Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ८४ सू०३ नारकादीनां कृतयुग्मत्वादिनिरूपणम् २५ द्वापरयुग्माः कदाचित् कल्योजा इति । 'पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया' पञ्चेन्द्रियतियग्योनिका यावत् वैमानिकाः यथा नारकाः पञ्चेन्द्रियतिर्यग्योनिकादारभ्य वैमानिकदेवान्ताः यावत्पदेन मनुष्यभवनपतिवानव्यन्तरज्योतिष्काः गृह्यन्ते, एते सर्वेऽपि नास्कवदेव ज्ञातव्याः यथा नारकाः जघन्यपदे कृतयुग्माः उत्कृष्टपदे योजाः अजघन्योत्कृष्टपदे कदाचित् कृतयुग्माः कदाचित् व्योजाः कदाचित् द्वापरयुग्माः कल्योजास्तथा पश्चेन्द्रियतिर्यग्योनिका मनुष्याः, भवनपतयो वानव्यन्तरज्योतिकवैमानिकाच सर्वेऽपि जघन्यपदे कृतयुग्माः उत्कृष्टपदे त्र्योजाः मध्यमपदे कदाचित् कृतयुग्माः कदाचित् योजाः कदाचित् द्वापरयुग्माः कदाचित् कल्योजा इति । 'सिद्धा जहा वणस्सइकाइया' चित् द्वापरयुग्मरूप हैं और कदाचित् कल्योजरूप हैं। 'पंचिदियतिरिक्खजोणिया जाव वेमागिया जहा नेरइया' पञ्चेन्द्रियतिर्यञ्चयोनिक से लेकर वैमानिक देवों तक तथा यावत्पद से गृहीत मनुष्य भवनपति, वानन्यन्तर, ज्योतिष्क ये सब नारक के जैसा ही जानना चाहिये । जैसे नारक जघन्य पदमें कृतयुग्मरूप और उत्कृष्टरूप में योजसंख्यारूप तथा अजघन्योत्कृष्टपदमें कदाचित् कृतयुग्मरूपता, कदाचित् योजरूप कदाचित् द्वापरयुग्मरूप और कदाचित् कल्पोजरूप प्रकट किये हैं । उसी प्रकार से पञ्चेन्द्रियतिर्यग्योनिक मनुष्य भवनपति वानव्यन्तर ज्योतिष्क और वैमानिक ये सब भी जघन्यपद में कृतयुग्म उत्कृष्टपद में व्योज मध्यमपद में कदाचित् व्योज कदाचित् द्वापरयुग्म और कदाचित् कल्योज परिमित हैं । 'सिद्धा जहा वणस्सइ. काइया' जैसे वनस्पतिकायिक जघन्य पदमें और उस्कृष्टपद में अपद प्रकट "पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया" पयन्द्रिय तिय य ચેનિથી આરંભીને વૈમાનિક દેવે સુધી યાત્મદથી મનુષ્ય ભવનપતિ, વનઅંતર, તિષ્ક એ બધાને નારક જીવ પ્રમાણે સમજવા. જેમ નારક જઘન્ય પદમાં કૃતયુગ્મરૂપ અને ઉત્કૃષ્ટ પદમાં જ સંખ્યારૂપ તથા અજઘન્ય ત્કૃષ્ટ પદમાં કેઈવાર કૃતયુગ્મરૂપ કે ઈવાર જરૂપ કે ઈવાર દ્વાપરયુગ્મરૂપ અને કઈવાર કજરૂપે વર્ણવ્યા છે, તેજ પ્રમાણે પંચેન્દ્રિય તિર્યંચેનિક, મનુષ્ય, ભવનપતિ વાનગંતર જતિષ્ક અને વૈમાનિક એ સઘળા જઘન્ય પદમાં કૃતયુગ્મ અને ઉત્કૃષ્ટ પદમાં જ તથા મધ્યમ પદમાં કે ઈવાર કૃતયુમ કોઈવાર ભોજ અને કેઈવાર દ્વાપરયુગ્મ અને કઈવાર કલેજ છે
"सिद्धा जहा वणस्सइकाइया" वनस्पतिशय धन्य ५४मा भने ઉત્કૃષ્ટ પદમાં જેવી રીતે અપદ બતાવ્યા છે. તથા અજઘન્યત્કૃષ્ટ પદ રૂપ
भ०४
શ્રી ભગવતી સૂત્ર : ૧૩