Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन पिण्डैषणा एकादशम उद्देशक
प्रस्तुत उद्देशक में यह बताया गया है कि साधु को जो आहार प्राप्त हुआ है, उसे उसका कैसे उपयोग करना चाहिए। इस बात का निर्देश करते हुए सूत्रकार कहते हैं
मूलम् - भिक्खागा नामेगे एवमाहंसु-समाणे वा वसमाणे वा गामाणुगामं वा दूइज्माणे मणुन्नं भोयणजायं लभित्ता से भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू नो भुंजिज्जा तुमं चेव णं भुंजिज्जासि, से एगइओ भोक्खामित्ति कट्टु पलिउंचिय २ आलोइज्जा, तंजहा - इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिज्जा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, तं तित्तयं तित्तएत्ति वा कडुयं कडुअं कसायं कसायं अंबिलं अंबिलं महुरं महुरं ॥ ६० ॥
छाया - भिक्षाका नामैके एवमाहुः समाना वा वसन्तो वा ग्रामानुग्रामं वा दूयमानाः मनोज्ञं भोजनजातं लब्ध्वा स भिक्षुः ग्लायति, स गृह्णीत यूयम् णं तस्य आहरतः स च भिक्षुः न भुंक्ते त्वमेव भुंक्ष्व स एककः भोक्ष्ये इति कृत्वा परिकुंच्य परिकुंच्य आलोकयेत् तद्यथा - अयं पिण्डः अयं रूक्षः अयं तिक्तः अयं कटुकः अयं कषायः अयं अम्लः, अयं मधुरः, नो 'खलु इतः किंचिद् ग्लानस्य स्वदतीति, मातृस्थानं संस्पृशेत्, नो एव कुर्यात्, तथास्थितं अलोकयेत् यथास्थितं ग्लानस्य स्वदतीति, तद् तिक्तकं तिक्तकं इति वा कटुकं कटुकं, कषायं कषायं, अम्लं अम्लं, मधुरं मधुरम् ।
पदार्थ-भिक्खागा-भिक्षु साधु । नाम-सम्भावनार्थक अव्यय है। एगे-कितने एक। एवं - इस प्रकार । आहंसु-कहने लगे। समाणे वा-संभोगी साधु तथा असंभोगी साधु । वसमाणे वा - रोगादि के कारण से एक स्थान में रहते हुए। गामाणुगामं दूइज्जमाणे- अनुक्रम से ग्रामानुग्राम विचरते हुए, वहां आ गए उनमें कोई साधु रोगी है उसके लिए। मणुन्नं-मनोज्ञ । भोयणजायं भोजन पदार्थ । लभित्ता प्राप्त करके कहने लगे । से वह । भिक्खू -
-