Book Title: Acharang Sutram Part 02
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
प्रथम अध्ययन पिण्डैषणा
तृतीय उद्देशक
द्वितीय उद्देशक में संखडि आदि से सम्बन्धित दोषों का उल्लेख किया गया है। प्रस्तुत उद्देशक में अन्य दोषों का विवेचन करते हुए सूत्रकार कहते हैं
मूलम्- से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छड्डिज्जा वा, वमिज्जा वा, भुत्ते वा से नो सम्मं परिणमिजा, अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा, केवली बूया- आयाणमेयं ॥१४॥
इह खलु भिक्खू गाहावईहिं वा गाहावइणीहिं वा परिवायएहिं वा परिवाइयाहिं वा एगजं सद्धिं सुण्डं पाउं भो वइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिज्जा तमेव उवस्सयं संम्मिस्सीभावमावज्जिज्जा, अन्नमणे वा से मत्ते विप्परियासीयभूए इत्थिविग्गहे वा किलीबेवा तं भिक्खुंउवसंकमित्तु बूया- आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा, राओ वा वियाले वा, गामधम्मनियंतियं कटुरहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगइओ सातिजिजा, अकरणिजं चेयं संखाए एए आयाणा (आयतणाणि ) संति संविजमाणा पच्चावाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडि संखडिपडियाए नो अभिसंधारिज्जा गमणाए॥१५॥
छाया- स एकदा अन्यतरां संखडिम् आस्वाद्य पीत्वा छर्दयेद् वा वमेद् वा भुक्तो वा स नो सम्यक् परिणमेत्, अन्यतरो वा स दुःखः रोगातंकः समुत्पद्येत, केवली ब्रूयात्-आदानमेतत्।
इह खलु भिक्षु गृहपतिभिर्वा,गृहपत्नीभिर्वा, परिव्राजकेर्वा, परिवाजिकाभिर्वा एकत्वं सार्द्ध सीधुं पातुं भो ! व्यतिमिश्रं हुरत्था वा उपाश्रयं प्रत्युपेक्षमाणः न लभेत तमेव उपाश्रयं