Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
२४२
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध जइज्जासि त्तिबेमि॥११९॥
___छाया- स भिक्षुर्वाः नावं दूरोहन् न नावः पुरतो दूरोहेत्- (आरोहेत्) न नाव: मार्गतः दूरोहेत्-आरोहेत् नो नावः मध्यतः आरुहेन्न बाहुभ्यां प्रगृह्य २ अङ्गल्या उद्दिश्य २ अवनम्य २ उवनम्य २ निध्यायेत्। स परः नौगतः नौगतं वदेद् आयुष्मन्तः श्रमणाः! एतां तावत् त्वं नावमुत्कर्षस्व, व्युत्कर्षस्व, क्षिपस्व वा रज्वा वा गृहीत्वा आकर्षस्व ? न स तां परिज्ञां परिजानीयात् तूष्णीकः उपेक्षेत। स परो नौगतो नौगतं वदेद-आयुष्मन्तः श्रमणाः ! न शक्नोषि त्वं नावमुत्कर्षियतुं वा ३ रज्वा वा गृहीत्वा आकर्षियतुं वा आहर एतां नावः रजूकां स्वयं चैव वयं नावं उत्कर्षिष्यामः वा यावद् रज्वा गृहीत्वा आकर्षिष्यामः, न स तां परिज्ञां परिजानीयात् तूष्णीकं उपेक्षेत। स परः आयुष्मन्तः श्रमणाः ! एतां त्वं नावमालिप्तेन वा पीठकेन वा वंशेन वा वलकेन वा अवलुकेन वा वह, न स तां परिज्ञां परिजानीयात् तूष्णीकः उपेक्षेत। स परः एतां तावत् त्वं नावि उदकं हस्तेन वा पादेन वा अमत्रेण वा पतद्ग्रहेण वा नावुत्सिंचनेन वा उत्सिंचस्व ? न स तां । स परः श्रमणाः ! एतां त्वं नावः रन्ध्र हस्तेन वा पादेन वा बाहुना वा उरुणा वा उदरेण वा शीर्षेण वा कायेन वा उत्सिंचनेन वा चेलेन वा मृत्तिकया वा कुशपत्रेण वा कुविन्दकेन वा पिधेहि न स तां । स भिक्षुर्वा भिक्षुकी वा नावः . रन्ध्रोदकमाश्रवमाणं प्रेक्ष्य उपर्युपरि नावंप्लाव्यमानां प्रेक्ष्य न पाँउपसंक्रमितुमेवं ब्रूयात् आयुष्मन्! गृहपते ! एतत् ते नावि उदकं रन्ध्रेण आस्रवति, उपर्युपरि नौ वा प्लवते, एतत् प्रकार मनो वा वाचं वा न पुरतः कृत्वा विहरेत्। अल्पोत्सुकः अबहिर्लेश्यः एकान्तगतेन आत्मानं व्युत्सृजेत् समाधिना, ततः संयतः नौ सन्तार्यं चोदकं यथाऽऽर्यं रीयेत- गच्छेत् एतां खलु सदा यायात् इति ब्रवीमि।
पदार्थ-से भिक्खूवा-वह साधु या साध्वी। नावं-नौका पर।दुरूहमाणे-चढ़ता हुआ। नावाओनौका के।पुरओ-आगे। नो दुरूहिज्जा-न बैठे। नावाओ-नौका के।मज्झओ-मध्य में।नो दुरूहिज्जा-न बैठे। नावाओ-नौका के। मग्गओ-पीछे। नो दुरूहिज्जा-न बैठे। बाहओ-नौका की दोनों ओर की बाहों को। पगिज्झिय २-पकड़ कर २।अंगुलियाए-अंगुली को। उद्दिसिय २-उद्देश्य करके।ओणमिय-अंगुली ऊंची करके और।उन्नमिय २-विशेष ऊंची करके। नो निज्झाइज्जा-पानी को न देखे।णं-वाक्यालंकार में है। से-वह नाविक। परो-अन्य। नावागओ-नाव में बैठा हुआ। नावागयं-नौका में सवार साधु के प्रति यदि। वइजा-कहे कि।आउसंतो समणा-हे आयुष्मन् श्रमण ! ता-पहले।एयं-इस। नावं-नौका को।तुमं-तू। उक्कसाहिजाअमुक दिशा की ओर खींच ले अथवा। वुक्कसाहि वा-विशेष रूप से खींच ले। खिवाहि वा-अथवा अमुक वस्तु को नौका में रखकर इसे चला ले या। रज्जुयाए वा गहाय-रस्सी को पकड़ कर खींच ले।से-वह भिक्षु। तंउस नाविक के। परिन्नं-इस प्रकार के वचन को। नो परिजाणिजा-स्वीकार न करे, किन्तु। तुसिणीओ-मौन रूप में। उवेहिज्जा-स्थित रहे अर्थात् उसको हां या ना कुछ भी न कहे।णं-वाक्यालंकार में है।
से-वह । परो-अन्य। नावागओ-नौका में बैठा हुआ नाविक । नावाग०-मका में स्थित साधु के प्रति।