Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
श्री आचारांग सूत्रम्, द्वितीय श्रुतस्कन्ध
२९४
तथापि तानि नो एवं वदेत् तद्यथा गंडी गंडी इति वा कुष्ठी कुष्ठीति वा यावत् मधुमेही मधुमेहीति वा हस्तछिन्नं हस्तछिन्नइति वा एवं पादच्छिन्नं पादच्छिन्न इति वा नासिकाछिन्न इति वा कर्णछिन्न इति वा ओष्ठछिन्न इति वा, ये यावन्तः तथाप्रकारा (तान्) एतत्प्रकाराभिः भाषाभिः उक्ताः २ कुप्यन्ति मानवाः तांश्चापि तथाप्रकाराभिः भाषाभिः अभिकांक्ष्य नो भाषेत ।
भिक्षुर्वा भिक्षुकी वा यथा वैककानि रूपाणि पश्येत् तथापि तानि एवं वदेत्तद्यथा-ओजस्विनं ओजस्वीति वा तेजस्विनं तेजस्वीति वा, यशस्विनं यशस्वीति वा वर्चस्विनं वर्चस्वीति वा अभिरूपवन्तं अभिरूपवानिति, प्रतिरूपिणं प्रतिरूपीति वा प्रासादनीयं प्रासादनीयमिति, दर्शनीयं दर्शनीयमिति वा, ये यावन्तः तथाप्रकाराः (तान् ) तथाप्रकाराभिः भाषाभिः उक्ताः २ नो कुप्यन्ति मानवाः तांश्चापि तथाप्रकारान् एतत्प्रकाराभिः भाषाभिः अभिकांक्ष्य भाषेत ।
स भिक्षुर्वा यथा वैककानि रूपाणि पश्येत् तद्यथा - वप्राणि वा यावद् गृहाणि वा तथापि तानि नो एवं वदेत् तद्यथा - सुकृतमिति वा सुष्ठुकृतमिति वा साधुकृतमिति वा, कल्याणमिति वा करणीयमिति वा, एतत् प्रकारां भाषां सावद्यां यावत् नो भाषेत । स भिक्षुर्वा • यथा वैककानि रूपाणि पश्येत् तद्यथा वप्राणि वा यावद् गृहाणि वा तथापि तानि एवं वदेत्, तद्यथा आरम्भकृतमिति वा सावद्यकृतमिति वा प्रयत्नकृतमिति वा प्रासादीयं प्रासादीयमिति वा दर्शनीयं दर्शनीयमिति वा अभिरूपं अभिरूपमिति वा प्रतिरूपं वा प्रतिरूपमिति वा एतत्प्रकारां भाषां असावद्यां यावद् भाषेत ।
' पदार्थ-से भिक्खू वा-वह साधु या साध्वी । जहावि - यद्यपि। एगइयाई-कई एक । रुवाई-रूपों को। पासिज्जा - देखता है। तहावि- तथापि उन्हें देखकर। नो एवं वइज्जा - इस प्रकार न कहे। तंजहा-जैसे कि ।
- जिसको गण्ड रोग- कण्ठमाला या पादशून्य हो गया हो उसे गण्डी कहते हैं उसको। गंडीति- हे गण्डी ! ऐसे कहना तथा । कुट्ठी- कुष्टी-कुष्ट रोग वाले को । कुट्ठीति वा- हे कुष्टी ! कहना। जाव - यावत् । महमेहणीतिमधुमेह के रोगी को मधुमेही कहकर पुकारना । वा अथवा | हत्थछिन्नं- जिसका हाथ कट गया हो उसे । हत्थच्छिन्नेति वा-हाथ कटा कहना। एवं इसी प्रकार । पायछिन्नेति वा पैर कटे को पैर कटा कहना । नक्कछिन्नेइ वा-नाक कटे को नाक कटा या नकटा कहना और । कण्णछिन्नेइ वा कान कटे को कान कटा तथा । उट्ठछिन्नेति वा-जिसके ओष्ठ का छेदन हो गया हो उसे ओष्ठ कटा कहना । जेयावन्ने -जो जितने भी । तहप्पगारातथा प्रकार के हैं उनको । एयप्पगाराहिं - इस प्रकार की । भासाहिं भाषाओं से । बुइया - सम्बोधित करने पर । माणवा - वे पुरुष । कुप्पंति-क्रोधित हो जाते हैं अतः । ते यावि-उनको फिर । तहप्पगाराहिं- तथा प्रकार की । भासाहिं भाषाओं से । अभिकंख-विचार कर अर्थात् यह भाषा सदोष अथ च कष्ट प्रद है ऐसी पर्यालोचना करके । नो भासिज्जा - उन्हें ऐसी भाषा से सम्बोधित न करे।
भिक्खू वा० - वह साधु या साध्वी। जहावि यद्यपि। एगइयाई रुवाई-कई रूपों को। पासिज्जादेखता है। तहावि- तथापि । ताइं उनको देखकर। एवं वइज्जा - इस प्रकार कहे। तंजहा- जैसे कि । ओयंसी०