Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन, उद्देशक ९
११३
संस्तुता वा पश्चात् संस्तुता वा परिवसन्ति, तद्यथा - गृहपतिः वा यावत् कर्मकरी, तथाप्रकाराणि कुलानि न पूर्वमेव भक्ताय निष्क्रामेत् प्रविशेद् वा, केवली ब्रूयात्- कर्मोपादानमेतत्, पूर्वं प्रेक्ष्य तस्य परः अर्थाय, अशनं वा उपकुर्यात् वा उपसंस्कुर्याद् वा - ( तस्य भिक्षोः कृते परः गृहस्थोऽशनाद्यर्थं उपकुर्यात् ढौकयेदुपकरणजातम् तदशनादि पचेत् ) अथ भिक्षूणां पूर्वोपदिष्टमेतत् प्रतिज्ञादि, यत् न तथाप्रकाराणि कुलानि पूर्वमेव भक्ताय वा पानाय वा प्रविशेद् वा निष्क्रामेद् वा, स तमादाय एकान्तमपक्रामेत्, उपक्रम्य च अनापाते, असंलोके तिष्ठेत्, स तत्र कालेनानुप्रविशेत् २, तत्र इतरेतरेभ्यः कुलेभ्यः सामुदानिकं एषणीयं वेषितं पिंडपातं एषित्वा, आहारमाहारयेत् स्यात् स परः कालेनानुप्रविष्टस्य, आधाकर्मिकमशनं वा उपकुर्यात् उपसंस्कुर्याद् वा तच्चैककः तूष्णीकः उत्प्रेक्षेत्, आहृतमेव प्रत्याख्यास्यामि, मातृस्थानं संस्पृशेत्, नैवं कुर्यात् स पूर्वमेवालोकयेत् (आलोक्य च ) आयुष्मन् ! इति वा भगिनि ! इति वा न खलु मम कल्पते आधाकर्मिकमशनं वा भोक्तुं वा पातुं वा; मा उपकुरु, मा उपसंस्कुरु, स तस्यैवं वदतः परः आधाकर्मिकमशंनं वा ४ उपसंस्कृत्य, आहृत्य दद्यात् तथाप्रकारं, अशनं वा ४ अप्रासुकं ।
पदार्थ - से- वह । भिक्खू वा साधु अथवा साध्वी के । जाव - जंघा आदि के निर्बल होने के कारण एक ही क्षेत्र में रहते हुए। वा अथवा । वसमाणे - मासकल्पादि विहार करते हुए । गामाणुगामं वा-या एक गांव से दूसरे गांव को। दूइज्जमाणे-जाते हुए । से वह भिक्षु । जं०-जो ऐसा जानता है कि । गामं वा- ग्राम। जावयावत् । रायहाणिं वा - राजधानी को । खलु निश्चय में । इमंसि गामंसि वा - इस ग्राम में अथवा । रायहाणिंसि वा-राजधानी में। संतेगइयस्स- कई एक साधु विद्यमान हैं। भिक्खुस्स उस भिक्षु के । पुव्वसंथुया वा-मातापिता आदि या। पच्छासंथुया वा श्वसुर आदि परिजन । परिवसंति-बसते हैं। तंजहा- यथा । गाहावई - गृहपति । जाव-यावत्। कम्मकरी-दासी, आदि रहती हैं। तहप्पगाराई-इस प्रकार के। कुलाई- कुलों में । पुव्वामेवभिक्षा काल से पहले ही । भत्ताए वा भोजन के लिए अथवा । पाणाए वा - पानी के लिए। नो निक्खमिज्ज वा पविसेज्ज वा- न निकले और न प्रवेश करे। केवली बूया - केवली भगवान कहते हैं। आयाणमेयं - यह कर्म आने का मार्ग है, क्योंकि । पुरा पेहाए- पहले देखकर। परो- गृहस्थ । तस्स अट्ठाए उस भिक्षु के लिए। असणं वा ४अशनादिक चतुर्विध आहार को । उवकरिज्ज वा - एकत्रित करेगा तथा । उवक्खडिज्ज वा पकाएगा। अहअथ। भिक्खूणं-भिक्षुओं को । पुव्वोवइट्ठा ४- पूर्वोपदिष्ट प्रतिज्ञा हेतु कारण और उपदेश का भगवान ने प्रतिपादन किया है। जं-जो । तहप्पगारं तथा प्रकार के । कुलाई कुलों में । पुव्वामेव- पहले ही । भत्ताए वाभोजन के लिए अथवा । पाणाए वा पानी के लिए। नो पविसिज्ज वा निक्खमिज्ज वा न तो प्रवेश करे और न ही निकले किन्तु । से-वह भिक्षु । तमायाय-उन कुलों को जानकर । एगंतमवक्कमिज्जा - एकान्त में चला जाए वहां जाकर। अणावायमसंलोए-जहां पर न कोई आता-जाता हो और न देखता हो, ऐसे स्थान पर । । चिट्ठिज्जा