________________
पञ्चदश अध्ययन
४८३
भावणा॥१॥
अहावरा दुच्चा भावणा- अणुन्नवियपाणभोयणभोई से निग्गंथे, नो अणणुन्नवियपाणभोयणभोई, केवली बूया-अणणुन्नवियपाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा,तम्हा अणुन्नवियपाणभोयणभोई से निग्गंथे नो अणणुन्नवियपाणभोयणभोई ति दुच्चा भावणा॥२॥
अहावरा तच्चा भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अणुग्गहियंसि एतावताव अणुग्गहणसीले अदिन्नं ओगिण्हिज्जा, निग्गंथेणं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलए त्ति तच्चा भावणा॥३॥
अहावरा चउत्था भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि उ अभिक्खणं २ अणुग्गहणसीले अदिनं गिण्हिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलए त्तिं चउत्था भावणा॥४॥ . अहावरा पंचमा भावणा- अणुवीइमिउग्गहजाई से निग्गंथेसाहम्मिएसु, नो अणणुवीइमिउग्गहजाई, केवली बूया. अणणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिण्हिज्जा अणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु नो अणणुवीइमिउग्गहजाई इइ पंचमा भावणा॥५॥ .... छाया- तस्येमाः पंच भावनाः भवन्ति
तत्र इयं प्रथमा भावना-अनुविचिंत्य मितावग्रहयाची स निर्ग्रन्थः न अननुविचिन्त्यमितावग्रहयाची स निर्ग्रन्थः केवली ब्रूयात् अननुविचिंत्यमितावग्रहयाची निर्ग्रन्थः अदत्तं गृण्हीयात् अनुविचिन्त्य मितावग्रहयाची स निर्ग्रन्थः नो अननुविचिन्त्य मितावग्रहयाचीति प्रथमा भावना।
अथापरा द्वितीया भावना-अनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः नो अननुज्ञाप्यपानभोजनभोजी। केवली ब्रूयात्-अननुज्ञाप्यपानभोजनभोजी स निर्ग्रन्थः अदत्तं भुञ्जीत, तस्मात् अनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः न अननुज्ञाप्य पानभोजनभोजीति द्वितीया भावना।
___ अथापरा तृतीया भावना-निर्ग्रन्थेन अवग्रहे अवगृहीते एतावता अवग्रहणशीलः स्यात्, केवली ब्रूयात् निर्ग्रन्थेन अवग्रहे अनवगृहीते एतावता अनवग्रहणशीलः अदत्तमवगृण्हीयात्,