Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन पिण्डैषणा
दशम उद्देशक
नवम उद्देशक में यह बताया गया है कि साधु को किस तरह से आहार ग्रहण करना चाहिए। अब प्रस्तुत उद्देशक में इस बात को स्पष्ट करते हुए कि यदि साधारण आहार उपलब्ध हो तो स्थान पर आने के पश्चात् साधु को क्या करना चाहिए, सूत्रकार कहते हैं
- मूलम्- से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलइ, माइट्ठाणं संफासे, नो एवं करिज्जा। से तमायाय तत्थ गच्छिज्जा २ एवं वइज्जा-आउसंतो समणा ! संति मम पुरेसंथुया वा पच्छा तंजहा-आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ थेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा ७ अवियाई एएसिं खद्धं खलु दाहामि, सेणेवं वयंतं परो वइज्जा-कामं खलु आउसो ! अहापजत्तं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिज्जा, सव्वमेयं परो वयइ सव्वमेयं निसिरिजा ॥५६॥ .
___छाया- स एककः साधारणं वा पिण्डपातं प्रतिगृह्य तान् साधर्मिकान् अनापृच्छ्य यस्मै यस्मै इच्छति तस्मै तस्मै प्रभूतं प्रभूतं प्रयच्छति, मातृस्थानं संस्पृशेत्। नैवं कुर्यात् स तदादाय तत्र गच्छेत् २ (गत्वा) चैवं वदेत् आयुष्मन्तः श्रमणाः ! सन्ति मम पुरः संस्तुता वा पश्चात् तद्यथा-आचार्यो वा १ उपाध्यायो वा २ प्रवृति (प्रवर्तकः) वा ३ स्थविरो वा ४ गणी वा ५ गणधरो वा ६ गणावच्छेदको वा ७ अपि च, एतान् एतेभ्यः प्रभूतं प्रभूतं दास्यामि, तस्यैवं वदन्तः परो वदेत्-कामं खलु आयुष्मन् ! यथा प्राप्तं निसृज यावत् २ परो वदेत् तावत् २ निसृजेत् सर्वमेतत् परो वदेत् सर्वमेतन्निसृजेत् ( दद्यात्)।
पदार्थ-से-वह-भिक्षु। एगइओ-कभी। साहारणं-सब के लिए। वा-अथवा। पिंडवायं-आहार को।पडिगाहित्ता-ग्रहण करके।ते-उन।साहम्मिए-साधर्मिकों को।अणापुच्छित्ता-पूछे बिना।जस्स जस्सजिस-जिस को। इच्छइ-उस आहार की आवश्यकता है। तस्स तस्स-उस-उस के लिए। खद्धं खद्धं-अधिक से अधिक। दलइ-आहार दे देता है, तो।माइट्ठाणं-माया के स्थान को। संफासे-स्पर्श करता है अतः। एवं-इस प्रकार।नो-नहीं। करेज्जा-करे किन्तु।से-वह-भिक्षु।तं-उस आहार को।आयाय-लेकर।तत्थ-वहां-गुरुजनादि