Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
द्वितीय अध्ययन, उद्देशक १
_ १६१ पुरिसंतरकडे आसेविए पडिलेहित्ता २ तओ संजयामेव जाव चेइज्जा।से भिक्खू वा० से जं. अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ, बहिया वा निण्णक्खू तं अणु० नो ठाणं वा चेइज्जा, अह पुण. परिसंतरकडे चेइज्जा। से भिक्ख वा से जं. अस्संज. भि. पीढं वा फलगं वा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खूतहप्पगारे उ अपु० नो ठाणं वा चेइज्जा, अह पुण• पुरिसं० चेइज्जा॥६५॥
___ छाया-स भिक्षुः वा स यत् पुनः उपाश्रयं जानीयात्, असंयतः भिक्षुप्रतिज्ञया क्षुद्रद्वारं महाद्वारं कुर्यात् यथा पिण्डैषणायां यावत् संस्तारकं संस्तरेत् , बहिर्वा निस्सारयति तथाप्रकारे उपाश्रये अपुरुषान्तरकृते नो स्थानं० ३। अथ पुनरेवं जानीयात् पुरुषान्तरकृतः आसेवितः प्रतिलिख्य २ ततः संयतमेव यावत् चेतयेत्। स भिक्षुर्वा स यत् भिक्षुप्रतिज्ञया उदकप्रसूतानि कन्दानि वा मूलानि वा पत्राणि वा पुष्पाणि वा, फलानि वा, बीजानि वा, हरितानि स्थानात् स्थानं साहरति-संक्रामयति बहिर्वा निस्सारयति त अपु० नो स्थानं वा ३ चेतयेत्।अथ पुनरेवं जानीयात् पुरुषान्तरकृतं चेतयेत्।स भिक्षुर्वा स यत् असंयतः भिक्षुप्रतिज्ञया पीठं वा फलकं वा निश्रेणिं वा उदूखलं वा स्थानतः स्थानं संक्रामयति बहिर्वा निस्सारयति तथाप्रकारे उपाश्रये अपुरुषान्तरकृते नो स्थानं वा ३ चेतयेत्, अथ पुनरेवंजानीयात् पुरुषान्तरकृतं चेतयेत्।
पदार्थ- से-वह। भिक्खू वा-साधु अथवा साध्वी। से जं. पुण उवस्सयं जा०-वह जो फिर उपाश्रय को जाने। अस्संजए-असंयत-गृहस्थ। भिक्खुपडियाए-भिक्षु-साधु के लिए। खुड्डियाओ दुवारियाओं-छोटे द्वार को। महल्लियाओ-बड़ा। कुज्जा-बनाए।जहा पिंडेसणाए-जैसे पिंडैषणा अध्ययन में बताया है। जाव-यावत्। संथारगं संथारिज्जा-संस्तारक (बिछौना) को बिछावे। वा-अथवा। बहिया-कोई पदार्थ उपाश्रय से बाहर निन्नक्खु-निकाले।तहप्पगारे-तथा प्रकार के। उवस्सए-उपाश्रय में।अपुरिसंतरकडेजो कि पुरुषान्तरकृत नहीं है तो।नो ठाणं ३-साधु वहां स्थानादि कायोििद न करे।अह पुणे-साधु पुनः यह जाने कि यदि उक्त उपाश्रय।पुरिसंतरकडे-पुरुषान्तरकृत है।आसेविए-आसेवित है तो फिर उसका।पडिलेहित्ता २-प्रतिलेखन करके।तओ-तदनन्तर।संजयामेव-साधु।जाव-यावत्। चेइज्जा-उसमें स्थानादि करे कायोत्सर्गादि करे।से भिक्खूवा-वह साधुया साध्वी।से जं-वह फिर यह जाने कि।असंजए-गृहस्थ ने।भिक्खुपडियाएभिक्षु के लिए। उदग्गप्पसूयाणि-पानी से उत्पन्न हुए।कंदाणि वा-कन्द।मूलाणि वा-अथवा मूल। पत्ताणिपत्र। वा-अथवा। पुष्पाणि वा-पुष्प। फलाणि वा-फल अथवा। बीयाणि वा-बीज, अथवा। हरियाणि वा-हरी सब्जी को। ठाणाओ-एक स्थान से। ठाणं-अन्य स्थान पर। साहरइ-रखा है। वा-अथवा। बहिया निण्णक्खू-भीतर से बाहर फैंका है तो।त-वैसे उपाश्रय में जो कि।अपु०-अपुरुषान्तरकृत है। नो ठाणं वा-३