Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text ________________
पञ्चदश अध्ययन
विजएणं मुहुत्तेणं हत्थुत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए छट्टेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिवियाए सहस्सवाहिणियाए सदेव मणुयासुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मझमझेणं निग्गच्छइ २ जेणेव नायसंडे उज्जाणे तेणेव उवागच्छइ २ त्ता ईसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं २ चंदप्पभं सिवियं सहस्सवाहिणिं ठवेइ २ त्ता सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पच्चोयरइ २ त्ता सणियं २ पुरत्थाभिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअइ, तओ णं वेसमणे देवे जन्नुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेइ, तओणं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नुवायपडियाए वइरामएणं थालेणं केसाई पडिच्छइ २ अणुजाणेसि भंतेत्ति कटु खीरोयसागरं साहरइ, तओणं समणे जाब लोयंकरित्ता सिद्धाणं नमुक्कारं करेइ २ सव्वं मे अकरणिजं पावकम्मति कटु सामाइयं चरित्तं पडिवजइ २ देवपरिसं च मणुयपरिसंच, आलिक्खचित्तभूयमिव ठवेइ।
___ छाया- तस्मिन् काले तस्मिन् समये यः स हेमन्तस्य प्रथमो मासः प्रथमः पक्षः मार्गशीर्षबहुलः तस्य मार्गशीर्षबहुलस्य दशमीपक्षे सुव्रते दिवसे विजयमुहूर्ते हस्तोत्तरानक्षत्रेण योगोपगते प्राचीनगामिन्यां छायायां द्वितीयायां पौरुष्यां षष्ठेन भक्तेन अपानकेन एकशाटकमादाय चन्द्रप्रभायां शिविकायां सहस्रवाहिन्यां सदेवमनुजासुरया परिषदा समन्वीयमानः उत्तरक्षत्रियकुण्डपुरसन्निवेशस्य मध्यंमध्येन निर्गच्छति, निर्गत्य च यत्रैव ज्ञातखण्डमुद्यानं तत्रैव उपागच्छति उपागत्य ईषत् रलिप्रमाणम् अस्पर्शेन भूमिभागेन शनैः २ चन्दप्रभां शिविकां सहस्रवाहिनीं स्थापयति स्थापयित्वा शनैः २ चन्दप्रभातः शिविकातः सहस्त्रवाहिनिकातः प्रत्यवतरति प्रत्यवतीर्य शनैः २ पूर्वाभिमुखः सिंहासने निषीदति, आभरणालंकारमवमुञ्चति, ततो वैश्रमणो देवः जानुपादपतितः भगवतो महावीरस्य हंसलक्षण पटेन आभरणालंकारान् प्रतीच्छति, ततः श्रमणो भगवान् महावीरः दक्षिणेन दक्षिणं वामेन वामं पञ्चमुष्टिकं लोचं करोति ततः शक्रो देवेन्द्रो देवराजः श्रमणस्य भगवतो महावीरस्य जानुपादपतितः वज्रमयेन स्थालेन केशान् प्रतीच्छति प्रतीच्छ्य अनुजानीहि भदन्त इति कृत्वा क्षीरोदकसागरे संहरते, ततः श्रमणो यावत् लोचं कृत्वा सिद्धेभ्यः नमस्कारं करोति, कृत्वा
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562