Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
३६२
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध मूलम्- से भि० अभिकंखिज्जा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविजा-कामं खलु जाव विहरिस्सामो, से किं पुण. एवोग्गहियंसि अह भिक्खू इच्छिज्जा अंबं भुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह अंबं अफा० नो प०॥से भि० से जं. अप्पंडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोछिन्नं अफासुयं जाव नो पडिगाहिज्जा॥ से भि० से जं. अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं वुच्छिन्नं फा पडि॥से भि० अंबभित्तगं वा अंबपेसियं वा अंबचोयगंवा अंबसालगंवा अंबडालगंवा भुत्तए वा पायए वा,सेज अंबभित्तगंवा ५ सअंडं अफा० नो पङि॥से भिक्खू वा २ से जं. अंबं वा अंबभित्तगं वा अप्पंडं अतिरिच्छछिन्नं २अफा० नो प०॥से जं. अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं वुच्छिन्नं फासुयं पडि०॥ से भि० अभिकंखिजा उच्छवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि०॥अह भिक्खू इच्छिज्जा उच्छु भुत्तए वा पा०, से जं. उच्छं जाणिज्जा सअंडं जाव नो प० अतिरिच्छछिन्नं तहेव तिरिच्छछिन्नेवि तहेव॥से भि० अभिकंखि अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगंवा उच्छुसा उच्छुडा भुत्तए वा पाय ॥से जंपु० अंतरुच्छुयं वा जाव डालगंवा सअंडं नो प०॥से भि से जं• अंतरुच्छुयं वा अप्पंडं वा जाव पङि, अतिरिच्छछिन्नं तहेव॥ से भि० ल्हसुणवणं उवागच्छित्तए, तहेव तिन्निवि आलावगा, नवरं ल्हसुणं॥से भि० ल्हसुणं वा ल्हसुणकंदं वा ल्ह चोयगं वा ल्हसुणनालगंवा भुत्तए वा २ से जं. लसुणं वा जाव लसुणबीयं वा सअंडं जाव नो पङि, एवं अतिरिच्छछिन्नेवि तिरिच्छछिन्ने जाव प० ॥१६०॥ .
छाया- स भिक्षुर्वा भिक्षुकी वा अभिकांक्षेत् आम्रवनमुपागंतुं यस्तत्र ईश्वरः तमवग्रहमनुज्ञापयेत्-कामं खलु यावद् विहरिष्यामः स किं पुनः तत्र अवग्रहे एवावग्रहीते, अथ भिक्षुः इच्छेत आनं भोक्तुं वा स यत् पुनः आनं जानीयात् साण्डं ससन्तानकं तथाप्रकारं आम्रमप्रासुकं नो प्रतिगृण्हीयात्। स भिक्षुः स यत् पुनः आनं जानीयात्-अल्पाण्डमल्पसन्तानकमतिरश्चीनछिन्नमव्यवच्छिन्नमप्रासुकं यावत् नो प्रतिगृण्हीयात्॥स भिक्षुर्वास यत् पुनः आनं जानीयात् अल्पाण्डं वा यावद् सन्तानकं तिरश्चीनछिन्नं व्यवच्छिन्नं यावत् प्रासुकं प्रतिगृण्हीयात्॥ स भिक्षुर्वा भिक्षुकी वा स यत् पुनः आनं जानीयात् आम्रभित्तकं (आम्रार्द्धम् ) वा आमूपेशिकां आम्रत्वचं वा आम्रशालकं वा आम्रडालकं वा भोक्तुं वा पातुं वा स यत् वा आम्रभित्तकं वा ५ साण्डमप्रासुकं० नो प्रतिगृह्णीयात्॥ स भिक्षुर्वा स यत्