Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन, उद्देशक८
१०१ सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं आमगंवा असत्थप०।से भिक्खू वा से जं पुण पलंबजायं जाणिज्जा, तंजहा-अंबपलंबं वा अंबाडगपलंबं वा तालप० सुरहि झिज्झिरिप० सल्लरप० अन्नयरं वा तहप्पगारंपलंबजायं आमगं असत्थप०। से भिक्खू २ से जं पुण पवालजायं जाणिज्जा तंजहा-आसोट्ठपवालं वा निग्गोहप० पिलुंखुप नियू(पू) रप० सल्लइप० अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं० । से भि० से जं पुण• सरडुयजायं जाणिज्जा, तंजहाअबंसरडुयं वा कविट्ठसर० दाडिमसर० बिल्लस० अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्थपरिणयं। से भिक्खू वा० से जं पु० तंजहा उंबरमंथुवा निग्गोहमं० पिलुंखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं० ॥४५॥
____ छाया- स भिक्षुर्वा अथ यत् शालूकं वा विरालिकं वा सर्षपनालिकं वा अन्यतरद् वा तथाप्रकारं आमकं अशस्त्रपरिणतं अप्रासुकं०। सं भिक्षुर्वा अथ यत् पुनः पिप्पली वा पिप्पलीचूर्णं वा मरिचं वा मरिचचूर्णं वा शृंगबेरं वा श्रृंगबेरचूर्णं वा अन्यतरद् वा तथाप्रकारं . आमकं वा अशस्त्रपरिणतं । स भिक्षुर्वाः अथ यत् पुनः प्रलम्बजातं जानीयात्, तद्यथा
आम्रपलम्बं वा अम्बाडगप्रलम्बंवा तालप्रलम्बंवा झझिर प्रलम्ब सुरभि शल्लकी अन्यतरद् वा तथाप्रकारं प्रलम्बजातं आमकं अशस्त्रपरिणतः। स भिक्षुः २ अथ यत् पुनः प्रवालजातं जानीयात्, तद्यथा-अश्वत्थप्रवालं वा न्यग्रोधप्रवालं वा प्लक्षप्र नियू (पू) र प्र० अन्यतरद् वा तथाप्रकारं प्रवालजातं आमकं अशस्त्रपरिणतम् । स भिक्षुर्वाः अथ यत् पुनः सरडुयं (अबद्धास्थिफलम्) जानीयात्, तद्यथा-सरडुयं वा कपित्थसर दाडिमसर विल्वसर० अन्यतरद् वा तथाप्रकारं सरडुयजातं आमकं अशस्त्रपरिणतम् । स भिक्षुर्वा अथ यत् पुनः तद्यथाउदुम्बरमन्थु वा न्यग्रोधमन्थु वा प्लक्षमन्थु वा अश्वत्थमं अन्यतरद् वा तथाप्रकारं मं जातं आमकं दुरुष्कं सानुबीजं अप्रासुकं०।
पदार्थ-से-वह। भिक्खू वा-साधु अथवा साध्वी गृहपति कुल में प्रवेश करने पर।से-अथ-यदि। जं०-जो फिर जाने कि। सालुयं वा-जल से उत्पन्न होने वाला कन्द विशेष। विरालियं वा- अथवा स्थल से उत्पन्न होने वाला कन्द। सासवनालियं वा-सर्षपनालिका कन्द। अन्नयरं वा-तथा अन्य। तहप्पगारं-इसी प्रकार का कन्द विशेष। आमगं-कच्चा। असत्थपरिणयं-जो शस्त्र से परिणत नहीं हुआ उसे। अफासुयं०अप्रासुक जानकर मिलने पर ग्रहण न करे। से-वह। भिक्खू वा-साधु या साध्वी गृहपति कुल में प्रवेश करने पर। से जं पुण०-यदि फिर यह जाने कि। पिप्पलिं वा-पीपल-मघ। पिप्पलिचुण्णं वा-पीपल का चूर्ण। मिरियं वा-अथवा मिरच। मिरियचुण्णं वा-तथा मिर्च का चूर्ण। सिंगबेरं वा-अदरक। सिंगबेरचुण्णं वा-अथवा अदरक का चूर्ण। अन्नयरं वा-तथा अन्य। तहप्पगारं-इसी प्रकार का।आमगं वा-कच्चा चूर्ण एवं अपरिपक्व