Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti

View full book text
Previous | Next

Page 518
________________ पञ्चदश अध्ययन ४८३ भावणा॥१॥ अहावरा दुच्चा भावणा- अणुन्नवियपाणभोयणभोई से निग्गंथे, नो अणणुन्नवियपाणभोयणभोई, केवली बूया-अणणुन्नवियपाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा,तम्हा अणुन्नवियपाणभोयणभोई से निग्गंथे नो अणणुन्नवियपाणभोयणभोई ति दुच्चा भावणा॥२॥ अहावरा तच्चा भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अणुग्गहियंसि एतावताव अणुग्गहणसीले अदिन्नं ओगिण्हिज्जा, निग्गंथेणं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलए त्ति तच्चा भावणा॥३॥ अहावरा चउत्था भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि उ अभिक्खणं २ अणुग्गहणसीले अदिनं गिण्हिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलए त्तिं चउत्था भावणा॥४॥ . अहावरा पंचमा भावणा- अणुवीइमिउग्गहजाई से निग्गंथेसाहम्मिएसु, नो अणणुवीइमिउग्गहजाई, केवली बूया. अणणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिण्हिज्जा अणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु नो अणणुवीइमिउग्गहजाई इइ पंचमा भावणा॥५॥ .... छाया- तस्येमाः पंच भावनाः भवन्ति तत्र इयं प्रथमा भावना-अनुविचिंत्य मितावग्रहयाची स निर्ग्रन्थः न अननुविचिन्त्यमितावग्रहयाची स निर्ग्रन्थः केवली ब्रूयात् अननुविचिंत्यमितावग्रहयाची निर्ग्रन्थः अदत्तं गृण्हीयात् अनुविचिन्त्य मितावग्रहयाची स निर्ग्रन्थः नो अननुविचिन्त्य मितावग्रहयाचीति प्रथमा भावना। अथापरा द्वितीया भावना-अनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः नो अननुज्ञाप्यपानभोजनभोजी। केवली ब्रूयात्-अननुज्ञाप्यपानभोजनभोजी स निर्ग्रन्थः अदत्तं भुञ्जीत, तस्मात् अनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः न अननुज्ञाप्य पानभोजनभोजीति द्वितीया भावना। ___ अथापरा तृतीया भावना-निर्ग्रन्थेन अवग्रहे अवगृहीते एतावता अवग्रहणशीलः स्यात्, केवली ब्रूयात् निर्ग्रन्थेन अवग्रहे अनवगृहीते एतावता अनवग्रहणशीलः अदत्तमवगृण्हीयात्,

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562