Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
२७६
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध
अक्कोसंति वा जाव उद्दविंति वा वत्थं वा ४ अच्छिंदिज्ज वा जाव परिट्ठविज्ज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुज्जा, नो परं उवसंकमित्तु बूया - आउसंतो ! गाहावई ! एए खलु आमोसगा उवगरणवडियाए सयं करणिज्जंति कट्टु अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्टु विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दू० । एयं खलु० सया ज० ॥ १३१ ॥ त्तिबेमि ॥
छाया - स भिक्षुर्वा भिक्षुकी वा ग्रामानुग्रामं दूयमानः अन्तराले तस्य आमोपकाः संपिण्डिताः आगच्छेयुः ते आमोषकाः एवं वदेयुः- आयुष्मन् श्रमण ! आहर एतद् वस्त्रं वा ४ देहि निक्षिप ? तद् नो दद्यात् निक्षिपेत् न वन्दित्वा २ याचेत न अञ्जलिं कृत्वा याचेत्, न करुणप्रतिज्ञया याचेत, धार्मिकया याचनया याचेत तूष्णीकभावेन वा उपेक्षेत ते आमोषकाः स्वयंकरणीयमिति कृत्वा, आक्रोशन्ति वा यावत् अपद्रावयन्ति वा, वस्त्रं वा आछिन्द्युः तद् यावत् परिष्ठापयेयु र्वा तद् न ग्रामसंसारणीयं कुर्यात्, न राजसंसारणीयं कुर्यात्, न परं उपसंक्रम्य ब्रूयात्- आयुष्मन् गृहपते! एते खलु आमोषकाः उपकरणप्रतिज्ञया स्वयंकरणीयमिति-कृत्वा आक्रोशन्ति वा यावत् परिष्ठापयन्ति वा एतत् प्रकारं मानसं वा वाचं वा न पुरतः कृत्वा विहरेत्। अल्पोत्सुकः यावत् समाधिना ततः संयतमेव ग्रामानुग्रामं दूयेत । एतत् खलु भिक्षोः सामग्र्यं यत् सर्वार्थैः समितः सहितः सदा जयेत् । इति ब्रवीमि । समाप्तमीर्याख्यं तृतीयमध्ययनम् । पदार्थ- से भिक्खू वा- वह साधु या साध्वी । गा०- एक ग्राम से दूसरे ग्राम को विहार करता हुआ । अंतरा - मार्ग में। से उसके सामने । आमोसगा चोर । संपिंडिया - एकत्रित होकर । आगच्छिज्जा आ जाएं। णं-पूर्ववत्। ते-वे। आमोसगा चोर । एवं वइज्जा - इस प्रकार कहें। आउ० स० - आयुष्मन् श्रमण ! आहरलाओ। एयं वत्थं वा॰ ४-यह वस्त्रादि । देहि- हमें दे दो, और निक्खिवाहि-यहां पर रख दो, तब वह साधु । तं - उसे । नो दिज्जा - न देवे किन्तु उन्हें भूमि पर । निक्खिविज्जा - रख दे, परन्तु । वंदिय २ - उन चोरों की स्तुति करके । नो जाइज्जा- उन वस्त्रादि की याचना न करे, तथा । अंजलिं कट्टु-हाथ जोड़ कर । नो जाइज्जा - याचना न करे तथा । कलुणवडियाए - दीन वचन बोलकर । नो जाइज्जा-याचना न करे किन्तु । धम्मियाए-धार्मिक। जायणाएयाचना से अर्थात् धर्म कथन पूर्वक । जाइज्जा - याचना करे अथवा । तुसिणीयभावेण वा - मौन भाव से अवस्थि
। णं - वाक्यालंकार में है। ते - वे । आमोसगा चोर । सयंकरणिज्जंति कट्टु चोर का कर्त्तव्य जानकर यदि इस प्रकार करें यथा। अक्कोसंति वा साधु को आक्रोसते हैं। जाव-यावत् । उद्दविंति - जीवन से रहित कर देते हैं। वा अथवा । वत्थं वा वस्त्रादि को । अच्छिदिज्जा- छीन लेते हैं। वा अथवा । जाव- यावत् छीने हुओं को। परिट्ठविज्जा-वहां पर ही फैंक देते हैं, तो भी साधु । तं - इस बात को । गामसंसारियं-गांव में जाकर लोगों से नो कुज्जा-न कहे और। नो रायसंसारियं कुज्जा-राजा आदि के पास जाकर भी न कहे तथा। नो परं उपसंकमित्तु बूया-न अन्य गृहस्थों के पास जाकर कहे कि । आउसंतो गाहावई - आयुष्मन् सद् गृहस्थो ! एए खलु