Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन, उद्देशक २
२७
छाया - स भिक्षुर्वा • यावत् सन् तत् यत् पुनः जानीयात् अशनं वा४ समवायेषु वा पिंडनिकरेषु वा इन्द्रमहेषु वा स्कन्दमहेषु वा एवं रुद्रमहेषु वा मुकुन्दमहेषु वा भूतमहेषु वा यक्षमहेषु वा नागमहेषु वा स्तूपमहेषु वा चैत्यमहेषु वा वृक्षमहेषु वा गिरिमहेषु वा दरीमहेषु वा अवटमहेषु वा तडागमहेषु वा ह्रदमहेषु वा नदीमहेषु वा सरमहेषु वा सागरमहेषु वा आकरमहेषु वा अन्यतरेषु वा तथा प्रकारेषु विरूपरूपेषु महामहेषु वर्तमानेषु बहून् श्रमण ब्राह्मणातिथिकृपणवणीमकान् एकस्याः उक्खायाः परिवेष्यमाणः प्रेक्ष्य द्वाभ्यां यावत् संनिधिसन्निचयाद्वा परिवेष्यमाणः प्रेक्ष्य तथा प्रकारं अशनं वा ४ अपुरुषान्तरकृतं यावत् न प्रतिगृहीयात् । अथ पुनः एवं जानीयात् दत्तं यत्तेभ्यो दातव्यमथ तत्र भुंजानान् प्रेक्ष्य गृहपतिभार्यां वा गृहपतिभगिनीं वा गृहपतिपुत्रं वा सुतां वा स्नुषां वा धात्रीं वा दासं वा दासीं वा कर्मकरं वा कर्मकरीं वा पूर्वमेव आलोकयेत्, आयुष्मति ! इति वा भगिनि ! इति वा दास्यसि मह्यं इत्तः अन्यतरं भोजनजातं, स एवं वदतः परः अशनं वा ४ आहृत्य दद्यात् तथाप्रकारं अशनं वा ४ स्वयं वा पुनः याचेत् परो वा तद् दद्यात् प्रासुकं यावत् प्रतिगृण्हीयात् ।
पदार्थ - से वह । भिक्खू वा भिक्षु साधु अथवा साध्वी । जाव समाणे- - यावत् घर में गया हुआ । से- वह । जं- जो । पुण - फिर । जाणिज्जा - जाने । असणं वा ४- अशनादिक चतुर्विध आहार । समवायेसु वाजन समुदाय में। पिण्डनियरेसु वा मृतक भक्त अर्थात् श्राद्ध में तथा । इंदमहेसु वा - इन्द्र महोत्सव में । खंदमहेसु वा-स्कन्द महोत्सव में। एवं इसी प्रकार । रुद्दमहेसु वा रुद्र महोत्सव में। मुगुंदमहेसु वा - मुकुन्द महोत्सव में भूयमहेसु वा भूत महोत्सव में तथा । जक्खमहेसु वा यक्ष महोत्सव में । नागमहेसु वा-नाग महोत्सव में। थ्रुभमहेसु वा स्तूप महोत्सव में एवं । चेइयमहेसु वा - चैत्य महोत्सव में रुक्खमहेसु वा वृक्ष महोत्सव में । गिरिमहेसु वा -गिरि महोत्सव में दरिमहेसु वा गुफा महोत्सव में । अगडमहेसु वा - कूप महोत्सव में। तलागमहेसु वा-तड़ाग-तालाब महोत्सव में । दहमहेसु वा ह्रद महोत्सव में । नइमहेसु वा नदी महोत्सव में। सरमहेसु वा-सर महोत्सव में तथा। सागरमहेसु वा - सागर महोत्सव में आगरमहेसु वा - आकर महोत्सव में । अन्नय वा - अन्यान्य । तहप्पगारेसु-इस प्रकार के । विरूवरूवेसु - नाना विध। महामहेसु- महान् उत्सवों के। वट्टमाणेसुप्रवर्त्तमान होने में। बहवे - बहुते से । समणमाहणअतिहिकिवणवणीमगे - शाक्यादि भिक्षु, तथा ब्राह्मण, अतिथि, कृपण और भिखारी लोगों को। एगाओ उक्खाओ एक बर्तन से । परिएसिज्जमाणे- परोसते हुए को । पेहाए. देखकर तथा । दोहिं - दो बर्तनों से जाव - यावत् । संनिहिसंनिचयाओ-संचय किए हुए घृतादि स्निग्ध पदार्थों में से। परिसिज्जमाणे - परोसते हुए को। पेहाए-देखकर। तहप्पगारं तथा प्रकार के । असणं वा ४- अशनादि चतुर्विध आहार जो कि । अपुरिसंतरकडं - पुरुषान्तर कृत न हो। जाव - यावत् मिलने पर । नो पडिग्गाहिज्जा - भी ग्रहण न करे । अह-अथ । पुण-पुनः । एवं - इस प्रकार । जाणिज्जा - जाने । तेसिं- उनको । जं- जो । दिन्नं-दिया गया हो वह। दायव्वं-देने योग्य है । अह - अथ । तत्थ वहां पर । भुंजमाणे-खाते हुओं को। पेहाए-देखकर। गाहावइभारियं वा गृहपति की भार्या को या । गाहावइभगिणिं गृहपति की भगिनी - बहिन को । गाहावइपुत्तं वा-गृहपति के पुत्र को। धूयं वा पुत्री को । सुहं वा - स्नुषा - पुत्रवधु को । धाई वा धात्री - धाय माता को । दासं