Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०३ नारकादीनां कृतयुग्मत्वादिनिरूपणम् २७ मारत्थीओ वि जाव थणियकुमारस्थीओ' एवमसुरकुमारस्त्रियोऽपि यावत् स्तनितकुमारस्त्रियः, यथा सामान्यस्त्रीषु जघन्योत्कृष्टमध्यमपदेषु कृतयुग्मादिरूपत्वं कथित तथैव असुरकुमारादिस्त्रीत आरभ्य स्तनितकुमारस्त्रीषु जघन्योत्कृष्टएदयोः कृतयुग्मत्वम् मध्यमपदे च कदाचित् कृतयुग्मत्त्वम् कदाचित् यावत् कल्योजत्वमेव ज्ञातव्यमितिभावः। 'एवं तिरिक्खजोणिय इत्थीओ' एवं तिर्यग्योनिकस्त्रियः, यथा सामान्यस्त्रीषु कृतयुग्मादिरूपत्वं त्रिषु पदेषु पदर्शितं तथैव तिर्यग्योनिकस्त्रीष्वपि जधन्यपदे कृतयुग्मराशिरूपत्वम् उत्कृष्टपदेष्वपि कृतयुग्मराशिरूपत्वम् अजघन्योस्कृष्टात्मकमध्यमपदे कदाचित् कृतयुग्मत्वं कदाचित् यावत् कल्योजत्वमिति ? 'एवं मणुसित्थीओ' एवं मनुष्यस्त्रियः, यथा सामान्यतः स्त्रीषु कृतयुग्मादिरूपत्वं कथितं त्रिष्वपि पदेषु तथैव मनुष्यस्त्रीध्वपि त्रिषु पदेष्वपि कृतयुग्मादित्वं ज्ञातव्यमितिभावः । ‘एवं जाव वाणमंतरजोइसियवेमाणियदेवित्थीओ' एवं यावत् कल्योजराशिरूप हैं। 'एवं असुरकुमारस्थीमोवि जाव०' इसी प्रकार से असुरकुमार को स्त्रियों के विषय में भी यावत् स्तनितकुमार की स्त्रियों के विषय में भी सामान्य स्त्रियों में किये गये कथन के जैसा कथन जानना चाहिये । 'एवं तिरिक्खजोणिय इत्थीओ' तथा इसी प्रकार का कथन तिर्यञ्चथोनिक स्त्रियों में भी जानना चाहिये । 'एवं मणुसिस्थीओ' और ऐसा ही कथन मनुष्य स्त्रियों में भी जानना चाहिये । तात्पर्य इस कथन का ऐसा है कि जैसा सामान्य स्त्रियों के विषय में जघन्य उत्कृष्ट एवं मध्यम पदों में कृतयुग्मादि रूपता कही गई है । उसी प्रकार से अनुरकुमार आदि से लेकर मनुष्य स्त्रियों तक में भी जघन्य उत्कृष्ट एवं मध्यमपदों में कृतयुग्मादिरूपता जाननी चाहिये । “एवं जाव वाणमंतरजाइसियवेमाणियदेविस्थीओ' इसी वि जाव" से शत असुशुभाशनी लियोन विषयमा ५६५ सामान्य नियोना समयमा ४२४ वन प्रभारी समायु, 'एवं तिरिक्खजोणियइत्थीओ" मा० शतनुं वन तिय योनिः खियाना समयमा समायु: "एवं मणुसत्थीओ" मा प्रमाणेन ४थन भनुष्य स्खीयाना विषयमा ५ सभा આ કથનનું તાત્પર્ય એ છે કે–સામાન્ય સ્ત્રિના વિષયમાં જે રીતે જ ઘન્ય ઉત્કૃષ્ટ અને મધ્યમ પદમાં કૃતયુમાદિરૂપતા કહેવામાં આવી છે, તે જ રીતે અસુરકુમાર વિગેરેથી આરંભીને મનુષ્ય સ્ત્રિ સુધીમાં જઘન્ય ઉત્કૃષ્ટ भने मध्यम ५मा तयुमाहि३५ सम यु. “एवं जाव घाणमंतरजोइसियवेमाणि यदेवित्थी ओ" मे शते यावत् पान०यन्त२, न्याति,
શ્રી ભગવતી સૂત્ર : ૧૩