Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १८ उ०४ सु०४ अंधवह्निजीवनिरूपणम्
अवरा अग्रभागवर्त्तिनः आयुष्कापेक्षया, अल्पायुष्का इत्यर्थः 'अंधगवहिणी' अन्धकवह्नयः, अन्धका अप्रकाशकाः सूक्ष्मनामकर्मोदयात् ये वह्नयः वह्निकायिका fter इत्यर्थः अथवा 'अधगवह्निणो' इत्यस्य अभिपवह्नय इतिच्छाया तदर्थस्तु अंघिया वृक्षास्तेषां यः वृक्षाश्रिता वह्नयोऽधिपवह्नयः बादरतेजस्कायिकाः इत्यर्थः, यावत् प्रमाणका अल्पायुष्का अन्धकवह्नयस्तावत्ममाणका एव पराः दीर्घस्थितिका अन्धकवह्नयः किमिति प्रश्नः, भगवानाह - 'हंता' इत्यादि । 'हंता गोयमा !" हन्त, गौतम ! हन्त, इत्यामन्त्रणम् स्वीकारे तथा च हे गौतम! यावन्त एव अल्पायुष्का अन्धकवह्नयस्तावन्त एव दीर्घायुष्का अपि अन्धकवह्नयः एतदाशयेनैव कथयति 'जाति' इत्यादि । 'जावतिया' यावत्काः 'वरा' वराः - अवराः अर्वागूभागवर्त्तिनः : अल्पायुष्काः 'अंधगवहिणो जीवा' अन्धकवयो जीवाः अथवा jayant जीवाः 'तावतिया परा ' तावन्तः - तावत्प्रमाणका एव पराः - मकुष्टाः अंधकवह्नि जीव अर्वागभागवत हे अल्प आयुष्कवाले हैं । वे वरा अंधकवह्नि जीव हैं । अन्धकशब्द का अर्थ प्रकाश नहीं करनेवाले ऐसा है । अर्थात् सूक्ष्म नाम के उदयवर्ती होने से ये प्रकाश नहीं करते हैं, ऐसे सूक्ष्म अग्निकायिक जीव जितने प्रमाणवाले हैं। क्या उतने प्रमाणवाले 'परा अंघगवहिणे जीवा' उत्कृष्टस्थितिवाले अन्धकवहि जीव हैं ? 'अंग' शब्द की संस्कृतच्छाया अंधि भी होती है । इस पक्ष में वृक्षाश्रित बह्निकाय- बादर तेजस्काय ऐसा अर्थ होता है। तथा च जितने प्रमाण में बादर तेजस्काय जीव कि जो अल्प आयुवाले हैं । उतने ही प्रमाण में क्या उत्कृष्ट स्थितिवाले बादर तेजस्काय जीव हैं ? इसके उत्तर में प्रभु कहते हैं। 'हंता, गोयमा०' हां गौतम ! जितने प्रमाणवाले अल्प आयुष्कवाले अन्धक्रवह्नि जीव हैं। उतने ही प्रमाणबाले
२९
શબ્દના અર્થ પ્રકાશ ન કરવાવાળા એ પ્રમાણે થાય છે. અર્થાત્ સૂક્ષ્મ નામના ઉભયવશવિત હાવાથી તે પ્રકાશ કરતા નથી. એવા સૂક્ષ્મ અગ્નિકાચિક જીવ भेटला अमाणुवाजा छे तेटसा प्रभावाजा "परा अंधगवह्निणो जीवा " उद्धृष्ट स्थितिवाणा मधवह्निव छे. " अधग" शब्हनी छाया 'अधिप' प થાય છે. એ પક્ષમાં વૃક્ષમાં રહેલ અગ્નિકાય-અર્થાત્ ખદર તેજસ્કાય જીવ કે જે અલ્પ આયુવાળા છે, તેટલા જ પ્રમાણમાં ઉત્કૃષ્ટ સ્થિતિવાળા માદર તેજસ્કાય छे ? तेना उत्तरमा प्रभु छे -- "हता ! गोयमा !” डा गौतम ! અલ્પ આયુષ્યવાળા અંધક જીવેા જેટલા પ્રમાણવાળા છે, તેટલા જ પ્રમાણુવાળા ઉત્કૃષ્ટ સ્થિતિવાળા અંધકવૃદ્ધિજીવ છે તે સર્વથા સત્ય છે, પ્રભુના આ કથનને
શ્રી ભગવતી સૂત્ર : ૧૩