Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
वानव्यन्तरज्योतिष्कवैमानिकदेवस्त्रियः इमा अपि पूर्वोक्तप्रकारेणैव त्रिपदेष्वपि कृतयुग्मादितया ज्ञातव्या इति ॥ सू० ३ ||
जीव परिमाणाधिकारादिदमप्याह - 'जावइया णं भंते ' इत्यादि ।
२८
मूलम् - जावइया णं भंते! वरा अंधगवहिणो जीवा तावतिया परा अंधगवहिणो जीवा, हंता गोयमा ! जावइया वरा अंगण जीवा तावइया परा अंधगवहिणो जीवा । सेवं भंते! सेवं भंते! ति ॥सू० ४ ॥
अट्टारसमे सए उत्थो उद्देसो समत्तो ।
छाया - यावत्काः खलु भदन्त । वरा अन्धकवह्नयो जीवाः तावत्काः परा Faraari जीवाः ? हन्त, गौतम ! यावत्काः वरा अन्धकवह्नयो जीवाः तावत्काः पराः अन्धकवयो जीवाः । तदेवं भदन्त ! तदेवं महन्त | इति ||सू० ४ ॥ अष्टादशशत के चतुर्थीदेशकः समाप्तः ।
टीका- 'जावतिया णं भंते ! वरा अंधगवहिणो जीवा' यावन्त, खलु भदन्त ! वरा अन्धको जीवा' 'तावश्या परा अंधगवण्हिणो जीवा' तावन्तः परा अन्धकवह्नयो जीवाः 'जावइया' यावन्तः - यावत् परिमाणकाः ' वरा' वरा अवरा इत्यर्थः
प्रकार से यावत् वानव्यन्तर, ज्योतिष्क एवं वैमानिक इन देवों की स्त्रियों में भी पूर्वोक्तरूप से ही तीन पदों में कृतयुग्मादिरूपता जानना चाहिये || सू० ३ ॥
जीव परिमाण के अधिकार से यह भी सूत्रकार ने कहा है
podate
'जावइया णं भंते ! वरा अंधगवहिणा' इत्यादि ।
टीकार्थ - 'जावइया णं भंते !' इत्यादि इस सूत्र में जेा 'वरा' शब्द आया है वह अवर अर्थ में आया है आयुष्क की अपेक्षा जा અને વૈમાનિક દેવાની ક્રિયામાં પણ પૂર્વોક્ત રૂપથી જ ત્રણે પદોમાં કૃતયુગ્મદિરૂપતા સમજવી. ાસૂ. ૩।ા
જીવ પરિમાણુના અધિકારથી સૂત્રકાર કહે છે.-" जावइया णं भंते ! वरा अंधगवहिणो" इत्याहि
टीडार्थ--" जावइया णं भये ! हत्याहि या सूत्रमां ने वरा शह આપેલ છે. તે અન્ય-ખીજા એ અથમાં આપેલ છે. આયુષ્યની અપેક્ષાથી જે અધકદ્ધિ જીવા અલ્પ આયુષ્યવાળા છે. તે વરા અન્ધકજીવ છે. અધક
શ્રી ભગવતી સૂત્ર : ૧૩