Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
४०७
त्रयोदश अध्ययन
नो तं० सायए २१ से सिया परो कायंसि सेयं वा जल्लं वा नीहरिज्ज वा वि० नो तं॰ २ । से सिया परो अच्छिमलं वा कण्णमलं वा दंतमलं वा नहम० नीहरिज्ज वा २ नो तं० २ । से सिया परो दीहाई बालाई दीहाई वा रोमाई दीहाइं भमुहाई दीहाई कक्खरोमाइं दीहाइं बत्थिरोमाइं कप्पिज्ज वा संठविज्ज वा नो तं॰ २ । से सिया परो सीसाओ लिक्खं वा जूयं वा नीहरिज्ज वा कि० नो तं० २ । से सिया परो अंकंसि वा पलियंकंसि वा तुयट्टावित्ता पायाई आमज्जिज्ज वा पम० एवं हिट्ठिमो गमो पायाइं भाणियव्वो । से सिया परो अंकंसि वा २ तुयट्टावित्ता हारं वा अद्धहारं वा उरंत्थं वा गेवेयं वा मउडं वा पालंबं वा सुवन्नसुत्तं वा आविहिज्ज वा पिणहिज्ज वा नो तं० २ । से० परो आरामंसि वा उज्जाणंसि वा नीहरित्ता वा पविसित्ता वा पायाइ आमज्जिज्ज वा प० नो तं सायए० ॥ एवं नेयव्वा अन्नमन्न रियावि ॥ १७२ ॥
छाया - परक्रियां आध्यात्मिकीं सांश्लेषिकीं नो ताम् अस्वादयेत् नो तां नियमयेत् । स्यात् तस्य परः पादौ आमृज्यात् वा, प्रमृज्यात् वा नो ताम् आस्वादयेत् नो तां नियमयेत् । तस्य . स्यात् परः पादौ संवाहयेत् वा, परिमर्दयेत् वा नो तां आस्वादयेत् नो तां नियमयेत् । स्यात् तस्य परः पादौ स्पर्शयेत् वा रञ्जयेत् वा नो तां नियमयेत् । स्यात् तस्य परः पादौ तैलेन वा घृतेन वा वसया वा प्रक्षयेत् वा अभ्यञ्जयेत् वा नो तां॰ २ । तस्य स्यात् परः पादौ लोध्रेण वा करकेन वा चूर्णेन वा वर्णेन उल्लोलयेत् वा उद्वर्तयेत् वा नो तां० २ । तस्य स्यात् परः पादौ शीतोदकविकटेन
उष्णोदकविकटेन वा उच्छोलयेत् वा प्रधावयेत् वा नो तां० २ । तस्य स्यात् परः पादौ अन्यतरेण विलेपनजातेन आलिम्पेद् वा विलिंपेद् वा नो तां॰ २ । तस्य स्यात् परः पादौ अन्यतरेण धूपनजातेन धूपयेत् वा प्रधूपयेत् वा नो तां॰ २ । तस्य स्यात् परः पादौ खाणुकं वा कंटकं वा निहरेत् वा विशोधयेत् वा नो तां० २ । तस्य स्यात् परः पादौ पूयं वा शोणितं वा निहरेत् वा विशोधयेत् वा नो तां० २ । तस्य स्यात् परः कायं आमृज्यात् वा प्रमृज्यात् वा नो तां० २ । तस्य स्यात् परः कार्यं संवाहयेत् वा परिमर्दयेत् वा नो तां २ । तस्य स्यात् परः कायं तैलेन वा घृतेन वा वसया वा म्रक्षयेत् वा अभ्यजयेत् वा नो तां० २ । तस्य स्यात् परः कायं लोध्रेण वा ४ उल्लोलयेत् वा उद्वर्तयेत् वा नो तां० २ । तस्य स्यात् परः कायं शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेत् वा प्रधावयेत् वा नो तां० २ । तस्य स्यात् परः कार्यं अन्यतरेण विलेपनजातेन आलिम्पेत् वा विलिम्पेत् वा नो तां० २ । तस्य स्यात् परः कायं अन्यतरेण धूपनजातेन धूपयेत् वा प्रधूपयेत् वा नो तां २ । तस्य स्यात् परः काये व्रणमामृज्यात् वा