Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
४०८
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध प्रमृज्यात् वा नो तां । तस्य स्यात् परः काये व्रणं संवाहयेत् वा परिमर्दयेत् वा नो तां २। तस्य स्यात् परः काये व्रणं तैलेन वा घृतेन वा वसया वा म्रक्षयेत् वा अभ्यंजयेत् वा नो तां० २। तस्य स्यात् परः काये ब्रणं लोध्रेण वा ४ उल्लोलयेद् वा उद्वर्तयेद् वा नो तां० २। तस्य स्यात् परः काये व्रणं शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेत् वा प्रघावयेत् नो तां० २। तस्य स्यात् परः काये व्रणं गंडं वा अरतिं वा पुलकितं वा भगन्दरं वा अन्यतरेण शस्त्रजातेन आच्छिन्द्यात् वा विच्छिन्द्यात् वा नो तां० २। तस्य स्यात् परः अन्यतरेण शस्त्रजातेन आच्छिन्द्य वा विच्छिन्द्य वा पूर्व वा शोणितं वा निहरेत् वा विशोधयेत् वा नो तां० २। तस्य स्यात् परः काये गंडं वा अरतिं वा पुलकितं वा भगंदरं वा आमृज्यात् वा प्रमृज्यात् वा नो तां० २। तस्य स्यात् परः काये गंडं वा ४ संवाहयेत् वा परिमर्दयेत् वा नो तां० २॥ तस्य स्यात् परः काये गंडं वा ४ तैलेन वा ३ म्रक्षयेत् वा अम्यंजयेत् वा नो तां० २। तस्य स्यात् परः काये गंडं वा ४ लोध्रेण वा ४ उल्लोलयेत् वा उद्वर्तयेत् वा नो तां० २। तस्य स्यात् परः काये गंडं वा ४ शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेत् वा प्रधावयेत् वा नो तां० २। तस्य स्यात् परः काये गंडं वा ४ अन्यतरेण वा शस्त्रजातेन आच्छिन्द्यात्वा विच्छिन्द्यात् वा अन्यतरेण शस्त्रजातेन आछिन्द्य वा विच्छिन्द्य वा पूर्व वा शोणितं वा निहरेत् वा विशोधयेत् वा नो ता. २। तस्य स्यात् परः काये स्वेदं वा जलं वा निहरेत् वा विशोधयेत् वा नो तां० २। तस्य स्यात् परः अक्षिमलं वा कर्णमलं वा दन्तमलं वा नखमलं वा निहरेत् वा विशोधयेत् वा नो तां० २। तस्य स्यात् परः दीर्घाणि वालानि दीर्घाणि वा रोमाणि दीर्घे भ्रक दीर्घाणि कक्षरोमाणि दीर्घाणि वस्तिरोमाणि कृन्तेत् वा संस्थापयेत् वा नो तां० २। तस्य स्यात् परः शीर्षतः लिक्षां वा यूकां वा निहरेत् वा विशोधयेत् वा नो तां० २। तस्य स्यात् परः अंके वा पर्यंके वा स्वपायित्वा आमृज्यात् वा प्रमृज्यात् वा, एवं अधोगमः पादादौ भणितव्यः। तस्य स्यात् परः अंके वा पर्यके वा स्वपयित्वा हारं वा अर्द्धहारं वा उरस्थं वा ग्रैवेयकं मुकटं वा प्रालम्बं वा सुवर्णसूत्रं वा आबनीयात् वा पिधापयेत् वा नो तां०२ । तस्य स्यात् परः आरामे वा उद्याने वा निहत्य वा प्रविश्य वा पादौ आमृज्यात् वा प्रमृज्यात् वा नो तामास्वादयेत् नो तां नियमयेत्। एवं नेतव्या अन्योन्यक्रियापि।
पदार्थ- परकिरियं-अपने से भिन्न अन्य व्यक्ति की चेष्टा को परक्रिया कहते हैं, वह परक्रिया। अज्झत्थियं-अपनी आत्मा में क्रिया करता हुआ, अर्थात् कोई व्यक्ति साधु के अंगोपांग विषयक काय व्यापार रूप चेष्टा, यथा। संसेसियं-सांश्लेषिकी क्रिया अर्थात् पापकर्म की जनक।तं-उस क्रिया को। नो सायए-मन से भी न चाहे। तं-उस क्रिया को। नो नियमे-वाणी और काया से न कराए। सिया-कदाचित्। परो-अन्य गृहस्थ। सेउस साधु के। पाए-पैरों को।आमजिज वा-वस्त्र से थोड़ा सा झाड़े। पमजिज वा-वस्त्रादि से अच्छी तरह प्रमार्जन करे अर्थात् पूंछ कर साफ करे तो। तं-उस क्रिया को। नो सायए-साधु मन से भी न चाहे । तं नो नियमेऔर वचन एवं शरीर से उस क्रिया को न कराए। से सिया परो-कदाचित् गृहस्थ उस साधु के। पायाई-चरणों