Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन पिण्डैषणा
नवम उद्देशक
प्रस्तुत उद्देशक में भी अनेषणीय आहार आदि का निषेध करते हुए सूत्रकार कहते हैं
मूलम्- इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंतो सीलवंतो वयवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा,से जंपुण इमं अम्हं अप्पणो अट्ठाए निट्ठियं तं असणं४ सव्वमेयं समणाणं निसिरामो, अवियाइं वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्घोसं सुच्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं ॥४९॥
छाया- इह खलु प्राचीनं वा ४ सन्त्येककाः श्राद्धा भवन्ति, (श्रद्धालवो भवेयुः) गृहपतिर्वा यावत् कर्मकरी वा तेषां च एवं उक्तपूर्वं भवन्ति ( भवेत् ) ये इमे भवन्ति श्रमणाः भगवन्तः शीलवन्तः व्रतवन्तः गुणवन्तः संयताः संवृताः ब्रह्मचारिणः उपरतः मैथुनाद् धर्मात् , न खलु एतेषां कल्पते आधाकर्मिकं, अशनं वा ४ भोक्तुं वा पातुं वा, स यत् पुनः इदं अस्माकं आत्मार्थं निष्ठितं तद् अशनं वा ४ सर्वं एतेभ्यः श्रमणेभ्यः निसृजामः प्रयच्छामः, अपि च वयं पश्चात् आत्मार्थं अशनं वा ४ चेतयिष्यामः। एतत् प्रकारं निर्घोषं श्रुत्वा निशम्य तथाप्रकारं अशनं वा ४ अप्रासुकं-(यावत्-न प्रतिगृण्हीयात्)।
___ पदार्थ- इह खलु-इह शब्द वाक्योपन्यास अर्थ में, तथा प्रज्ञापक क्षेत्र के अर्थ में है, और खलु शब्द वाक्यालंकार में है। पाईणं वा० ४-प्रज्ञापक की अपेक्षा से पूर्व दिशा में, पश्चिम दिशा में तथा उत्तर और दक्षिण दिशा में अर्थात् पूर्वादि दिशाओं में। संतेगइया-अनेक पुरुष हैं उनमें कई एक।सड्ढा भवंति-श्रद्धालु-श्रद्धावाले भी होते हैं यथा। गाहावई वा-गृहपति। जाव-यावत्। कम्मकरी वा-काम करने वाली दासी आदि। च-पुनः। णं-वाक्यालंकार में है। तेसिं-उनके परस्पर मिलने पर। एवं-इस प्रकार। वुत्तपुव्वं भवइ-पहले वार्तालाप होता है, जैसे कि। जे इमे-जो ये। समणा-श्रमण। भगवंतो-भगवान। सीलवंतो-शील वाले अर्थात् अष्टादश सहस्रशीलांग रथ धारा के धारण करने वाले तथा। वयवंतो-व्रतधारी अर्थात् पांच महाव्रत और छठा रात्रि भोजन