Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०३ नारकादीनां कृतयुग्मत्वादिनिरूपणम् २३ संभावनाऽत्रोभयोरतो वनस्पतिकायेषु अपदत्वं कथितम् । 'अजहन्नुक्कोसपदे च सिय कडजुम्मा जाव सिय कलिओगा' अजघन्योत्कृष्टपदे च स्यात् कृतयुग्माः यावत् स्यात् कल्योजाः, अत्र यावत्पदेन 'स्यात् ज्योजाः स्यात् द्वापरयुग्माः' इत्यनयोः संग्रहः, अजघन्योत्कृष्टात्मकमध्यमपदे च कदाचित् कृतयुग्माः कदाचित भ्योजाः कदाचित् द्वापरयुग्माः कदावित् कल्योजाः भवन्ति वनस्पतिकायिका इति । 'बेईदिया णं पुच्छा' द्वीन्द्रियाः खलु भदन्त ! इति पृच्छा हे भदन्त ! द्वीन्द्रियाः जीवाः किं कृतयुग्माः योजाः द्वाफ्युग्माः कल्योजा वेति प्रश्नः, भग बानाह-'गोयमा !' इत्यादि । 'गोयमा' हे गौतम ! 'जहन्नपदे कडजुम्मा' जघन्यपदे कृतयुग्माः कृतयुग्मसंज्ञिता भवन्ति अत्यन्तस्तोकत्वात् । 'उक्कोसपदे दावरजुम्मा' उत्कृष्टपदे द्वापरयुग्मा:-द्वापरयुग्मसहिताः 'अजहन्नमणुकोसपदे सिय कड जुम्मा जाव सिय कलिभोगा' अजघन्योत्कृष्टपदे मध्यमपदे इत्यर्थः स्यात् कृतयुग्मा यावत् स्यात् कल्योजाः मध्यमपदे कदाचित कृतयुग्माः कदाचित् व्योजाः वाले वनस्पतिकायों में नहीं । इसलिये इन पदों की यहां संभावना को नहीं लेकर 'अपद' ऐसा कहा है। 'अजहणुक्कोसपदे.' अजघन्योत्कृष्ट में ये किसी अपेक्षा से कृत युग्मरूप भी हैं ज्योजराशिरूप भी हैं द्वापपयुग्मराशिरूप भी और कल्योजरूप भी हैं 'बेईदिया णं पुच्छा' हे भदन्त ! द्वीन्द्रिशादिक जीव क्या कृतयुग्मरूप हैं या योजराशिरूप हैं ? या द्वापरयुग्मराशिरूप हैं ? या कल्योजराशिरूप हैं इसके उत्तर में प्रभु कहते हैं-'गोयमा०' हे गौतम दो इन्द्रिय जीव जघन्यपद में कृतयुग्मराशिरूप हैं क्योंकि ये अत्यन्त स्तोक हैं । 'उक्कोस.' तथा उत्कृष्ट पद में ये द्वापरयुग्मराशिरूप हैं 'अजहन्न' तथा अजघन्योत्कृष्टरूप मध्यमपद में ये कदाचित् कृतयुग्मराशि रूप भी होते हैं। कदाचित् ज्योजતેથી એ બને પદ નિયતસંખ્યાવાળા નારકાદિકમાં જ સંભવે છે. અનિયત સંખ્યાતવાળા વનરિપતકાયિકમાં સંભવતું નથી. જેથી भडियो तमन्ने पानी समान न देता "अपद” . प्रमाणु यु छ "अजहण्णुक्कोसपदे" २५४ न्योत्कृष्ट ५४मा मा अपेक्षाथी कृतयु०३५ ५५) छे. એજ રશિરૂપ પણ છે. દ્વાપરયુગ્મ રાશિ રૂપ પણ છે. અને કલ્યાજરાશિરૂપ પણ छे. "बेइंदियाणं पुच्छा" भगवन् ! मेद्रिय विगेरे वे शुकृतयुग्म३५ छ ? અથવા એજ શશિ રૂપ છે? અથવા દ્વાપરયુગ્મ રાશિ રૂપ છે? અથવા કાજ शशि ३५१ "गोयमा !" है गीतम! मेद्रीय धन्य ५४मा तयुभ शशि ३५ छे. भ . अत्यत स्तो छ “उकोसेणं०” तथा पृष्ट ५४मा मे ५२युम्भ राशि ३५ छ. "अहन्न" तथा न्योत्कृष्ट३ ५ मध्यम પદમાં એ કઈ વાર કૃતયુગ્મ રાશિ રૂપ પણ છે. અને કોઈ વાર જ રાશિ
શ્રી ભગવતી સૂત્ર: ૧૩