Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध
मूलम्- से भिक्खू वा जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परक्कमे संजयामेव परिक्कमिज्जा, नो उज्जुयं गच्छिज्जा, केवली बूयाआयाणमेयं, से तत्थ परक्कममाणे पयलिज वा, पक्खलेज वा, पवडिज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया, तहप्पगारं कायं नो अणंतरहियाए पुढवीए नो ससिणिद्धाए पुढवीए नो ससरक्खाए पुढवीए नो. चित्तमंताए सिलाए नो चित्तमंताए लेलूए कोलावासंसिवा दारुए जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमजिज वा पमज्जिज्ज वा संलिहिज्ज वा निलिहिज्ज वा उव्वलेज वा उव्वट्टिज वा आयाविज वा पयाविज वा, से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सक्करं वा जाइज्जा, जाइत्ता से तमायाय एगंतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव अन्नयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमजिय २ तओ संजयामेव आमजिज वा जाव पयाविज वा॥२६॥
छाया- स भिक्षुर्वा यावत् ( प्रविष्टः) सन् अन्तराले तस्य वप्रा वा परिखा वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलपाशका वा सति पराक्रमे संयत एव प्रांक्रमेन् न ऋजुना गच्छेत् , केवली ब्रूयात् आदानमेतत् स तत्र पराक्रममाणः प्रचलेद् वा प्रस्खलेद् वा प्रपतेद् वा स तत्र पराक्रममाणः वा प्रस्खलन् वा प्रपतन् वा तत्र तस्य कायःउच्चारेण वा प्रस्रवणेन वा श्लेष्मणा वा सिंघानकेन वा बान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यात्। तथा प्रकारं कायं अनन्तर्हितया पृथिव्या न सस्निग्धया पृथिव्या न सरजस्कया पृथिव्या न चित्तवत्या शिलया न चित्तवत्या लेलुना कोलावासे दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत् सन्तानकेन आमृज्याद् वा प्रमृज्याद् वा संलिखेदं वा उद्वलेद् वा उद्वर्तयेद् वा आतापयेद्वा प्रतपायेद् वा स पूर्वमेव अल्परजस्कं तृणं वा पत्रं वा काष्ठं वा शर्करं वा याचेत, याचयित्वा स तमादाय एकान्तमपक्रामयित्वा झामस्थंडिले वा यावत् अन्यतरे वा तथाप्रकारे प्रतिलिख्य २ प्रमृज्य २ ततः संयत एव आमृज्याद् वा यावत् प्रमृज्याद् वा।
पदार्थ-से-वह। भिक्खू वा-साधु वा साध्वी। जाव-यावत्। समाणे-गृहपति कुल में प्रविष्ट होने