Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
पञ्चम अध्ययन, उद्देशक १
३२५
मूलम् - से भिक्खू वा० अभिकंखिज्ज वत्थं आयावित्तए वा प० तहप्पगारं वत्थं नों अणंतरहियाए जाव पुढवीए संताणए आयाविज्ज वा प० ॥ से भि० वत्थं आ० प० त० वत्थं थूणंसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले नो आ० नो प० ॥ से भिक्खू वा० अभि० आयावित्तए वा तह• वत्थं कुडियंसि वा भित्तंसि वा सिलंसि वा लेलुंसि वा अन्नयरे वा तह० अंतलि० जाव नो आयाविज्ज वा प० ॥ सेभिः वत्थं आया०प० तह• वत्थं खंधंसि वा मं० मा० पासा० ह० अन्नयरे वा तह॰ अंतलि॰ नो आयाविज्ज वा० प० । से० तमायाए एगंतमवक्कमिज्जा २ अहेज्झामथंडिल्लंसि वा जाव अन्नयरंसि वा तहप्पगारंसि थंडिल्लंसि पडिलेहिय २ पमज्जिय २ तओ सं० वत्थं आयाविज्ज वा पया०, एयं खलु० सया इज्जासि ॥ १४८ ॥ त्तिबेमि ॥
छाया - स भिक्षुर्वा भिक्षुकी वा अभिकांक्षेत वस्त्रमातापयितुं वा परितापयितुं तथाप्रकारं वस्त्रं नो अनन्तरहितायां यावत् पृथिव्यां संतानायाम् आतापयेद् वा परितापयेत् । स भिक्षुर्वा भिक्षुकी वा अभिकांक्षेत वस्त्रमातापयितुं वा परितापयितुं वा तथाप्रकारं वस्त्रं स्थूणायां वा गिलुके वा उदूखले वा कामजले वा अन्यतरस्मिन् तथाप्रकारे अन्तरिक्षजाते दुर्बद्धे दुर्निक्षिप्ते अनिष्कंपे चलाचले नो आतापयेत् वा नो परितापयेद् वा । स भिक्षुर्वा भिक्षुकी वा• अभिकांक्षेत आतापयितुं वा परितापयितुं वा, तथाप्रकारं वस्त्रं कुड्ये वा भित्तौ वा शिलायां वा लेलौ वा अन्यतरस्मिन् वा तथाप्रकारे अन्तरिक्षजाते यावत् नो आतापयेत् वा
.
प्रतापयेद् वा । स भिक्षुर्वा भिक्षुकी वा वस्त्रमातापयितुं वा प्रतापयितुं वा तथाप्रकारं वस्त्रं स्कन्धे वा मञ्च वा माले वा प्रासादे वा हर्म्ये वा अन्यतरस्मिन् वा तथाप्रकारं अन्तरिक्षजाते नो आतापयेत् वा परितापयेद् वा । स तदादाय एकान्तमपक्रामेत, अपक्रम्य अधः दग्धस्थंडिले वा यावत् अन्यतरस्मिन् वा तथाप्रकारे स्थंडिले प्रतिलिख्य २ प्रमृज्य २ ततः संयतमेव वस्त्रमातापयेद् वा प्रतापयेद् वा एवं खलु तस्य भिक्षोः भिक्षुक्या वा सामग्र्यं यत् सर्वार्थैः समितः सहितः सदा यतेत इति ब्रवीमि । पंचमस्य प्रथमोद्देशकः समाप्तः ।
पदार्थ से भिक्खू - वह साधु अथवा साध्वी । अभिकंखिज्जा - चाहे । वत्थं - वस्त्र को । आयावित्तए वा - आताप या । प० - परिताप देना तो । तहप्पगारं तथाप्रकार के । वत्थं - वस्त्र को । अणंतरहियाए - सचित्त पृथ्वी तथा आर्द्र पृथ्वी। जाव-यावत् । पुढवीए पृथ्वी पर । संताणए-जल आदि से युक्त पृथ्वी पर । नो आयाविज वा० प० - आताप और परिताप न दे अर्थात् धूप में न सुखाए । से भि- वह साधु या साध्वी । अभि० - चाहे । वत्थंवस्त्र को । आ० प० - आताप और परिताप दे तो । त० - तथाप्रकार के । वत्थं - वस्त्र को । थूणंसि वा स्थूणा - स्तंभ,