Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
पञ्चम अध्ययन, उद्देशक १
३१७ इति वा २ नं खलु मे कल्पते एतत्प्रकारं संकेतं प्रतिश्रोतुं , अभिकांक्षसि मे दातुमिदानीमेव ददस्व ? तमेवं वदन्तं परो वदेत्, आयुष्मन् श्रमण ! अनुगच्छ तावत् ते वयं अन्यतरद् वस्त्रं दास्यामः, स पूर्वमेव आलोचयेत आयुष्मन् इति वा २ न खलु मे कल्पते संकेतवचनं प्रतिश्रोतुं तं तदेवं वदन्तं परो नेता वदेत्-आयुष्मन् इति वा भगिनि ! इति वा आहर एतद् वस्त्रं श्रमणाय दास्यामः अपि च वयं पश्चादपि आत्मनः-स्वार्थ-(आत्मार्थं) प्राणानि ४ समारभ्य समुद्दिश्य यावत् चेतयिष्यामः-करिष्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य तथाप्रकारं वस्त्रमप्रासुकं यावत् न प्रतिगृह्णीयात्। स्यात् परो नेता वदेत् आयुष्मन् इति वा आहर एतद् वस्त्रं स्नानेन वा ४ आघj वा प्रघj वा श्रमणाय दास्यामः, एतत् प्रकारं निर्घोषं श्रुत्वा निशम्य स पूर्वमेव आयुष्मन् ! इति का भगिनि ! इति. मा एतत् त्वं वस्त्रं स्नानेन वा यावत् प्रघर्षस्व? अभिकांक्षसि मे दातुं एवमेव ददस्व!स तस्यैवं वदतः परः स्नानेन वा प्रघर्घ्य दद्यात् तथाप्रकारं वस्त्रमप्रासुकं न प्रतिगृह्णीयात्। स परो नेता वदेत् भगिनि ! आहर एतद् वस्त्रं शीतोदकविकटेन वा २ उत्क्षाल्य वा प्रक्षाल्य वा श्रमणाय दास्यामः एतत्प्रकारं निर्घोषं तथैव नवरं मा एतत् त्वं वस्त्रं शीतोदक० उष्णोदक. उत्क्षाल्य वा प्रक्षाल्य वा, अभिकांक्षसि, शेषं तथैव यावत् न प्रतिगृह्णीयात्। स परो, नेता आ० भ० आहर एतद् वस्त्रं कन्दानि वा यावत् हरितानि वा विशोध्य श्रमणाय दास्यामः एतत्प्रकार निर्घोषं, तथैव, नवरं मा एतानि त्वं कन्दानि वा यावद् विशोध्य। नो खलु मे कल्पते एतत्प्रकाराणि वस्त्राणि प्रतिग्रहीतुं, स तस्यैवं वदतः परो यावत् विशोध्य दद्यात्, तथाप्रकारं वस्त्रमप्रासुकं न प्रतिगृह्णीयात्।स्यात् स परो नेता वस्त्रं निसृजेत्। स पूर्वमेव आ० भ० ! त्वं चैव सान्तिकं वस्त्रं अन्तोपान्तेन प्रत्युपेक्षिष्ये, केवली ब्रूयात आदानमेतत् वस्त्रान्तेन बद्धं स्यात्, कुण्डलं वा गुणं वा हिरण्यं वा, सुवर्णं वा मणिं वा यावत् रत्नावली वा, प्राणी वा बीजं वा हरितं वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत् यत् पूर्वमेव वस्त्रं अन्तोपान्तेन प्रतिलेखयेत्।
पदार्थ- इच्चेइयाइं-ये पूर्वोक्त तथा वक्ष्यमाण। आयतणाइं-वस्त्रैषणा के स्थान। उवाइकम्मइनको अतिक्रम करके अर्थात् छोड़कर। अह-अथ। भिक्खू-भिक्षु-साधु। चउहि पडिमाहि-चार प्रतिमाओंअभिग्रह विशेषों से। वत्थं-वस्त्र की। एसित्तए-गवेषणा करनी हो तो वह उन्हें। जाणिज्जा-जाने। तत्थ-उन चार प्रतिमाओं में से।इमा-यह। पढमा-पहली।पडिमा-प्रतिमा है।से भिक्खू वा २-वह साधु या साध्वी। उद्देसियमन में निश्चित किए हुए। वत्थं-वस्त्र की। जाइज्जा-याचना करे। तंजहा-जैसे कि।जंगियं वा-जंगम जीवों के रोमों से निष्पन्न होने वाले। जाव-यावत्। तूलकडं वा-अर्कतूल निर्मित वस्त्र । तहप्पगारं-तथाप्रकार के।वत्थंवस्त्र की। सयं वा णं-स्वयं। जाइजा-याचना करे या। परो-गृहस्थ देवे तो। फासुयं-प्रासुक और एषणीय जानकर । पडि०-उसे ग्रहण कर ले। पढमा पडिमा-यह पहली प्रतिमा है। अहावरा दोच्चा पडिमा-अब दूसरी प्रतिमा के विषय में कहते हैं। से भि०-वह साधु या साध्वी। पेहाए-देखकर। वत्थं-वस्त्र की। जाइज्जा-याचना करे।गाहावई वा०-गृहपति यावत्। कम्मकरी वा-दास दासी आदि गृहस्थों से। से-वह साधु।पुव्वामेव-पहले ही। आलोएजा-वस्त्र को देखे, देखकर इस तरह कहे। आउसोत्ति वा २-आयुष्मन् गृहस्थ ! अथवा भगिनि !