Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे सिद्धा यथा वनस्पतिकायिकाः जघन्यपदे उत्कृष्टपदे चापदाः अजघन्योत्कृष्टास्मकमध्यमपदे स्यात् कृतयुग्माः स्यात् व्यो जाः स्यात् द्वापरयुग्माः स्यात् कल्योजा इति । 'इत्थीओ गं भंते ! किं कडजुम्मा० पुच्छा' स्त्रियः खलु भदन्त ! कि कृतयुग्माः व्योजाः द्वापरयुग्माः कल्योजा वा? स्त्रियः किं भदन्त ! कुतयुग्मराशिरूपाः ज्योजादिराशिरूपा वेति प्रश्नः, भगवानाह-'गोयमा !' इत्यादि 'गोयमा!' हे गौतम ! 'जहन्नपदे कड जुम्माओ' जघन्यपदे कृतयुग्माः, 'उकोसपदे कडजुम्माओं' उत्कृष्टपदे कुतयुग्माः 'अजहन्नमणुकोसपदे सिय कडजुम्माओ जाव सिय कलि. योगाओ' अजघन्योत्कृष्ट पदे स्यात् कृत्युग्माः, यावत् स्यात् कल्योजाः स्त्रियः । जघन्यपदे कृतयुग्मराशिरूपाः, उत्कृष्टपदेऽपि ताः कृतयुग्मराशिरूपा एवं मध्यम पदे तु कदाचित् कृतयुग्मरूपाः कदाचित् कल्योजान्ता भवन्तीति । 'एवं असुरकुकिये गये हैं। तथा अजघन्योत्कृष्टपदरूप मध्यम पद में कदाचित् कृतयुग्म कदाचित् व्योज कदाचित् द्वापर युग्म और कदाचित् कल्योज बतलाये गये हैं। उसी प्रकार से सिद्ध भी जानना चाहिये।
अब गौतम प्रभु से ऐसा पूछते हैं-'इत्थीओणं भते.' हे भदन्त ! स्त्रियों क्या कृतयुग्म परिमित हैं ? या योजपरिमित हैं, या द्वापरयुग्मपरिमित हैं? या कल्योजपरिमित हैं ? इसके उत्तर में प्रभु कहते हैं-'गायमा' हे गौतम ! 'जहन्नपदे कडजुम्माओ उक्कोसपदे कडजुम्माओ' स्त्रियां जघन्य पदे में कृतयुग्मराशिरूप हैं और उत्कृष्ट पद में भी वे कृतयुग्मराशिरूप हैं। 'अजहन्नमणुक्कोसपदे सिय कड़जुम्माओ जाव सिय कलियोगाओ' तथा अजघन्योत्कृष्ट पदरूप मध्यमपद में वे कदाचितू कृतयुग्मराशि रूप कदाचित् व्योजराशिरूप कदाचित् द्वापरयुग्मराशिरूप और कदाचित् મધ્યમ પદમાં કેઈવાર કૃતયુગ્મ કઈવાર જ કેઈવાર દ્વાપરયુગ્મ અને કઈવાર કલ્યાજ કા છે. એ જ રીતે સિદ્ધોને પણ સમજવા. ફરીથી ગૌતમ स्वामी प्रभु से पूछे छे -"इत्थीओ णं भंते ! भगवन् श्रिया तयुग्म છે? કે પેજ છે? અથયા દ્વાપરયુગ્મ પરિમિત છે? કે કાજ પરિમિત छ ? तेना उत्तरमा प्रभु ४ छ ?--"गोयमा ! 8 गौतम "जहन्नपदे कडजु. म्माओ उक्कोसपदे कडजुम्माओ" श्रियो धन्य ५४मां कृतयुभ राशि ३५ छे. भनट ५४मा ५५ कृतयुम्भ राशि ३५ छ. “अजहन्नमणुक्कोसपद सिय कडजुम्माओ जाव सिय कलियोगाओं" तथा अन्य उत्कृष्ट ५६ ३५ मध्यम પદમાં તેઓ કઈવાર કૃતયુગ્મ રાશિ રૂપ કઈવાર જ રાશિ રૂપ કેઈવાર द्वापरयुभ शशि ३५ भने ४२ ७८ये २४ २॥शि ३५ छ, “एवं असुरकुमारत्थीओ
શ્રી ભગવતી સૂત્ર : ૧૩