Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन पिण्डैषणा
चतुर्थ उद्देशक
तृतीय उद्देशक में संखडि एवं कुलों का निर्देश किया गया है। प्रस्तुत उद्देशक में संखडि विषय में जो कुछ बातें शेष रह गई हैं, उनके सम्बन्ध में प्रकाश डालते हुए सूत्रकार कहते हैं
मूलम्- से भिक्खू वा. जाव समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अन्तरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीमक्कडासंताणया बहवेतत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति (उवागच्छंति) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरि-यट्टणाऽणुप्पेहधम्माणुओगचिंताए, से एवं नच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए।से भिक्खू० वा से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा, जाव हीरमाणं वा पेहाए अन्तरा से मग्गा अप्प पाणा जावसंताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए पन्नस्सवायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसंखडिं वा० अभिसंधारिज गमणाए॥२२॥
छाया- स भिक्षुर्वा यावत्- (गृहपतिकुलं प्रविष्टः) सन् तद्यत् पुनः जानीयात् मांसादिकं वा मत्स्यादिकं वा मत्स्यखलं वा मांसखलं वा आहेणं वा प्रेक्षं वा हिंगोलं वा संमेलं वा ह्रियमाणं वा प्रेक्ष्य अन्तरा तस्य मार्गाः बहवः प्राणाः बहुबीजाः बहुहरिता बह्ववश्याया बहूदका बहूत्तिंगपनकोदकमृत्तिकामर्कटसन्तानकाः, बहवस्तत्र श्रमणब्राह्मणातिथिकृपणवणीमका उपागता उपागमिष्यन्ति तत्राकीर्णा वृत्तिः न प्राज्ञस्य निष्क्रमणप्रवेशाय न प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै स एवं ज्ञात्वा तथा प्रकारां पुरः संखडिं वा