Book Title: Prakrit Vyakaranam
Author(s): Hemchandracharya, Parshuram Sharma
Publisher: Motilal Laghaji
Catalog link: https://jainqq.org/explore/010651/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आर्हतमतप्रभाकरस्य षष्ठो मयूखः श्रीहेमचन्द्राचार्यविरचितं प्राकृत व्याकरणम् [ सिद्धहेमचन्द्रस्याष्टमोऽध्यायः ] वैद्यवंशोद्भवेन श्रीपरशुरामशर्मणा 'टिप्पनीशब्दकोशधातुकोशादिभिः परिप्कृतम् 'पुण्यपत्तनस्थश्रेष्ठिमोतीलालेन प्रकाशितम् Page #2 -------------------------------------------------------------------------- ________________ Printed at his k HANUMAN PRESS" by L. B. Kokate: 300 Sadashiv Peth, Poona City and Published by Motilal Ladbaji, 196 Bhavani Peth, Poona Coty. Page #3 -------------------------------------------------------------------------- ________________ PREFACE This new edition of Hemacandra's Prakrit Grammar is designed to meet the requirements of University Students. in Prakrit languages and was undertaken by me at the suggestion and support of Shet Motilal Ladhaji of Poona. There have been two excellent editions of this Grammar, one by Dr. R. Pischel in two volumes with the text, a word-index and notes in German ( Halle, Germany, 1877 & 1880 ), and the other by S. P. Pandit as an appendix to his edition of the artioaia in the Bombay Sanskrit Series ( Bombay 1900). The first of these is in Roman letters with notes in German, and as such, cannot be used by an. average student; the second has no helps by way of notes; and both of them are long out of print. I therefore thought of bringing out a new edition of the Grammar in the interest of students in Indian universities who are now taking more and more to the study of Prakrit languages in their relation to modern Indian vernaculars, and Shet Motilal Ladhaji readily undertook to publish it. Eminent philogists like Sir George Grierson have divided Prakrit grammarians into two schools called Western and Eastern. The Western School is represented by aTehtlaan his sutras having been commented upon by त्रिविक्रम लक्ष्मीधर and PETS. Hemacandra belongs to this school and in his Siddhahema candra VIII gives exhaustive treatment of the Prakrit dialects. The Eastern School is headed by Vararuci whose sutras have been commented upon by tak. Other representatives of this School are Theater, the author of प्राकृतकल्पतरु; and - मार्कण्डेयकवीन्द्र, the author of प्राकृतसर्वस्व. There seems to be another old work of the School called प्राकृतकामधेनु of लकेश्वर which is mentioned by रामशर्मतर्कवागीश . as his source. Page #4 -------------------------------------------------------------------------- ________________ (6) Hemacandra in his grammar treats of six Prakrit · dialects,_viz., माहाराष्ट्री, शौरसनी, मागधी, पैशाची, चूलिकापैशाची and - अपभ्रंश. By Prakrit he understands माहाराष्ट्री which he considers as the base for all other dialects. He also refers to Prakrit which is another name for Ardhamagadhi. He devotes the first three padas and major part of the fourth to the treatment of the principal Prakrit and the rest to other dialects. The notes given here are not exhaustive, but I feel, are sufficient to guide an intelligent student with fair knowledge of the Sanskrit language. In the section on dialects other than the principal Prakrit they are more numerous, and the tabulation of the principal characteristics of the different dialects which the student is recommended to study more carefully, and my full and word for-word rendering in Sanskrit with an English translation of the Apabhramsa verses, would go a long way to help the student to master the subject systematically. I have however reserved fuller treatment of Apabhramsa and its dialects for another work: A Manual of the Apabhramsa Dialects with illustrative texts - which I have in preparation. I hope that this work would be out next winter. I must make grateful acknowledgements to the soul of Dr. R. Pischel for the liberal use that I have made of his edition, the critical apparatus, the word-index and notes as also of his " Materialien zur Kenntnis des Apabhramsa." I should like also to acknowledge the help that I received from two of my pupils, Mr. A. Ñ. Upadhye, B. A. (Hons) and Mr. R. G. Marathe of the Willingdon College in the preparation of this edition. I regret that the scholastic character of the book is considerably impaired on account *of the want of accented English and Sanskrit type in the Press and that a few mistakes of printing have slipped in on account of the distance between the Editor and the Press. The student is therefore earnestly requested to make the necessary corrections in the text from the Errata before he begins to use the book. P.-L. VAIDYA Y Willingdon College, Sangli.: 23rd October 1928. Page #5 -------------------------------------------------------------------------- ________________ ॐ अर्हम् । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं प्राकृतव्याकरणम् । अथ प्राकृतम् ॥ ८।१।१॥ अथशब्द आनन्तर्यार्थोऽधिकारार्थश्च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते ॥ संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृतवद्वेदितव्याः ॥ लोकाद् इति च वर्तते । तेन ऋ-ऋ-ल-ल-ऐ-औ-ङ–ज-श-षविसर्जनीय-प्लुतवों वर्णसमानायो लोकादवगन्तव्यः । ङौ स्ववर्दीसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवम् । कैअवं । सौन्दर्थम् । सौंअरिअं॥ कौरवाः । कौरवा ॥ तथा अस्वरं व्यञ्जन द्विवचनं चतुर्थीबहुवचनं च न भवति ॥ १॥ बहुलम् ॥ ८।१।२॥ बहुलम् इत्यधिकृतं वेदितव्यम् आ शास्त्रपरिसमाप्तेः ॥ ततश्च । क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिद् अन्यदेव भवति । तच्च यथास्थानं दर्शयिष्यामः ॥२॥ आर्षम् ॥ ८।१।३॥ ऋषीणाम् इदम् आर्षम् । आर्ष प्राकृतं बहुलं भवति । तदपि यथास्थानं दर्शयिष्यामः । आर्षे हि सर्वे विधयो विकल्प्यन्ते ॥ ३ ॥ Page #6 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१दीर्घ-हस्त्रौ मिथो वृत्तौ ॥ ८॥ १॥ ४ ॥ वृत्तौ समासे स्वराणां दीर्घह्रस्वौ बहुलं भवतः । मिथः परस्परम् ॥ तत्र हस्वस्य दीर्घः । अन्तर्वेदिः । अन्ता-वेई ॥ सप्तविंशतिः । सत्तावीसा । क्वचिन्न भवति । जुवइ-अणो ॥ क्वचिद् विकल्पः । वारी-मई । वारिमई । भुजयन्त्रम्। भुआ-यन्तं भुअ-अन्तं । पतिगृहम् । पई-हरं पइ-हरं ।। वेलू-वणं वेलुवणं ॥ दीर्घस्य हस्वः । निअम्ब-सिल-खलिअ-वीइ-मालस्स। क्वचिद् विकल्पः । अँउण-यडं अँउणा-यडं । नइ-सोत्तं नई-सोत्तं । गोरिहरं गोरी-हरं । वहु-मुहं वहू-मुहं ॥ ४ ॥ पदयोः संधिर्वा ॥ ८ । १ । ५॥ संस्कृतोक्तः संधिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवति ॥ वासेसी वासइसी। विसमायवो विसम-आयवो। दहिईसरो दहीसरो । साऊअयं साउ-उअयं ॥ पदयोरिति किम् । पाओ । पई। वत्थाओ । मुद्धाइ । मुद्धाए । महइ । महए ॥ बहुलाधिकारात् कचिद् एकपदेऽपि । काहिइ काही । बिइओ बीओ ॥ ५॥ न युवर्णस्यास्त्रे ॥ ८।१।६॥ इवर्णस्य उवर्णस्य च अस्वे वर्णे परे संधिर्न भवति ॥ न वेरिवग्गे वि अवयासो । वन्दामि अज्ज-वरं । दणुइन्द-रुहिर-लित्तो सहइ उइन्दो नहप्पहावलि-अरुणो। संझा-बहु-अवऊढो णव-चारिहरो ब्व विज्जुलापडिभिन्नो ॥ युवर्णस्येति किम् । गूढोअर-जामरसागुसारिणी भमर-पन्ति व्व ॥ अस्व इति किम् । पुहवीसो ॥ ६ ॥ एदोतोः स्वरे ॥८॥१७॥ एकारओकारयोः स्वरे परे संधिर्न भवति ॥ वहुआइ नहुल्लिहणे आबन्धन्तीऍ कञ्चुअं अङ्गे । Page #7 -------------------------------------------------------------------------- ________________ सू. ८-१-८] स्वोपज्ञवृत्तिसहितम् मयरद्धय-सर-धोरणि-धारा-छेअ व्व. दीसन्ति ॥ उवमासु अपज्जत्तेभ-कळम-दन्तावहासमूरुजुअं । तं चेव मलिअ-बिस-दण्ड-विरसमालक्खिमो एण्हि ।। अहो अच्छरिअं ॥ एदोतोरिति किम् । अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओ। अत्थ च्चेअ निरारम्भमेन्ति हिअयं कइन्दाणं ॥ ७ ॥ स्वरस्योद्धत्ते ॥८॥१८॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योऽवशिष्यते स उद्वृत्त इहोच्यते । स्वरस्य उद्वृत्ते स्वरे परे संधिर्न भवति ॥ विससिजन्त-महा-पसु-दसण-संभम-परोप्परारूढा। गयणे च्चिय गन्धउडिं कुणन्ति तुह कउल-णारीओ ॥ निसा-अरो। निसि-अरो रयणी-अरो। मणुअत्तं ॥ बहुलाधिकारात् क्वचिद् विकल्पः । कुम्भ-आरो कुम्भारो। सु-उरिसो सूरिसो ॥ क्वचित् संधिरेव । सालाहणो । चक्काओ ॥ अत एव प्रतिषेधात् समासेऽपि स्वरस्य संघौ भिन्नपदत्वम् ॥८॥ त्यादेः॥८॥१९॥ तिबादीनां स्वरस्य स्वरे परे सन्धिर्न भवति ॥ भवति इह । होइ इह ॥ ९॥ लुक् ॥८।१।१०॥ स्वरस्य स्वरे परे बहुलं लग्. भवति ॥ त्रिदशेशः । तिअसीसो ॥ निःश्वासोच्छ्रासौ । नीसासूसासा ॥ १० ॥ अन्त्यव्यञ्जनस्य ॥८।११११॥ शब्दानां यद् अन्त्यव्यञ्जनं तस्य लुग् भवति । जाव । ताव । जसो। तमो । जम्मो ॥ समासे तु वाक्यविभक्त्यपेक्षायाम् अन्त्यत्वम् अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः । सभिक्खू । सज्जनः । सज्जणो ॥ एतद्गुणाः । एअ-गुणा ॥ तद्गुणाः । तग्गुणा ॥ ११ ॥ Page #8 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-१२ न श्रदुदोः ॥ ८।१।१२॥ श्रद् उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सदहिअं । सद्धा। उग्गयं । उन्नयं ॥ १२ ॥ निर्दुरोर्वा ॥ ८।१।१२ ॥ निर् दुर् इत्येतयोरन्त्यव्यञ्जनस्य वा लुग् न भवति ॥ निस्सहं नसिहं दुस्सहो दूसहो । दुक्खिओ दुहिओ ॥ १३ ॥ स्वरेन्तरश्च ॥ ८।१ । १४ ॥ अन्तरो निर्दुशेश्चान्त्यव्यञ्जनस्य स्वरे परे लुग् न भवति ॥ अन्तरप्पा ॥ निरन्तरं । निरवसेसं ॥ दुरुत्तरं । दुरवगाह ॥ क्वचिद् भवत्यपि । अन्तोवरि ॥ १४ ॥ स्त्रियामादविद्युतः॥ ८।१ । १५ ॥ स्त्रियां वर्तमानस्य शब्दस्यान्त्यव्यञ्जनस्य आत्वं भवति विद्युच्छब्दं वर्जयित्वा । लुगपवादः ॥ सरित् । सरिआ ॥ प्रतिपद् । पाडिवआ ॥ संपत् । संपआ । बहुलाधिकाराद् ईषत्स्पृष्टतरयश्रुतिरपि । सरिया । पाडिवया । संपया ॥ अविद्युत इति किम् । विज्जू ॥ १५ ॥ रोरा ॥८।१।१६॥ स्त्रिया वर्तमानस्यान्त्यस्य रेफस्य रा इत्यादेशो भवति । आत्त्वापवादः ॥ गिरा । धुरा । पुरा ॥ १६ ॥ क्षुधो हा ॥ ८।१।१७॥ क्षुधशब्दस्यान्त्यव्यञ्जनस्य हादेशो भवति ।। छुहा ॥ १७ ॥ शरदादेत् ॥ ८।१ । १८ ।। शरदादेरन्त्यव्यञ्जनस्य अत् भवति ॥ शरद् । सरओ ॥ भिषक् । भिसओ ॥ १८ ॥ दिक्-प्रावृषोः सः॥ ८।१ । १९ ॥ एतयोरन्त्यव्यञ्जनस्य सो भवति ॥ दिसा । पाउसो ॥ १९ ॥ Page #9 -------------------------------------------------------------------------- ________________ सू. ८-१-२०] स्वोपज्ञवृत्तिसहितम् आयुरप्सरसोर्वा ॥ ८।१।२०॥ एतयोरन्त्यव्यञ्जनस्य सो वा भवति ॥ दीहाउसो दीहाऊ । अच्छरसा अच्छरा ॥ २० ॥ ककुभो हः॥ ८ । १ । २१ ॥ ककुभशब्दस्यान्त्यव्यञ्जनस्य हो भवति ॥ कउहा ॥ २१ ॥ धनुषो वा ॥ ८।१ । २२ ॥ धनुःशब्दस्यान्त्यव्यञ्जनस्य हो वा भवति ॥ धणुहं धणू ॥ २२ ॥ मोनुस्वारः॥ ८।१ । २३ ॥ अन्त्यमकारस्यानुस्वारो भवति ॥ जलं फलं वच्छं गिरिं पेच्छ । क्वचिद् अनन्त्यस्यापि । वणम्मि । वर्णमि ॥ २३ ॥ वा स्वरे मश्च ।। ८।१ । २४ ॥ अन्त्यमकारस्य स्वरे परेऽनुस्वारो वा भवति । पक्षे लुगपवादो मस्य मकारश्च भवति ॥ वन्दे उसभं आजिअं । उसभमजिअं च वन्दे ॥ बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकारः । साक्षात् । सक्खं ॥ यत् । जं ॥ तत् । तं ॥ विष्वक् । वीसुं ॥ पृथक् ॥ पिहं ॥ सम्यकू । सम्मं ॥ इहं । इहयं । आलेड्डुअं इत्यादि ॥ २४ ॥ ङ-ज-ण-नो व्यञ्जने ॥८।१ । २५ ॥ __ङ अ ण न इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारो भवति ॥ ङ । पक्तिः । पंती ॥ पराङ्मुखः । परंमुहो ॥ ञ । कञ्चुकः । कंचुओ ॥ लाञ्छनम् । लंछणं ॥ण । षण्मुखः । छंमुहो ॥ उत्कण्ठा । उक्कंठा ॥ न । सन्ध्या । संझा ॥ विन्ध्यः । विंझो ॥ २५ ॥ वक्रादावन्तः ॥ ८।१ । २६ ॥ वक्रांदिषु यथादर्शनं प्रथमादेः स्वरस्य अन्त आगमरूपोऽनुस्वारो भवति॥ वकं । तंसं । अंसु । मंस । पुंछं । गुंछं । मुंढा । पंसूं । बुंधं । कंकोडो । कुंपलं । दसणं । विछिओ। गिंठी । मंजारो । एप्वाद्यस्य ॥ वयंसो । Page #10 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-२७ मणंसी । मणंसिणी । मणंसिला । पडंसुआ । एषु द्वितीयस्य ॥ अवरिं । आणिउत्तयं । अइमुंत्यं । अनयोस्तृतीयस्य ॥ वक्र । व्यत्र । अश्र । श्मश्रु। पुच्छ । गुच्छ । मूर्द्धन् । पशु । बुघ्न । कर्कोट । कुट्मल । दर्शन । वृश्चिक । गृष्टि । मार्जार । वयस्य । मनस्विन् । मनस्विनी । मनःशिला । प्रतिश्रुत् । उपरि । अतिमुक्तक । इत्यादि ॥ कचिच्छन्दःपूरणेऽपि । देवंनाग-सुवण्ण ॥ क्वचिन्न भवति । गिट्ठी । मज्जारो । मणसिला । मणासिला ॥ आर्षे मणोसिला । अइमुत्तयं ॥ २६॥ ___ क्त्वा स्यादेण-स्वोर्वा ।। ८।१।२७ ॥ क्त्वायाः स्यादीनां च यौ णसू तयोरनुस्वारोन्तो वा भवति ॥ क्त्वा । काऊणं । काऊण । काउआणं काउआण ॥ स्यादि । वच्छेणं वच्छेण । वच्छेसु वच्छेसु ॥ णस्वोरिति किम् । करिअ । अग्गिणो ॥ २७ ॥ विंशत्यादेर्लुक् ॥ ८॥१॥२८॥ विंशत्यादीनाम् अनुस्वारस्य लुग् भवति । विंशतिः । वीसा ॥ त्रिंशत् । तीसा ॥ संस्कृतम् । सक्कयं ॥ संस्कारः । सक्कारो इत्यादि ॥ २८ ॥ मांसादेर्वा ॥८१॥२९॥ मांसादीनामनुस्वारस्य लुग् वा भवति मास मंसं । मासलं मंसलं । कासं । कंसं । पासू पंसू । कह कहं । एव एवं । नूण नूणं । इआणि इआणि । दाणि दाणिं । कि करेम किं करेमि । समुहं संमुहं । केसुअं किसुअं । सीहो सिंघो । मांस । मांसल । कांस्य । पांसु । कथम् । एवम् । नूनम् । इदानीम् । किम् । संमुख । किंशुक । सिंह इत्यादि ॥ २९ ॥ वर्गेन्त्यो वा ॥ ८॥१॥३०॥ अनुस्वारस्य वर्गे परे प्रत्यासत्तेस्तस्यैव वर्गस्यान्त्यो वा भवति ॥ पको पंको । सङ्खो संखो। अङ्गणं अंगणं । लक्षणं लंघणं । कञ्चुओ कंचुओ। लञ्छणं लंछणं । अजिअं अंजिअं । सञ्झा संझा । कण्टओ कंटओ । उक्कण्ठा उक्कंठा । कण्डं कंडं । सण्ढो ढो । अन्तरं अंतरं । पन्थो पंथो । Page #11 -------------------------------------------------------------------------- ________________ सू. ८-१-३१ ] स्वोपज्ञवृत्तिसहितम् चन्दो चंदो । बन्धवो बंधवो । कम्पइ कंपइ । वम्फइ फइ । कलम्बो कलंबो । आरम्भो आरंभो ॥ वर्ग इति किम् । संसओ । संहरइ । नित्यमिच्छन्त्यन्ये ॥ ३० ॥ प्रावृट् - शरत्तरणयः पुंसि || ८ | १|३१|| प्रावृष् शरत् तरणि इत्येते शब्दाः पुंसि पुल्लिङ्गे प्रयोक्तव्याः ॥ पाउसो | सरओ । एस तरणी || तराणशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थमुपादानम्॥ ३ स्नमदाम - शिरो नभः || ८|१।३२ ॥ 1 । दामन्शिरस्नभस्वर्जितं सकारान्तं नकारान्तं च शब्दरूपं पुंसि प्रयोक्तव्यम् ।। सान्तम् । जसो । पओ । तमो । तेओ । उरो ॥ नान्तम् । जम्मो | नम्मो | मम्मो || अदामशिरोनम इति किम् । दामं । सिरं 1 नहं । यच्च सेयं वयं सुमणं सम्मं चम्ममिति दृश्यते तद् बहुलाधिकारात् ॥३२॥ I 1 वाक्ष्यर्थ-वचनाद्याः ||८|१|३३|| अक्षिपर्याया वचनादयश्च शब्दाः पुंसि वा प्रयोक्तव्याः || अक्ष्यर्थाः | अज्जवि सा सवइ ते अच्छी । नच्चावियाई तेणम्ह अच्छी || अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेपि । एसा अच्छी । चक्खू चक्खूई । नयणा नयाई । लोअणा लोअणाई || वचनादि । वयणा वयणाई || विज्जुणा बिज्जूए । कुलो कुलं । छन्दो छन्दं । माहप्पो माहप्पं । दुक्खा दुखाई || भायणा भायणा । इत्यादि । इति वचनादयः ॥ नेत्ता नेत्ताई । कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ॥ ३३ ॥ 1 गुणाद्याः क्लीवा ॥ ८|१|३४ ॥ 1 गुणादयः क्लीबे वा प्रयोक्तव्याः ॥ गुणाई गुणा । विहवे गुणाइँ मग्गन्ति । देवाणि देवा । बिन्दूई बिन्दुणो । खग्गं खग्गो । मण्डलग्गं मण्डलग्गो । कररुहं कररुहो । रुक्खाईं रुक्खा । इत्यादि । इति गुणादयः ॥ ३४ ॥ Page #12 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-३५ वेमाचल्याद्याः स्त्रियाम् ॥ ८॥११३५ ॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्रयोक्तव्याः ॥ एसा गरिमा एस गरिमा । एसा महिमा एस महिमा । एसा निल्लज्जिमा एस निल्लज्जिमा । एसा धुत्तिमा एस धुत्तिमा । अजल्यादि । एसा अञ्जली एस अञ्जली । पिट्टी पिटूं। पृष्ठभित्वे कृते स्त्रियामेवेत्यन्ये । अच्छी अच्छि । पण्हा पण्हो । चोरिआ चोरिअं । एवं कुच्छी । बली । निही विही । रस्सी । गण्ठी । इत्यञ्जल्यादयः ॥ गड्डा गड्डो इति तु संस्कृतवदेव सिद्धम् । इमेति तन्त्रेण त्वादेशस्य डिमा इत्यस्य पृथ्वादीम्नश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ॥ ३५ ॥ बाहोरात् ॥ ८॥१॥३६॥ बाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओ एक्काए ॥ स्त्रियामित्येव । वामेअरो बाहू ॥ ३६॥ ___ अतो डो विसर्गस्य ॥ ८॥१॥ ३७॥ संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति । सर्वतः । सव्वओ । पुरतः । पुरओ ॥ अग्रतः। अग्गओ ॥ मार्गतः । मग्गओ ॥ एवं सिद्धावस्थापेक्षया । भवतः । भवओ ॥ भवन्तः । भवन्तो । सन्तः । सन्तो ।। कुतः । कुदो ॥ ३७॥ निष्प्रती ओत्परी माल्य-स्थोर्वा ॥ ८।१। ३८॥ निर् प्रति इत्येतौ माल्यशब्दे स्थाधातौ च परे यथासंख्यं ओत् परि इत्येवंरूपौ वा भवतः । अभेदनिर्देशः सर्वादेशार्थः ॥ ओमालं । निम्मल्लं । ओमालयं वहइ । परिट्ठा पइट्ठा । परिट्ठिअं । पइट्ठिअं ॥ ३८ ॥ आदेः ॥ ८।१।३९ ॥ आदेरित्यधिकारः ‘कगचज०' [८-१-१७७] इत्यादिसूत्रात् प्रागविशेषे वेदितव्यः ॥ ३९ ॥ त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ ८।१।४०॥ त्यदादेरव्ययाच्च परस्य तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग् Page #13 -------------------------------------------------------------------------- ________________ सू. ८-१-४१ ] स्वोपज्ञवृत्तिसहितम् भवति || अम्हेत्थ अम्हे एत्थ । जइमा जइ इमा | जइहं जइ अहं ॥४०॥ पदा ||८|१|४१ ॥ 1 पदात् परस्य अपेरव्ययस्यादेर्लुग् वा भवति ॥ तं पि तमवि । किं पि किमवि । केण वि केणावि । कहं पि कहमवि ॥ ४१ ॥ इतेः स्वरात् तच द्विः ॥ ८ । १ । ४२ ॥ पदात् परस्य इतेरादेर्लुग् भवति स्वरात् परश्च तकारो द्वर्भवति ॥ किं ति । जं ति । दिट्ठं ति । न जुत्तं ति ॥ स्वरात् । तह ति । झत्ति । पिओ त्ति । पुरिसो त्ति || पदादित्येव । इअ विञ्झ - गुहा - निलयाए ॥ ४२॥ लुप्त-य-र-त्र-श-ष-सां श-ष-सां दीर्घः ॥ ८ । १ । ४३ ॥ प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वा येषां शकारषकारसकाराणां तेषामादे: स्वरस्य दीर्वो भवति ॥ शस्य यलोपे । पश्यति । पासइ ॥ कश्यपः । कासवो || आवश्यकं । आवासयं ॥ रलोपे । विश्राम्यति । वीसमइ || विश्रामः । वीसामो || मिश्रम् | मीसं ॥ संस्पर्शः । संफासो ॥ वलोपे । अश्वः । आसो || विश्वसिति । वीससइ || विश्वासः । बीसासो || शलोपे । दुश्शासनः । दूसासणो ॥। मनःशिला । मणासिला ॥ षस्य यलोपे । शिष्यः। सीसो ॥ पुष्यः । पूसो ॥ मनुष्यः । मणूसो ॥ रलोपे । कर्षकः । कासओ ॥ वर्षाः ः । वासा ॥ वर्षः । वासो ॥ वलोपे । विष्वाणः । वीसाणो ॥ विष्वक् । वीसुं ॥ षलोपे । निषक्तः । नीसत्तो ॥ सस्य यलोपे सासं ॥ कस्यचित् । कासर || रलोपे । उस्रः । ऊसो ॥ विस्रम्भः । सम्भो || वोपे । विकस्वर: | विकासरो ॥ निःस्वः । नीसो ॥ सोपे । निस्सहः । नीसहो || ' न दीर्घानुस्वारात् ' ( ८-२-९२ ) इति प्रतिषेधात् सर्वत्र 'अनादौ शेषादेशयोर्द्वित्वम्' ( ८-२-८९ ) इति द्वित्वाभावः ॥४३॥ अतः समृद्ध्यादौ वा ॥ ८|१|४४ ॥ । सस्यम् । वा भवति ॥ सामिद्धी समिद्धी । पासिद्धी पसिद्धी । पायडं पयडं । पाडिवआ पडिव । पात्तो पत्तो । पाडिसिद्धी पडिसिद्धी । सारिच्छो सरिच्छो ।. Page #14 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-४५ माणंसी मणंसी । माणंसिणी मणंसिणी । आहिआई अहिआई । पारोहो परोहो । पावासू पवासू । पाडिप्फद्धी पडिफद्धी ॥ समृद्धि । प्रसिद्धि । प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिद्धि । सदृक्ष । मनस्विन् मनस्विनी । अभियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्द्धिन् ॥ आकृतिगणोऽयम् । तेन । अस्पर्शः । आफंसो ॥ परकीयम् । पारकेरं । पारकं ॥ प्रवचनम् । पावयणं ॥ चतुरन्तम् । चाउरन्तम् । इत्याद्यपि भवति ॥ ४४ ॥ दक्षिणे हे ॥ ८॥१॥४५॥ दक्षिणशब्दे आदेरतो हे परे दी| भवति ॥ दाहिणो ॥ ह इति किम् । दक्खिणो ॥ ४५ ॥ इः स्वमादौ ॥ ८।१।४६ ॥ स्वप्न इत्येवमादिषु आदेरस्य इत्वं भवति ॥ सिविणो । सिमिणो ॥ आर्षे उकारोपि । सुमिणो । ईसि ! वेडिसो । विलिअं । विअणं । मुइङ्गो। किविणो । उत्तिमो । मिरिअं । दिणं ॥ बहुलाधिकाराण्णत्वाभावे न भवति । दत्तं । देवदत्तो ॥ स्वप्न । ईषत् । वेतस । व्यलीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच । दत्त । इत्यादि ॥ ४६॥ पक्काङ्गार-ललाटे वा ॥ ८॥१॥४७॥ ___ एप्वादेरत इत्वं वा भवति ॥ पिकं पक्कं । इङ्गालो अङ्गारो । णिडालं णडालं ॥४७॥ मध्यम-कतमे द्वितीयस्य ॥ ८॥१॥४८॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात इत्वं भवति ॥ मज्झिमो । कइमो ॥ ४८॥ ___ सप्तपणे वा ॥ ८॥१॥४९॥ सप्तपणे द्वितीयस्यात इत्वं वा भवति ॥ छत्तिवण्णो छत्तवष्णोः॥ ४९ ॥ मयटुइर्वा ॥ ८।११५० ॥ मयट्प्रत्यये आदेरतः स्थाने अइ इत्यादेशो भवति वा ॥ विषमयः । विसमइओ विसमओ ॥ ५० ॥ Page #15 -------------------------------------------------------------------------- ________________ सू. ८-१-५१ ] स्वोपज्ञवृत्तिसहितम् ईरे वा ॥ ८।१।५१ ॥ हरशब्दे आदेरत ईर्वा भवति ॥ हीरो हरो ॥ ५१ ॥ ध्वनि - विष्वचोरुः || ८|१|५२ ॥ अनयोरादेरस्य उत्वं भवति ॥ झुणी | वीसुं ॥ कथं सुणओ । शुनक इति प्रकृत्यन्तरस्य ॥ वनुशब्दस्य तु सा साणो इति प्रयोगौ भवतः ॥५२॥ वन्द्र - खण्डिते णा वा ॥ ८।१।५३ ॥ अनयोरादेरस्य णकारेण सहितस्य उत्वं वा भवति ॥ वुद्रं वन्द्रं । खुडिओ खण्डिओ ॥ ५३ ॥ ११ वये वः || ८|१|५४ ॥ गवयशब्दे वकाराकारस्य उत्वं भवति ।। गउओ । गउआ ॥ ५४ ॥ प्रथमे - थोर्वा ।। ८ । १ । ५५ ।। प्रथमशब्दे पकारथकारयोरकारस्य युगपत् क्रमेण च उकारो वा भवति ।। पुढुमं पुढमं पढुमं पढमं ॥ ५५ ॥ ज्ञो वेभज्ञादौ । ८ । १ । ५६ ।। अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिष्णू । सव्वण्णू । कयण्णू । आगमण्णू ॥ णत्व इति किम् । अहिज्जो । सव्वजो || अभिज्ञादाविति किम् । प्राज्ञः । पण्णो ॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अभिज्ञादयः ॥ ५६ ॥ एच्छय्यादौ ।। ८ । १ । ५७ ॥ शय्यादिषु आदरस्य एत्वं भवति ॥ सेज्जा | सुन्दरं । गेन्दुअं । एत्थ ॥ शय्या | सौन्दर्य । कन्दुक । अत्र || आर्षे पुरेकम्मं ॥ ५७ ॥ वल्ल्युत्कर - पर्यन्ताश्चर्ये वा ।। ८ । १ । ५८ ।। एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । उक्तेरो उक्करो । पेरन्तो पज्जन्तो | अच्छेरं अच्छरिअं अच्छअरं अच्छरिज्जं अच्छरिज्जं अच्छरीअं ॥ ५८ ॥ Page #16 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-५९ ब्रह्मचय चः ॥८।१ । ५९ ॥ ब्रह्मचर्यशब्दे चस्य अत एत्वं भवति ॥ बह्मचेरं ॥ ५९ ॥ तोन्तरि ॥८।१। ६०॥ अन्तरशब्दे तम्य अत एत्वं भवति ॥ अन्तःपुरम् । अन्तेउरं ॥ अन्तश्यारी । अन्तेआरी ॥ क्वचिन्न भवति । अन्तग्गय । अन्तो-वीसम्भनिवेसिआणं ॥ ६० ॥ ओत्पझे ॥८।१।६१॥ पद्मशब्दे आदेरत ओत्वं भवति ॥ पोम्मं ॥ 'पद्मछम०' [८-२-२१२] इति विश्लेषे न भवति । पउमं ॥ ६१ ॥ नमस्कार-परस्परे द्वितीयस्य ।। ८ । १। ६२ ॥ अनयोर्द्वितीयस्य अत ओत्वं भवति ॥ नमोकारो । परोप्परं ॥ ६२ ॥ वा? ॥ ८।१ । ६३॥ अर्पयतौ धातौ आदेरस्य ओत्वं वा भवति ॥ ओप्पेइ अप्पेइ । ओप्पिसं आप्पिरं ॥ ६३ ॥ स्वपावुच्च ॥८।१।६४॥ स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ ॥ ६४ ॥ नात्पुनर्यादाइ वा ॥ ८।१।६५ ॥ __नञः परे पुनःशब्दे आदेरस्य आ आई इत्यादेशौ वा भवतः ॥ न उण न उणाइ । पक्षे । न उण । न उणो । केवलस्यापि दृश्यते ।। पुणाइ ॥६५॥ वालाब्बरण्ये लुक् ॥ ८।१।६६ ॥ अलाब्वरण्यशब्दयोरादेरस्य लुग् वा भवति । लाउं अलाउं । लाऊ अलाऊ । रणं अरण्णं । अत इत्येव । आरण्ण-कुञ्जरो व्व वेल्लंतो ॥६६॥ वाव्ययोत्खातादावदातः ॥ ८॥ १। ६७ ॥ अव्ययेषु उत्खातादिषु च शब्देषु आदेराकारस्य अद् वा भवति ॥ Page #17 -------------------------------------------------------------------------- ________________ सू. ८-१-६८ ] स्वोपज्ञवृत्तिसहितम् अव्यय । जह जहा । तह तहा । अहव अहवा । व वा ॥ ह हा। इत्यादि। उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ कालओ । ठविओ ठाविओ । परिद्वविओ परिद्वाविओ । संठविओ संठाविओ । पययं पाययं । तलवेण्टं तालवेण्टं । तलवोटं तालवोण्टं । हलिओ हालिओ । नराओ। नाराओ। वलया वलाया । कुमरो कुमारो । खइरं खाइरं ॥ उत्खात । चामर । कालक । स्थापित । प्राकृत । तालवृन्त । हालिक । नाराच । बलाका । कुमार । खादिर इत्यादि ॥ केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । ब्रह्मणो ब्राह्मणो । पुव्वण्हो पुव्वाहो ॥ दवग्गी। दावग्गी । चडू चाडू । इति शब्दभेदात् सिद्धम् ॥ ६७ ॥ घवृद्धेर्वा ॥ ८।१। ६८ । घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद् वा भवति ॥ पवहो पवाहो । पहरो पहारो । पयरो पयागे । प्रकारः प्रचारो वा । पत्थवो पत्थावो ।। क्वचिन्न भवति । रागः । राओ ॥ ६८ ॥ महाराष्ट्रे ॥ ८।१ । ६९ ॥ महाराष्ट्रशब्दे आदेराकारस्य अद् भवति ॥ मरहट्ठे । मरहट्ठो ॥ ६९ ॥ मांसादिष्वनुस्वारे ॥ ८।१।७० ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ॥ मंसं । पंसू । पंसणो । कसं । कंसिओ । वसिओ पंडवो संसिद्धिओ । संजत्तिओ ॥ अनुस्वार इति किम् 1 मासं । पासू । मांस । पांसु । पांसन । कांस्य । कांसिक । वाशिक । पाण्डव । सांसिद्धिक । सांयात्रिक । इत्यादि ॥७०॥ श्यामाके मः ॥ ८।११७१ ॥ श्यामाके मस्य आतः अद् भवति ॥ सामओ ॥ ७१ ॥ इः सदादौ वा ।।८।१।७२ ॥ __ सदादिषु शब्देषु आत इत्वं वा भवति ॥ सइ सया । निसि-अरो निसा अरो । कुपिसो कुप्पासो ॥ ७२ ॥ Page #18 -------------------------------------------------------------------------- ________________ १४ प्राकृतव्याकरणम् [सू. ८-१-७३ आचार्ये चेच ॥ ८११७३ ॥ आचार्यशब्दे चस्य आत इत्वम् अत्वं च भवति ॥ आइरिओ । आयरिओ ॥ ७३ ॥ ई: स्त्यान-खल्याटे ॥ ८॥१७४ ॥ स्त्यानखल्वाटयोरादेरात ईभवति ॥ ठीणं । थणिं । थिण्णं । खल्लीडो॥ संखायम् इति तु 'समः स्त्यः खा' ( ८-४-१५ ) इति खादेशे सिद्धम् ॥७४॥ उसास्ना-स्तावके ॥ ८।१।७५ ॥ अनयोरादेरात उत्वं भवति ॥ सुण्हा । थुवओ ॥ ७५ ॥ ऊद्धासारे ॥ ८७६॥ आसारशब्दे आदेरात ऊद् वा भवति ॥ ऊसारो । आसारो ॥ ७६ ॥ आर्यायां यः श्वश्वाम् ॥७१७७॥ आर्याशब्दे श्वश्र्वां वाच्यायां यस्यात ऊर्भवति ॥ अज्जू ॥ श्वश्वामिति किम् । अज्जा ॥ ७७॥ एद् ग्राह्ये ॥८१७८॥ ग्राह्यशब्दे आदेरात एद् भवति ॥ गेझं ॥ ७८ ॥ द्वारे वा ॥ ८॥१॥७९॥ द्वारशब्दे आत एद् वा भवति ॥ देरं । पक्षे । दुआरं दारं बारं ॥ कथं नेरइओ नारइओ। नैरयिकनारकिकशब्दयोर्भविष्यति ॥ आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज्ज देवासुरा ॥ ७९ ॥ पारापते रो वा ॥८११८०॥ पारापतशब्दे रस्थस्यात एद् वा भवति ॥ पारेवओ पारावओ ८० ॥ मात्रटि वा ॥८।१८१॥ मात्रट्प्रत्यये आत एद् वा भवति ॥ एत्तिअमेत्तं । एत्तिअमत्तं ॥ बहुलाधिकारात् क्वचिन्मात्रशब्दपि । भोअण-मेत्तं ॥८१॥ Page #19 -------------------------------------------------------------------------- ________________ सू. ८-१-८२ ] स्वोपज्ञवृत्तिसहितम् ___उदोद्वा ॥ ८॥११८२॥ आर्द्रशब्दे आदेरात उद् ओच्च वा भवतः ॥ उल्लं । ओलं । पक्षे । अल्लं । अदं । बाह-सलिल-पवहेण उल्लेइ ॥ ८२ ॥ ओदाल्यां पङ्क्तौ ॥८।११८३॥ आलीशब्दे पङ्क्तिवाचिनि आत ओत्वं भवति ॥ ओली । पङ्क्ताविति किम् । आली सखी ॥ ८३ ॥ हस्वः संयोगे ॥८॥११८४॥ दीर्घस्य यथादर्शनं संयोगे परे हस्वो भवति ॥ आत् । आम्रम् । अम्बं । तामम् । तम्बं ॥ विरहाभिः । विरहग्गी ॥ आस्यम् । अस्सं ॥ ईत् । मुनीन्द्रः । मुणिन्दो ॥ तीर्थम् । तित्थं ॥ ऊत् । गुरूल्लापाः । गुरुल्लावा ॥ चूर्णः । चुण्णो ॥ एत् । नरेन्द्रः। नरिन्दो ॥ म्लेच्छः । मिलिच्छो ॥ दिढिक्कथण-वढें ॥ ओत् । अधरोष्ठः । अहरुटुं ॥ नीलोत्पलम् । नीलुप्पलं ॥ संयोग इति किम् । आयासं । ईसरो । ऊसवो ॥ ८४ ॥ इत एद्वा ॥८।११८५॥ संयोग इति वर्तते । आदेरिकारस्य संयोगे परे एकारो वा भवति ॥ पेण्डं पिण्डं । धम्मेलं धम्मिलं । सेन्दूरं सिन्दूरं । वेण्हू विण्हू । पेढे पिढें । वेल्लं बिल्लं ॥ क्वचिन्न भवति । चिन्ता ॥ ८५ ॥ किंशुक वा ॥८।१।८६॥ किंशुकशब्दे आदेरित एकारो वा भवति ॥ केसुअं किंसुअं ॥ ८६ ॥ मिरायाम् ॥८।१।८७॥ मिराशब्दे इत एकारो भवति ॥ मेरा ॥ ८७ ॥ पृथ्वि-पृथिवि-प्रतिश्रुन्मूषिक-हरिद्रा-विभीतकेष्वेत् ॥८।१८८॥ एषु आदेरितोकारो भवति ॥ पहो । पुहई । पुढवी । पडंसुआ। मूसओ। हलद्दी । हलद्दा । बहेडओ ॥ पन्थं किर देसित्तेति तु पथिशब्दसमानार्थस्य पन्थशब्दस्य भविष्यति ॥ हरिद्रायां विकल्प इत्यन्ये । हलिद्दी हलिद्दा॥८८॥ Page #20 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-८९ शिथिलेशन्दे वा ।।८।१।८९॥ अनयोरादेरितोद् वा भवति ॥ सढिलं । पसढिलं । सिढिलं । पसिढिलं अङ्गुअं । इङ्गुअं॥ निर्मितशब्दे तु वा आत्वं न विधेयम् । निर्मातनिमितशब्दाभ्यामेव सिद्धेः॥ ८९॥ तित्तिरौ रः ॥८।१।९०॥ तित्तिरिशब्दे रस्येतोद् भवति ॥ तित्तिरो ॥ ९० ॥ इतौ तो वाक्यादौ ॥८।१।९१॥ वाक्यादिभूते इतिशब्दे यस्तस्तत्संबन्धिन इकारस्य अकारो भवति ॥ इअ जम्पिआवसाणे । इअ विअसिअ-कुसुम-सरो ॥ वाक्यादाविति किम् । पिओ ति । पुरिसो ति ॥ ९१ ॥ ईर्जिह्वा-सिंह-त्रिंशद्विशतो त्या ॥८।१।९२॥ जिह्वादिषु इकारस्य तिशब्देन सह ईर्भवति ॥ जीहा । सीहो । तीसा । वीसा ॥ बहुलाधिकारात् क्वचिन्न भवति । सिंह-दत्तो । सिंह-राओ ॥९२॥ __ लुकि निरः ॥८। १ । ९३ ॥ निर उपसर्गस्य रेफलोपे सति इत ईकारो भवति ॥ नीसरइ । नीसासो॥ लुकीति किम् । निण्णओ। निस्सहाई अङ्गाई ॥ ९३ ॥ द्विन्योरुत् ॥८।१।९४॥ द्विशब्दे नावुपसर्गे च इत उद् भवति ॥ द्वि। दु-मत्तो। दु-आई । दु-विहो । दु-रेहो । दु-वयणं । बहुलाधिकारात् क्वचिद् विकल्पः। दु-उणो । बि-उणो । दुइओ बिइओ ॥ क्वचिन्न भवति । द्विजः । दिओ ॥ द्विरदः । दिरओ ॥ क्वचिद् ओत्वमपि । दो-वयणं । नि। णुमजइ । णुमन्नो ॥ क्वचिन्न भवति । निवडइ ॥ ९४ ॥ प्रवासीक्षौ ।। ८।१ । ९५ ॥ अनयोरादेरित उत्वं भवति ॥ पावासुओ । उच्छू ॥ ९५ ॥ युधिष्ठिरे वा ॥ ८॥ १।९६ ॥ युधिष्ठिरशब्दे आदेरित उत्वं वा भवति ॥ जहुट्ठिलो । जहिट्ठिलो॥१६॥ Page #21 -------------------------------------------------------------------------- ________________ १७ सू. ८-१-१०३] स्वोपज्ञवृत्तिसहितम् ओच्च द्विधाकुगः ॥८।१।९७॥ द्विधाशब्दे कृग्धातोः प्रयोगे इत ओत्वं वकारादुत्वं च भवति ॥ दोहाकिज्जइ । दुहा-किज्जइ ॥ दोहा-३अं । दुहा-इअं ॥ कृग इति किम् । दिहा-गयं ॥ क्वचित् केवलस्यापि । दुहावि सो सुर-बहू-सत्थो ॥ ९७ ॥ वा निर्झरे ना ॥८।१।९८॥ निर्झरशब्दे नकारेण सह इत ओकारो वा भवति॥ओज्झरो निज्झरो॥९८॥ हरीतक्यामीतोत् ॥८।१।९९॥ हरीतकीशब्दे आदेरीकारस्य अद् भवति ॥ हरडई ॥ ९९ ॥ आत्कश्मीरे ॥८।१।१००॥ कश्मीरशब्दे ईत आद् भवति । कम्हारा ॥ १०० ॥ पानीयादिवित्।।८।१।१०१॥ पानीयादिषु शब्देषु ईत इद् भवति । पाणि । अलिअं । जिअइ । जिअउ । विलिअं । करिसो । सिरिसो । दुइअं । तइअं । गहिरं । उवणि । आणिअं । पलिविअं। ओसिअन्तं । पसिअ । गहिअं। वम्मिओ तपाणि ॥ पानीय । अलीक ॥ जीवति । जीवतु । ब्रीडित । करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीत । प्रदीपित । अवसीदत् । प्रसीद । गृहीत । वल्मीक । तदानीम् । इति पानीयादयः ॥ बहुलाधिकारादेषु क्वचिन्नित्यं क्वचिद् विकल्पः । तेन । पाणीअं। अलीअं । जीआइ । करीसो । उवणओि । इत्यादि सिद्धम् ॥ १०१ ॥ उज्जीर्णे ॥ ८।१।१०२॥ जीर्णशब्द ईत उद् भवति ॥ जुण्ण-सुरा ॥ क्वचिन्न भवति । जिण्णे भोअणमत्ते ॥ १०२ ॥ - ऊहीन-विहीने वा ॥ ८।१।१०३ ॥ अनयोरीत ऊत्वं वा भवति ॥ हूणो हीणो । विहूणो विहीणो ॥ विहीन इति किन् । पहिण-जर मरण ॥ १०३ ॥ प्रा....२ Page #22 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-१०४ तीर्थे हे ॥ ८।१।१०४॥ तीर्थशब्दे हे सति ईत ऊत्वं भवति ॥ तूहं ॥ ह इति किम् । तित्थं ॥ १०४ ॥ एत्पीयूषापीड-बिभीतक-कीदृशेदृशे ॥ ८।१।१०५॥ एषु ईत एत्वं भवति ॥ पेऊसं । आमेलो । बहेडओ। केरिसो । एरिसो ॥ १०५॥ नीड-पीठे वा ॥ ८।१।१०६ ॥ अनयोरीत एत्वं वा भवति ॥ नेडं नीडं । पेढं पीढं ॥ १०६ ॥ उतो मुकुलादिवत् ॥ ८।१।१०७ ॥ मुकुल इत्येवमादिषु शब्देषु आदेरुतोत्वं भवति ॥ मउलं । मउलो । मउरं । मउडं । अगरुं । गर्लई । जहुढिलो । जहिट्ठिलो । सोअमल्लं । गलोई ॥ मुकुल । मुकुर । मुकुट । अगुरु । गुर्वी । युधिष्ठिर । सौकुमार्य । गुडूची । इति मुकुलादयः॥ क्वचिदाकारोपि । विद्रुतः । विदाओ ॥१०७॥ वोपरौ ॥ ८।१।१०८ ॥ उपरावुतोद् वा भवति ॥ अवरिं । उवरिं ॥ १०८ ॥ . गुरौ के वा ॥ ८।१।१०९॥ गुरौ स्वार्थे के सति आदेरुतोद् वा भवति ॥ गरुओ गुरुओ ॥ क इति किम् । गुरू ॥ १०९॥ (कुटौ ॥ ८।१।११० ॥ भृकुटावादेरुत इर्भवति ॥ भिउडी ॥ ११० ॥ पुरुषे रोः ॥ ८।१।१११ ॥ पुरुषशब्दे रोरुत इर्भवति ॥ पुरिसो । पउरिसं ॥ १११ ॥ ई: क्षुते ॥ ८।१।११२ ॥ क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं ॥ ११२ ॥ उत्सुभग-मुसले वा ॥ ८।१।११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ। मूसलं मुसलं ॥११३॥ Page #23 -------------------------------------------------------------------------- ________________ सू. ८-१-१२२ ] स्वोपज्ञवृतिसहितम् अनुत्साहोत्सन्ने त्सच्छे || ८|१|११४ ॥ उत्साहोत्सन्नवर्जिते शब्दे यौ त्सच्छौ तयोः परयोरादेरुत ऊर् भवति ॥ त्स । ऊसुओ । ऊसवो । ऊसित्तो । ऊसर || छ । उद्गताः शुका यस्मात् सः ऊसुओ । ऊससह ॥ अनुत्साहोत्सन्न इति किम् । उच्छाहो । उच्छन्नां ॥ ११४ ॥ 1 १९ लुकि दुरो वा || ८|१|११५ ॥ दुर्रपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥ दू दुसहो । दूहवो दुहवो || लुकीति किम् । दुस्सहो विरहो ॥ ११५ ॥ ओत्संयोगे || ८ | १ | ११६ ॥ संयोगे परे आदेरुत ओत्वं भवति ॥ तोण्डं । मोण्डं । पोक्खरं । कोट्टिमं । पोत्थओ | लोओ । मोत्था | मोग्गरो । पोग्गलं । कोण्ढो । कान्तो । 1 वोक्कन्तं ॥ ११६॥ 1 कुतूहले वा -हस्त्रश्च ॥ ८।१।११७ ॥ कुतूहलशब्दे उत ओद् वा भवति तत्संनियोगे हस्वश्च वा ॥ कोहलं कुहलं कोउहलं ॥ ११७ ॥ अतः सूक्ष्मे वा || ८ | १ | ११८ ॥ सूक्ष्मशब्दे ऊतोद् वा भवति ॥ सहं सुहं ॥ आर्ष । सुमं ॥ ११८ ॥ दुकूले वा द्विः || ८|१|११९ ॥ दुकूलशब्दे ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विर्भवति ॥ दुअलं दुऊलं || आर्षे दुगुलं ॥ ११९ ॥ ईयू || ८|१|१२० ॥ उद्वयूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उव्वूढं ॥ १२० ॥ - हनूमत्कण्डूय-त्रातू || ८|१|१२१ ॥ _ एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ | वाउलो ॥१२१॥ मधूके : वा || ८|१|१२२ ॥ मधूकशब्दे ऊत उद् वा भवति || महुअं महूअं ॥ १२२ ॥ Page #24 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-१२३ इदेतौ नू पुरे वा ॥ ८।१।१२३ ॥ नू पुरशब्दे ऊत इत् एत् इत्येतो वा भवतः ॥ निउर नेउरं । पक्षे नूउरं ॥ १२३ ॥ ओत्कूष्माण्डी-तूणीर-कूपर-स्थूल-ताम्भूल-गुडूची-मूल्ये ॥८।१।१२४॥ एषु ऊत ओद् भवति ॥ कोहण्डी कोहली । तोणीरं । कोप्परं । थोरं । तम्बोलं । गलोई । मोल्लं ॥ १२४ ॥ स्थूणा-तूणे वा ॥ ८॥१११२५ ॥ अनयोरूत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥ १२५ ॥ ऋतोत् ॥ ८।१।१२६ ॥ आदेरृकारस्य अत्वं भवति ।। घृतम् । घयं । तृणम् ॥ तणं ।। कृतम् । कयं ॥ वृषभः । वसहो । मृगः । मओ ॥ घृष्टः । घट्टो ॥ दुहाइअमिति कृपादिपाठात् ॥ १२६ ॥ आत्कृशा-मृदुक-मृदुत्वे वा ॥ ८।१।१२७ ॥ एषु आदेरृत आद् वा भवति ॥ वासा किसा। माउकं मउअं। माउकं मउत्तणं ॥ १२७ ॥ इत्कृपादौ ॥ ८।१।१२८ ॥ कृपा इत्यादिषु शब्देषु आदेब्रत इत्वं भवति ॥ किवा । हिययं । मिट्ठ रसे एव । अन्यत्र मढे । दिदं । दिदी । सिद्रं । सिट्ठी । गिण्ठी । पिच्छी। भिऊ । भिङ्गो । भिङ्गारो । सिङ्गारो। सिआलो । घिणा । घुसिणं । विद्धकई । समिद्धी । इद्धी । गिद्धी । निसो । किसाणू । किसरा । किच्छं । तिप्पं । किसिओ । निवो । किच्चा । किई । धिई । किवो । किविणो । किवाणं । विञ्चुओ । वित्तं । वित्ती । हिअं । वाहित्तं । बिंहिओ। विसी । इसी । विइण्हो । छिहा । सई । उक्किटुं । निसंसो ॥ क्वचिन्न भवति । रिद्धी ॥ कृपा । हृदय । मृष्ट । दृष्ट । दृष्टि । सृष्ट । सृष्टि । गृष्टि । पृथ्वी । भृगु । भृङ्ग । भृङ्गार । शृङ्गार। शृगाल । घृणा । घुरुण । वृद्धकवि । समृद्धि । ऋद्धि । गृद्धि । कृश । कृशानु । Page #25 -------------------------------------------------------------------------- ________________ सू. ८-१-१.४ ] स्वोपज्ञवृत्तिसहितम् २१ 1 कृसरा । कृच्छ्र । तृप्त । कृषित । नृप । कृत्या । कृति । धृति । कृप । कृपण । कृपाण । वृश्चिक । वृत्त । वृत्ति । हृत । व्याहृत । बृंहित । वृसी । ऋषि । वितृष्ण । स्पृहा । सकृत् । उत्कृष्ट । नृशंस ॥ १२८ ॥ पृष्ठे वानुत्तरपदे ॥ ८ । १।१२९ ॥ पृष्ठशब्देनुत्तरपदे ऋत इद् भवति वा || पिट्ठी पट्टी । पिट्ठि-रिट्ठविअं ॥ अत्तरपद इति किम् । महि वनं ॥ १२९ ॥ मसृण- मृगाङ्क - मृत्यु - राङ्ग- पृष्ठे वा || ८|१ | १३०॥ एषु ऋत इद् वा भवति । मसिणं मसणं । मिअङ्को मयङ्को । मिच्चू मच्चू । सिङ्गं सङ्गं । धिट्ठो धो ॥ १३० ॥ उत्वादौ || ८|१|१३१ ॥ 1 ऋतु इत्यादिषु शब्देषु आदेर्ऋत उद् भवति || उऊ । परामु । पुट्ठो । पुहई । पत्ती । पाउसो । पाउओ । भुई । पहुडि । पाहुडं । परहुओ । निहुअं । निउअं । विउअं । संवुधं । वुत्तन्तो । निव्वअं निव्वुई । वुन्दं । वुन्दावणो । वुड्डो | वुड्डी । उसहो । मुणालं । उज्जू । जामाउओ । माउओ । माउआ । भाउओ । पिउओ । पुहुवी ॥ ऋतु । परामृष्ट | स्पष्ट । प्रवृष्ट । पृथिवी । प्रवृत्ति । प्रावृष् । प्रावृत । भृति । प्रभृति । प्राभृत । परभृत । निभृत । निवृत । विवृत । संवृत । वृत्तान्त । निर्वृत । निर्वृति । वृन्द । वृन्दावन । वृद्ध । वृद्धि । ऋषभ । मृणाल । ऋजु । जामातृक । मातृक । मातृका । भ्रातृक । पितृक । पृथ्वी । इत्यादि ॥ १३१ ॥ निवृत्त-वृन्दारके वा ।। ८।१।१३२ ।। अनयोर्ऋत उद् वा भवति ॥ निवुत्तं नित्तं । वुन्द । रया वन्दा - रया ॥ १३२ ॥ वृषभे वा वा ॥ ८|१|१३३ ॥ वृष ऋतो वेन सह उद् वा भवति || उसो वसहो ॥ १३३ ॥ गौणान्त्यस्य || ८|१|१३४ ॥ गौणशब्दस्य योन्त्य ऋत् तस्य उद् भवति ॥ माउ-मण्डलं । माउ Page #26 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-१३५ हरं । पिउ-हरं । माउ-सिआ । पिउ-सिआ । पिउ-वणं । पिउ-वई ॥१३४॥ मातुरिद्वा ॥ ८।१।१३५ ॥ ___ मातशब्दस्य गौणस्य ऋत इद् वा भवति ॥ माइ-हरं । माउ-हरं ॥ क्वचिदगौणस्यापि । माईणं ॥ १३५ ॥ उदोन्मृषि ॥ ८।१।१३६ ॥ मृषाशब्दे ऋत उत् ऊत् ओच्च भवति ॥ मुसा । मूसा । मोसा । मुसा-वाओ । मूसा-बाओ । मोसा-वाओ ॥ १३६ ॥ ___ इदुतौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग नप्तृके ।। ८।१।१३७ ।। एषु ऋत इकारोकारौ भवतः ॥ विट्ठो बुढो । विट्ठी बुट्ठी । पिहं पुहं । मिइङ्गो मुइङ्गो । नत्तिओ नत्तुओ ॥ १३७ ॥ वा बृहस्पतौ ॥ ८।१।१३८ ॥ बृहस्पतिशद्वे ऋत इदुतौ वा भवतः ॥ विहप्फई बुहप्फई । पक्षे । बहप्फई ॥ १३८ ॥ इदेदोवृन्ते ॥ ८।१।१३९ ॥ वृन्तशब्दे ऋत इत् एत् ओच्च भवन्ति ॥ विण्टं वेण्टं वोण्टं ॥१३९॥ रिः केवलस्य ।।८।१।१४०॥ केवलस्य व्यञ्जनेनासंपृक्तस्य ऋतो रिरादेशो भवति ॥ रिद्धी रिच्छो ।। ॥ १४ ॥ ऋणवृषभवृषौ वा ८।१।।१४१ ॥ ऋणऋजुऋषभऋतुऋषिषु ऋतो रिर्वा भवति ॥ रिणं अणं । रिज्जू उज्जू । रिसहो उसहो । रिऊ उऊ । रिसी इसी ॥ १४१॥ दृशः विप्-टक्सकः ॥ ८।१।१४२ ॥ विप् टक् सक् इत्येतदन्तस्य दृशेर्धातोर्वतो रिरादेशो भवति ॥ सहक् । सरि-वण्णो । सरि-रूवो । सरि-बन्दीणं ॥ सदृशः । सरिसो॥ सदृक्षः । सरिच्छो ॥ एवम् एआरिसो । भवारिसो । जारिसो । तारिसो । केरिसो । एरिसो। अन्नारिसो । अम्हारिसो । तुम्हारिसो । टक्सक्साहच Page #27 -------------------------------------------------------------------------- ________________ सू. ८-१-१५१] स्वोपज्ञवृत्तिसहितम् २३ र्यात् 'त्यदाद्यन्यादि ( हे० ५-१-१५२ ) सूत्रविहितः विविह गृह्यते ॥ १४२ ॥ आते दिः || ८ |१| १४३ ॥ आतशब्दे ऋतो दिरादेशो भवति || आढिओ ॥ १४३ ॥ अर्ध || ८|१| १४४ ॥ दृप्तशब्दे ऋतोरिरादेशो भवति || दरिओ । दरिअ - सीहेण ॥ १४४ ॥ - ऌत इलि : क्लृप्त-क्लने || ८ | १|१४५ ॥ अनयोर्लत इलिरादेशो भवति ॥ किलित्त - कुसुमोवयारेसु ॥ - धाराकिलिन्न-वत्तं ॥ १४५॥ वेदना-चपेटा - देवर- केसरे || ८|१|१४६ ।। वेदनादिषु एत इत्त्वं वा भवति ॥ विणा वेणा । चविडा । विअडचवेडा-विणोआ । दिअरो देवरो || महमहिअ - दसण - किसरं । केसरं ॥ महिला महेला इति तु महिलामहेलाभ्यां शब्दाभ्यां सिद्धम् ॥ १४६॥ ऊः स्तेने वा ।। ८।१।१४७ ॥ स्तेने एत उद् वा भवति ।। थूणो थेणो ॥ १४७ ॥ ऐत एत् ।। ८।१।१४८ । ऐकारस्यादौ वर्तमानस्य एत्त्वं भवति ॥ सेला । तेलुक्कं । एरावणो ॥ केलास | वेज्ज | वो | हव्वं ॥ १४८ ॥ 1 1 इत्सैन्धव - शनैश्वरे ॥ ८।१।१४९ ॥ एतयोरैत इत्त्वं भवति ॥ सिन्धवं । सणिच्छरो ॥ १४९ ॥ सैन्ये वा ||८|| १५० ॥ सैन्यशब्दे एैत इद् वा भवति ॥ सिन्नं सेन्नं ॥ १५० ॥ अइत्यादौ च ॥ ८|१|१५१ ॥ सैन्यशब्दे दैत्य इत्येवमादिषु च ऐतो अइ इत्यादेशो भवति । एत्वापवादः ।। सइन्नं । दइच्चो । दन्नं । अइसरिअं । भइरवो । वइजवणो । दइवअं । वइआलीअं । वसो । वएहो । वइदभो । वइस्सारो । Page #28 -------------------------------------------------------------------------- ________________ [ सू. ८-१-१५२ दैत्य । दैन्य । ऐश्वर्य । 1 २४ प्राकृतव्याकरणम् । वैदर्भ । वैश्वानर । कइअवं । वइसाहो । वइसालो । सरं । चत्तं ॥ भैरव । वैजवन । दैवत । वैतालीय । वैदेश । वैदेह कैतव । वैशाख । वैशाल । स्वैर । चैत्य । इत्यादि || विश्लेषे न भवति । चैत्यम् । चेइअं ।। आर्षे । चैत्यवन्दनम् । ची-चन्दणं ॥ १५१ ॥ रादौ वा || ८|१ | १५२ ॥ 1 1 वैरादिषु ऐतः अइरादेशो वा भवति । वरं वेरं । कइलासो केलासो । कइरवं केरवं । वइसवणो वेसवणो । वइसम्पायणो । वेसम्पायणो । वइआलिओ वेआलिओ । वइसिअं पेसिअं । चइत्तो चेतो ॥ वैर । कैलास कैरव । वैश्रवण । वैशम्पायन । वैतालिक | वैशिक | चैत्र । इत्यादि ॥ १५२ ॥ एच्च दैवे ||८|१|१५३|| 1 1 दैवशब्दे ऐत एत् अश्वादेशो भवति । देव्वं दव्वं दइवं ॥ १५३ ॥ उच्चैर्नीचैस्यअः ||८।१।१५४॥ अनयोरैतः अअ इत्यादेशो भवति ॥ उच्चअं । नीचअं । उच्चनीचाभ्यां के सिद्धम् । उच्चैर्नीचैसोस्तु रूपान्तरनिवृत्त्यर्थं वचनम् ॥ १५४ ॥ ईद्वैर्ये ।। ८|१|१५५ ॥ 1 धैर्यशब्दे ऐत ईद् भवति || धीरं हर विसाओ || १५५ ।। ओतोद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना-मनोहर सरोरुहे तोच वः || ८|१| १५६।। एषु तत्त्वं वा भवति तत्संनियोगे च यथासंभवं ककारतकारयोर्वादेशः ।। अन्नन्नं अन्नुन्नं । पवट्टो उट्ठो | आवजं आउज्जं । सिर-विअणा सिरो- विणा । मणहरं मणोहरं । सररुहं सरोरुहं ॥ १५६ ॥ ऊत्साच्छासे ||८|१|१५७ ॥ 1 सोच्छ्वासशब्दे ओत ऊद् भवति ।। सोच्छ्वास । सूसासो ॥ १५७ ॥ गव्यउ - आअः || ८।१।१५८ ॥ गोशब्दे आतेः अउ आअ इत्यादेशौ भवतः ।। गउओ । गउआ । गाओ । हरस्स एसा गाई ।। १५८ ॥ Page #29 -------------------------------------------------------------------------- ________________ सू. ८-१-१६६] स्वोपज्ञवृत्तिसहितम् २५ औत ओत् ॥८।१।१५९॥ औकारस्यादेरोद् भवति ॥ कौमुदी । कोमुई ॥ यौवनम् । जोव्वणं । कौस्तुभः । कोत्थुहो ॥ कौशाम्बी । कोसम्बी ॥ क्रौञ्चः कोञ्चो ॥ कौशिकः । कोसिओ ॥ १५९ ॥ उत्सौन्दर्यादौ ॥ ८१।१६० ॥ सौन्दर्यादिषु शब्देषु औत उद् भवति ।। सुन्दर सुन्दरिअं । मुञापणो सुण्डो । सुद्धोअणी । दुवारिओ । सुगन्धत्तणं । पुलोमी । सुवण्णिओ ॥ सौन्दर्य । मौञ्जायन । शौण्ड । शौद्धोदनि । दौवारिक । सौगन्ध्य । पौलोमी । सौवर्णिकः ॥ १६० ॥ ___कौक्षेयके वा ॥ ८।१।१६१ ॥ कौक्षयकशब्दे औत उद् वा भवति ॥ कुच्छेअयं । कोच्छेअयं ॥१६१॥ अउः पौरादौ च ॥ ८।१।१६२ ॥ कौक्षेयके पौरादिषु च औत अउरादेशो भवति ॥ कउच्छेअयं ॥ पौरः । पउरो । पउर-जणो ॥ कौरवः । कउरवो ।। कौशलम् । कउसलं ॥ पौरुषम् । पउरिसं ॥ सौधम् । सउहं ॥ गौडः । गउडो ॥ मौलिः । मउली। मौनम् । मउणं ॥ सौराः । सउरा ॥ कौलाः । कउला ॥ १६२ ॥ आच्च गौरवे ॥ ८।१।१६३ ॥ गौरवशब्दे औत आत्वम् अउश्च भवति ॥ गारवं । गउरवं ॥ १६३।। नाव्यावः ॥ ८।१।१६४॥ नौशब्दे औत आवादेशो भवति ॥ नावा ॥ १६४ ॥ एत्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ ८।१।१६५ ॥ त्रयोदश इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यञ्जनेन सह एद् भवति ॥ तेरह । तेवीसा । तेतीसा ॥ १६५ ॥ स्थविर-विचकिलायस्कारे ॥ ८।१।१६६॥ एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो । वेइल्लं । मुद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एक्कारो ॥ १६६ ॥ Page #30 -------------------------------------------------------------------------- ________________ २६ प्राकृतव्याकरणम् [सू. ८-१-१६७ वा कदले ॥ ८।१।१६७॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली कयली ॥ १६७ ॥ वेतः कर्णिकारे ॥ ८।१।१६८॥ कर्णिकारे इतः सस्वरव्यञ्जनेन सह एद् वा भवति ॥ कण्णेरो कण्णिआरो ॥ १६८ ॥ अयौ वैत् ॥ ८।१।१६९ ॥ अविशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऐद् वा भवति । ऐ बीहेमि । अइ उम्मत्तिए । वचनादेकारस्यापि प्राकृते प्रयोगः ॥१६९॥ ओलूतर-बदर-नवमालिका-नवफलिका-घूगफले ॥ ८।१।१७० ॥ पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् भवति ॥ पोरो। बोरं । बोरी । नोमालिआ । नोहलिआ पोप्फलं । पोप्फली ॥ १७० ॥ न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार कुतूहलोदृखलोलुखले ॥ ८।१।१७१ ॥ मयूखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ मोहो मऊहो । लोणं । इअ लवगुग्गमा । चोग्गुणो चउग्गुणो । चोत्थो चउत्थो । चोत्थी चउत्थी । चोदह । चउद्दह । चोदसी चउद्दसी । चोव्वारो चउव्वारो । सोमालो सुकुमालो । कोहलं को उहल्लं । तह मन्ने कोहलिए । ओहलो उऊहलो । ओक्खलं । उलूहलं । मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् ॥ १७१ ॥ अवापोते ॥ ८।१।१७२ ॥ अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ अव । ओअरइ अवघरइ । ओआसो अवयासो ॥ अप । ओसरइ । अवसरइ । ओसारिअं अवसारिअं ॥ उत । ओ वणं । ओ धणो । उअ वणं । उअ घणो ॥ क्वचिन भवति। अवगयं । अवसदो । उअ रखी ॥ १७२ ॥ Page #31 -------------------------------------------------------------------------- ________________ सू. ८-१-१७७ ] स्त्रोपज्ञवृत्तिसहितम् २७ उच्चोये ॥ ८।१।१७३॥ उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊन् ओच्चादेशो वा भवतः ॥ ऊहसि ओहासि उवहसि । ऊज्झाओ ओझाओ उवज्झाओ । ऊआसो ओआसो उववासो ॥ १७३ ॥ उमो निषण्णे ॥ ८।१।१७४ ॥ निषण्णशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह उम आदेशो वा भवति ॥ णुमण्णो । णिसण्णो ॥ १७४ ॥ प्रावरणे अवाऊ ॥ ८।१।१७५ ॥ प्रावरणशब्दे आदेः स्वरस्य परेण सम्वरव्यञ्जनेन सह अङ्गु आउं इत्येतावादेशौ वा भवतः ॥ पङ्गुरणं पाउरणं पावरणं ॥ १७५ ॥ स्वराइसंयुक्तस्यानादेः ॥ ८११।१७६ ॥ अधिकारोयम् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्स्वरात्परस्यासंयुक्तस्यानादेर्भवतीति वेदितव्यम् ॥ १७६ ॥ क-ग-च-ज-त-द-प-य-बां प्रायो लुक् ॥ ८।१।१७७ ॥ स्वरात्परेषामनादिभूतानामसंयुक्तानां कगचजतदपयवानां प्रायो लुग भवति ॥ क । तित्थयरो । लोओ । सयद ॥ ग । नओ । नयरं । मयको ।। च । सई । कय-गहो ॥ ज । रययं । पयावई । गओ ॥ त । विआणं । रसा-यलं । जई ॥ द । गया । मयणो ॥ प । रिऊ । सुउरिसो ॥ य । दयालू । नयणं । विओओ ॥ व । लायणं । विउहो । वलयाणलो ॥ प्रायोग्रहणात्वचिन्न भवति । सुकुसुमं । पयागजलं । सुगओ। अगरू । सचावं । विजणं । सुतारं । विदुरो । सपावं । समवाओ । देवो । दाणवो । स्वरादित्येव । संकरो । संगमो । नकंचरो । धणंजओ । विसंतवो । पुरंदरो । संवुडो । संवरो ॥ असंयुक्तस्येत्येव । अक्को । वग्गो । अञ्चो । वजं । धुत्तो । उद्दामो । विप्पो । कज्ज । सव्वं ॥ क्वचित्संयुक्तस्यापि । नक्तंचरः नकंचरो ॥ अनादेरित्येव । कालो । गन्धो । चोरो । जारो । तरू । दवो । पावं । वण्णो । यकारस्य तु जत्वम् आदौ वक्ष्यते । समासे Page #32 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-१७८ तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवश्यते । तेन तत्र यथादर्शनमुभयमपि भवति । सुहकरो सुहयरो । आगमिओ आयमिओ । जलचरो जलयरो । बहुतरो बहुअरी । सुहदो । सुहओ । इत्यादि ॥ कचिदादेरपि । स पुनः । स उण ॥ स च । सो अ । चिटं । इन्धं ॥ कचिवस्य जः । पिशाची । पिसाजी ॥ एकत्वम् । एगत्तं ॥ एकः । एगो ॥ अनुकः । अमुगो ॥ असूकः । असुगो ॥ श्रावकः । सावगो । आकारः । आगारो॥ तीर्थकरः तित्थगरो ॥ आकर्षः । आगरिसो॥ लोगस्सुज्जोअगरा । इत्यादिषु तु 'व्यत्ययश्च' (८-४-४४७) इत्येव कस्य गत्वम् ॥ आर्षे अन्यदपि दृश्यते । आकुञ्चनं । आउण्टणं । अत्र चस्य टत्वम् ॥ १७७ ॥ यमुना-चामुण्डा-कामुकातिमुक्तके भोनुनासिकश्च ॥ ८।१।१७८ ।। एषु मस्य लुग् भवति लुकि च सति मस्य स्थाने अनुनासिको भवति॥ अँउणा । चाँउण्डा । काँउओ। अणिउँतयं ॥ क्वचिन्न भवति । अडमुन्तयं । अइमुत्तयं ॥ १७८ ॥ ___ नावणात्पः ॥ ८।१।१७९ ॥ अवर्णात्परस्यानादेः पस्य लुग् न भवति ॥ सवहो । सावो ॥ अनादेरित्येव । परउट्ठो ॥ १७९ ॥ अवणों यश्रुतिः ॥ ८।१।१८० ॥ कगचजेत्यादिना लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति ॥ तित्थयरो । सयढं । नयरं । मयको । कघग्गहो । काय-मणी। रययं । पयावई । रसायलं । पायालं । मयणो । गया । नयणं । दयालू । लायण्णं ॥ अवर्ण इति किम् । सउणो। पउणो । पउरं । राईवं । निहओ । निनओ । वाऊ । कई । अवर्णादित्येव ॥ लोअस्स । देअरो ॥ क्वचिद् भवति । पिय६ ॥ १८०॥ कुज-कर्पर-कीले कः, खोपुष्पे ॥८।१।१८१ ॥ एषु कस्य खो भवति पुष्पं चेत् कुब्जाभिधेयं न भवति ॥ खुज्जो । Page #33 -------------------------------------------------------------------------- ________________ २९ सू. ८-१-१८७] स्वोपज्ञवृत्तिसाहितम् खप्परं । खीलओ ॥ अपुष्प इति किम् । बंधेउं कुज्जय-पसूणं । आषैन्यत्रापि । कासितं । खासि । कसित । खसिरं ॥ १८१ ॥ ___मरकत-मदकले गः कन्दुके त्वादेः ॥ ८।१।१८२ ॥ अनयोः कस्य गो भवति कन्दुके त्वाद्यस्य कस्य ॥ मरगयं । मयगलो । गेन्दुअं ॥ १८२॥ किराते चः ॥८।१।१८३॥ किराते कम चो भवति ॥ चिलाओ ॥ पुलिन्द एवायं विधिः । कामरूपिणि तु नेयते । नमिमो हर-किरानं ॥ १८३ ॥ शीकरे भ-हौ वा ॥ ८॥१॥१८४ ॥ शीकरे कस्य भहौ वा भवतः ॥ सीभरो सीहरो। पक्षे । सीअरो ॥ ॥ १८४ ॥ चन्द्रिकायां मः ॥ ८।१।१८५॥ चन्द्रिकाशब्दे कस्य मो भवति ॥ चन्दिमा ॥ १८५ ॥ निकष-स्फटिक-चिकुरे हः ॥ ८।१।१८६ ॥ एषु कस्य हो भवति ॥ निहसो। फलिहो । चिडुरो । चिहुरशब्दः संस्कृतेपि इति दुर्गः ॥ १८६ ॥ ख-घ-थ-ध-भाम् ।। ८।१।१८७॥ स्वरात्परेषामसंयुक्तानामनादिभूतानां ख घ थ ध भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख । साहा । मुहं मेहला । लिहइ ॥ घ। मेहो । जहणं । माहो । लाहइ ॥ थ । नाहो । आवसहो । मिहुणं । कहइ ॥ ध । साहू । वाहो । बहिरो । बाहइ । इन्द-इणू ॥ भ । सहा । सहावो । नहं । थणहरो । सोहइ ॥ स्वरादित्येव । संखो। संबो । कंथा । बंधो। खंभो ॥ असंयुक्तस्येत्येव । अक्खइ। अग्घः । कत्थई । सिद्धओ। बन्धइ । लब्भइ ॥ अनादेरित्येव । गजन्ते खे मेहा ॥ गच्छइ घणो ॥ प्राय इत्येव । सरिसवखलो । पलय-वणो । अथिरो। जिण-धम्मो । पगढ़-भओ ॥ नभं ॥ १८७ ॥ . Page #34 -------------------------------------------------------------------------- ________________ ३० प्राकृतव्याकरणम् पृथक धो वा ॥ ८।१।१८८ ॥ पृथक्शब्दे थस्य धो वा भवति ॥ पिधं पुधं । पिहं हं ॥ १८८ ॥ शृङ्खले खः कः || ८|१|१८९ ॥ शृङ्खले खस्त्र को भवति ॥ सङ्कलं ॥ १८९ ॥ पुन्नाग- भागिन्यो मः ॥ ८।१।१९० ॥ अनयोर्गस्य मो भवति ॥ पुन्नामा वसन्ते । भाभिणी ॥ १९० ॥ छागे लः || ८|१|१९१ ॥ 1 छागे गस्य लो भवति ॥ छालो । छाली ॥ १९१ ॥ [ सू. ८-१-१८८ ऊत्वे दुर्भग-सुभगे वः || ८।१।१९२ ॥ अनयोरूत्वे गस्य वो भवति ॥ दूहवो । सूहवो ॥ ऊच इति किम् । दुहओ | सुहओ || १९२ ॥ खचित-पिशाचयोश्चः स लौवा || ८ |१| १९३ ॥ अनयोश्चस्य यथासंख्यं स ल्ल इत्यादेशौ वा भवतः ॥ खसिओ खइओ । पिसल्लो पिसाओ ।। १९३ ॥ जटिले जो झो वा ॥ ८।१।१९४॥ 'जटिले जस्य झो वा भवति ॥ झडिलो जडिलो ॥ १९४ ॥ टो डः || ८।१।१९५ ॥ स्वरात्परस्यासं युक्तानादेष्टस्य डो भवति ।। नडो । भडो घडो ॥ घडइ || स्वरादित्येव । घंटा || असंयुक्तस्येत्येव । खट्टा । अनादेरित्येव । टक्को ॥ क्वचिन्न भवति । अटति । अटइ ॥ १९५ ॥ सटा - शकट - कैट ढः ॥। ८ । १ । १९६ ॥ . एषु टस्य ढो भवति ॥ सढा । सयढो । केढवो ॥ १९६ ॥ स्फटिके लः ॥ ८ । १ । १९७ ॥ स्फटिके टस्य लो भवति ॥ फलिहो ॥ १९७ ॥ चपेटा - पाटौ वा ॥ ८ । १ । १९८ ॥ चपेटाशब्दे ण्यन्ते च पटिधातौ टस्य लो वा भवति ॥ चविला चविढा । फालेइ फाडेइ ॥ १९८ ॥ Page #35 -------------------------------------------------------------------------- ________________ सू. ८-१-२०६] स्वोपज्ञवृत्तिसहितम् ठो ढः ॥८।१। १९९॥ __स्वरात्परस्यासंयुक्तस्यानादेष्ठस्य ढो भवति ॥ मढो । सढो । कमढो । कुढारो । पढइ ॥ स्वरादित्येव । वेकुंठो ॥ असंयुक्तस्येत्येव । चिट्ठइ ॥ अनादेरित्येव । हिअए ठाइ ॥ १९९ ॥ अङ्कोठे ल्लः ॥ ८।१। २०० ॥ अङ्कोठे ठस्य द्विरुक्तो लो भवति ।। अङ्कोल्लतेल-तुप्पं ॥ २०० ॥ पिठरे हो वा रश्च डः ॥ ८ । १। २०१॥ पिठरे ठस्य हो वा भवति तत्सन्नियोगे च रस्य डो भवति ॥ पिहडो पिढरो ॥ २०१॥ डोलः ॥ ८।१। २०२ ॥ ___ स्वरात्परस्यासंयुक्तस्यानार्डस्य प्रायो लो भवति ॥ वडवामुखम् । वलयामुहं ॥ गल्लो । तला। कीलई ॥ स्वरादित्येव । मोंडं । कोडं ॥ असंयुक्तस्त्येव । खग्गो ॥ अनादेरित्व । रमई डिम्भो ॥ प्रायोग्रहणात् क्वचिद् विकल्पः । वलिसं वडिसं । दालिमं दाडिमं । गुलो गुडो । णाली गाडी । णलं णडं । आमेलो आवेडो ॥ क्वचिन्न भवत्येव । निबिडं । गउडो । पीडिअं । नीडं । उडू । तडी ॥ २०२॥ वेणौ णो वा ॥ ८।१ । २०३ ॥ वेणौ णस्य लो वा भवति ॥ वेलू वेणू ॥ २०३ ॥ तुच्छे तश्च-छौ वा ॥ ८ । १ । २०४ ॥ तुच्छशब्दे तस्य च छ इत्यादेशौ वा भवतः ॥ चुच्छं छुच्छं । तुच्छं ॥ २०४ ॥ तगर-त्रसर-तूबरे टः ॥ ८ । १ । २०५॥ एषु तस्त्र टो भवति ॥ टगरो । टसरो । टूवरो ।। २०५ ॥ प्रत्यादौ डः ॥ ८ । १ । २०६ ॥ प्रत्यादिषु तस्य डो भवति ॥ पडिवन्नं । पडिहासो । पडिहारो । पाडिप्फद्धी । पडिसारो । पडिनिअत्तं । पडिमा । पडिवया । पडंसुआ । पडि Page #36 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-२०७ करइ । पहुडि । पाहुडं । वावडो । पडाया । बहेडओ । हरडई । मडयं ॥ आर्षे । दुप्कृतम् । दुक्कडं ॥ सुकृतम् । सुकडं ॥ आहृतम् । आहडं ॥ अवहृतम् । अवहडं । इत्यादि ॥ प्राय इत्येव । प्रतिसमयम् । पइसमयं । प्रतीपम् । पईवं ॥ संप्रति । संपइ ॥ प्रतिष्ठानम् । पइट्ठाणं ॥ प्रतिष्ठा । पइट्ठा ॥ प्रतिज्ञा । पइण्णा ॥ प्रति । प्रभृति । प्राभृत । व्याप्त । पताका । बिभीतक । हरीतकी । मृतक । इत्यादि ॥ २०६ ॥ इत्वे वेतसे ।। ८ । १ । २०७ ॥ वेतसे तस्य डो भवति इत्वे सति ॥ वेडिसो ॥ इत्व इति किम् । वेअसो ॥ 'इ: स्वमादौ' (८-१-४६) इति इकारो न भवति इत्व इति व्यावृत्तिबलात् ॥ २०७ ॥ गर्भितातिमुक्तके णः ॥ ८ । १ । २०८ ॥ अनयोस्तस्य णो भवति ॥ गम्भिणो । अणिउँतयं ॥ क्वचिन्न भवत्यपि । अइमुत्तयं ॥ कथम् एरावणो । ऐरावणशब्दस्य । एरावओ इति तु ऐरावतस्य ॥ २०८ ॥ रुदिते दिना प्णः॥८।१ । २०९ ॥ रुदिते दिना सह तस्य द्विरुक्तो णो भवति ॥ रुण्णं ॥ अत्र केचिद् ऋत्वादिषु द इत्यारब्धवन्तः स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते । प्राकृते हि । ऋतुः । रिऊ । उऊ ॥ रजतम् । रययं ॥ एतद् । एअं ॥ गतः । गओ ॥ आगतः । आगओ ॥ सांप्रतम् । संपयं ॥ यतः । जओ ॥ ततः । तओ ॥ कृतम् । कथं ॥ हतम् । हयं ॥ हताशः। हयासो ॥ श्रुतः । सुओ ॥ आकृतिः । आकिई ॥ निर्वृतः । निव्वुओ ॥ तातः । ताओ ॥ कतरः । कयरो । द्वितीयः। दुइओ । इत्यादयः प्रयोगा भवन्ति । न पुनः उदू रयदमित्यादि ॥ क्वचित् भावेपि 'व्यत्ययश्च । (८-४-४४७ ) इत्वे सिद्धम् ॥ दिही इत्येतदर्थं तु 'धृतेर्दिहिः । (२-१३१ ) इति वक्ष्यामः ॥ २०९ ।। Page #37 -------------------------------------------------------------------------- ________________ सू. ८-१-२१७] स्वोपज्ञवृत्तिसहितम् सातौ रः ॥ ८ । १। २१० ॥ सप्ततौ तस्य रो भवति ॥ सत्तरी ॥ २१० ॥ अतसी-सातवाहने लः ॥८।१ । २११॥ अनयोस्तस्य लो भवति ॥ अलसी । सालाहणो । सालवाहणो । सालाहणी भासा ॥ २११॥ पलिते वा ॥ ८ ।१। २१२ ॥ पलिते तस्य लो वा भवति ॥ पलिलं । पलिअं॥ २१२ ॥ पीते वो ले वा ॥ ८ ॥१॥ २१३ ॥ पीते तस्य वो वा भवति स्वार्थलकारे परे ॥ पीवलं । पीअलं ॥ ल इति किम् । पीअं ॥ २१३ ॥ वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ ८॥११२१४ ॥ ___ एषु तस्य हो भवति ॥ विहत्थी । वसही ॥ बहुलाधिकारात् क्वचिन्न भवति । वसई । भरहो । काहलो । माहुलिङ्गं । मातुलुङ्गशब्दस्य तु माउलुङ्गं ॥ २१४ ॥ मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥८।१।२१५ ॥ एषु थस्य ढो भवति । हापवादः ॥ मेढी । सिढिलो । सिढिलो । पढमो ॥ २१५॥ निशीथ-पृथिव्योर्वा ॥८२१६॥ अनयोस्थस्य ढो वा भवति ॥ निसीढो । निसीहो । पुढवी । पुहवी ॥ २१६ ॥ दशन-दष्ट--इग्ध-दोला-इण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे दो वा डः ॥ ८॥१॥२१७ ॥ एषु दस्य डो वा भवति ॥ डसणं दसणं । डट्ठो दह्रो । डड्डो दड्डो । डोला दोला । डण्डो दण्डो। डरो दरो । डाहो दाहो । डम्भो दम्भो । ढब्भो दब्भो । कडणं कयणं । डोहलो दोहलो ॥ दरशब्दस्य च भयार्थवृत्तेरेव भवति । अन्यत्र दर-दलिअ ॥ २१७ ॥ प्रा...३ Page #38 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-२१८ __ दंश-दहोः ८।१।२१८ ॥ अनयोर्धात्वोर्दस्य डो भवति ॥ डसइ । डहइ ॥ २१८ ॥ संख्या -गद्गदे रः ॥ ८।१।२१९ ॥ संख्यावाचिनि गद्गदशब्दे च दस्य रो भवति ॥ एआरह । बारह । तेरह । गग्गरं ॥ अनादेरित्येव । ते दस ॥ असंयुक्तस्येत्येव ॥ चउद्दह कदल्यामद्रुमे ॥ ८।१।२२० ॥ कदलीशब्दे अद्रुमवाचिनि दस्य रो भवति ॥ करली ॥ अद्रुम इति किम् । कयली । केली ॥ २२० ॥ __ प्रदीपि-दोहदे लः ॥ ८।१।२२१ ॥ प्रपूर्वे दीप्यतौ धातौ दोहदशब्दे च दस्य लो भवति ॥ पलीवेइ । पलित्तं । दोहलो ॥ २२१ ॥ कदम्बे वा ॥ ८।१।२२२ ॥ कदम्बशब्दे दस्य लो वा भवति ॥ कलम्बो कयम्बो ॥ २२२ ॥ दीपो धो वा ॥ ८।१।२२३ ॥ दीप्यतौ दस्य धो वा भवति ॥ धिप्पइ । दिप्पइ ॥ २२३ ॥ । कदर्थिते वः ॥ ८॥१॥२२४॥ कदर्थिते दस्य वो भवति ॥ कवट्टिओ ॥ २२४ ॥ ककुदे हः॥ ८॥१२२५ ॥ ककुदे दस्य हो भवति ॥ कउहं ॥ २२५ ॥ निषधे धो ढः॥ ८॥१२२२६ ॥ निषधे धस्य ढो भवति ॥ निसढो ॥ २२६ ॥ वौषधे ॥८।१ । २२७॥ औषधे धस्य ढो वा भवति । ओसढं । ओसहं ॥ २२७ ॥ नो णः ॥ ८॥१।२२८ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । Page #39 -------------------------------------------------------------------------- ________________ सू. ८-१-२३६ ] स्वोपज्ञवृत्तिसहितम् ..३५ नणं । माणइ । आर्षे । आरनालं । अनिलो । अनलो । इत्या द्यपि ॥ २२८ ॥ वाद ।। ८ । १ । २२९ ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो । गई 1 नई । इ इ || असंयुक्तस्येत्येव ॥ न्यायः । नाओ ॥ २२९ ॥ निम्न - नापिते ल - हं वा ।। ८ । १ । २३० ॥ अनयोर्नस्य ल ण्ह इत्येतौ वा भवतः ॥ निम्बो । हाविओ लिम्बो नाविओ ॥ २३० ॥ 1 पो वः ८ । १ । २३१ ॥ स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो भवति ॥ सवहो 1 सावो । उवसग्गो । पईवो । कासवो । पावं । उवमा । कविलं । कुणवं । कलावो । कवालं । महि-वालो । गो-वइ । तवइ || स्वरादित्येव । कम्पइ || असंयुक्तस्येत्येव । अप्पमत्तो || अनादेरित्येव । सुहेण पढइ || प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयोर्लोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः ॥ २३१ ॥ पाटि - परुष - परिघ - परिखा - पनस - पारिभद्रे फः || ८|१|२३२ ॥ यन्ते पटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडे | फरुसो । फलिहो । फलिहा । फणसो । फालिहो ॥ २३२ ॥ प्रभूते वः || ८| १ | २३३ ॥ प्रभूते पस्य वो भवति ॥ बहुत्तं ॥ २३३ ॥ नीपापीडे मो वा ॥ ८|१| २३४ ॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो । आमेलो आवेडो || २३४ || पापर्थ्यो रः || ८|१|२३५ ॥ पापर्द्धावपादौ पकारस्य रो भवति ॥ पारद्धी ॥ २३५ ॥ फो भ - हौ ।। ८।१।२३६ ॥ स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः । क्वचिद् भः । रेफः । रेभो ॥ Page #40 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [ सू. ८-१-२३७ शिफा | सिभा || क्वचित्तु हः । मुत्ताहलं ॥ क्वचिदुभावपि । सभलं सहलं । सेभालिआ सेहालिआ। सभरी सहरी । गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुष्कं || अनादेरित्येव । चिट्ठ फणी ॥ प्राय इत्येव । कसण - फणी ॥ २३६॥ बो वः ।। ८ । १ । २३७ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्बस्य वो भवति ॥ अलाबू । अलावू । अलाऊ || शबलः । सवलो ॥ २३७ ॥ बिसिन्यां भः || ८|१।२३८ ॥ बिसियां बस्य भो भवति ॥ भिसिणी || स्त्रीलिङ्गनिर्देशादिह न भवति । बिस-तु- पेलवाणं ॥ २३८ ॥ कबन्धे म - यौ । ८ । १ । २३९ ॥ कबन्धे बस्य मयौ भवतः ॥ कमन्धो कयन्धो ॥ २३९ ॥ कैटभे भो वः ॥ ८ । १ । २४० ॥ कैटभे भस्य वो भवति ॥ केदवो ॥ २४० ॥ विषमे मो ढो वा ॥ ८ । १ । २४१ ॥ विषमे मस्य ढो वा भवति ॥ विसढो । विसमो ॥ २४९ ॥ मन्मथे वः ।। ८ । १ । २४२ ।। मन्मथे मस्य वो भवति ॥ वम्महो ॥ २४२ ॥ वाभिमन्यौ ।। ८ । १ । २४३ ॥ अभिमन्युशब्दे मो वो वा भवति ॥ अहिवन्नू अहिमन्नू ॥ २४३ ॥ भ्रमरे सो वा ।। ८ । १ । २४४ ॥ भ्रमरे मस्य सो वा भवति ॥ भसलो भमरो ॥ २४४ ॥ आर्यो जः ।। ८ । १ । २४५ ॥ 1 पदादेर्यस्य जो भवति ॥ जसो । जमो । जाइ ॥ आदेरिति किम् । अवयवो | विणओ ॥ बहुलाधिकारात् सोपसर्गस्यानादेरपि । संजमो । / Page #41 -------------------------------------------------------------------------- ________________ सू. ८-१-२५३ ] स्वोपज्ञवृत्तिसहितम् ३७ संजोगो | अवजसो ॥ क्वचिन्न भवति । पओओ || आर्षे लोपोsपि । यथाख्यातम् । अहक्खायं ॥ यथाजातम् । अहाजायं ॥ २४५ ॥ युष्मद्यर्थपरेतः ८ । १ । २४६ ॥ युष्मच्छब्देर्थपरे यस्य तो भवति || तुम्हारिसो । तुम्हरो ॥ अर्थप इति किम् । जुम्हदम्ह - पयरणं ॥ २४६ ॥ यष्टयां लः ॥ ८ । १ । २४७ ।। यष्टयां यस्य लो भवति || लट्ठी । वेणु-लट्ठी | उच्छु– लट्ठी । महुलट्ठी ॥ २४७ ॥ वोत्तरीयानीय-तीय- कृद्ये ज्जः ॥ ८ । १ । २४८ ॥ उत्तरीयशब्दे अनीयतीयकृद्यप्रत्ययेषु च यस्य द्विरुक्तो जो वा भवति ॥ उत्तरिज्जं उत्तरीअं || अनीय । करणिज्जं करणीअं । विम्हयणिज्जं विम्हयणीअं । जवाणिज्जं जवणीअं ॥ तीय । बिइज्जो बीओ ॥ कृद्य । पेज्जा पेआ ॥ २४८ ॥ छायायां होकान्तौ वा ॥ ८ । १।२४९ ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स छाही वच्छस्स छाया । आतपाभावः । सच्छाहं सच्छायं ॥ अकान्ताविति किम् ॥ मुह - छाया । कान्तिरित्यर्थः ॥ २४९ ॥ डाह - कतिपये ॥ ८ । १ । २५० ।। कतिपये यस्य डाह व इत्येतौ पर्यायेण भवतः ॥ कइवाहं । कड़अवं ॥ २५० ॥ किरि - मेरे रो डः ॥ ८ । १ । २५१ ।। अनयोरस्य डो. भवति ॥ किडी । भेडो ॥ २५१ ॥ पर्या डावा ।। ८ । १ । २५२ ।। पर्याणे रस्य डा इत्यादेशो वा भवति || पडायाणं पल्लाणं ॥ २५२ ॥ करवीरे णः || ८|१|२५३ ॥ - करवीरे प्रथमस्य रस्य णो भवति ॥ कणवीरो ॥ २५३ ॥ Page #42 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-२५४ हरिद्रादौ लः ॥ ८।२।२५४ ॥ हरिद्रादिषु शब्देषु असंयुक्तन रस्य लो भवति ॥ हलिदी । दलिदाइ । दलिदो । दालिदं । हलिदो । जहुट्ठिलो । सिढिलो। मुहलो । चलणो । वलुणो । कलुणो । इङ्गालो । सक्कालो । सोमालो । चिलाओ । फलिहा । फलिहो । फालिहदो । काहलो। लुक्को । अवद्दालं । भसलो। जढलं । बढलो । निट्ठलो ॥ बहुलाधिकाराच्चरणशब्दस्य पादार्थवृत्तेरेव । अन्यत्र चरण-करणं ॥ भ्रमरे ससंनियोगे एव । अन्यत्र भ्रमरो ॥ तथा । जढरं । बढरो। निटूरो इत्याद्यपि ॥ हरिद्रा । दरिद्राति । दरिद्र । दारिद्य । हरिद्र । युधिष्ठिर । शिथिर । मुखर । चरण । वरुण । करुण । अङ्गार । सत्कार । सकुमार । किरात । परिखा। परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । भ्रमर । जठर । बठर । निष्ठुर । इत्यादि ॥ आर्षे दुवालसङ्गे इत्याद्यपि ॥ २५४ ॥ स्थूले लो रः॥८।१।२५५॥ स्थूले लस्य रो भवति ॥ थोरं ।। कथं थूलभद्दो । स्थूरस्य हरिद्रादिलत्वे भविष्यति ॥२५५॥ लाहल-लाङ्गल-लाङ्गुले वादेर्णः ॥ ८।१।२५६ ॥ एषु आदेलस्य णो वा भवति ॥ णाहलो । लाहलो । गङ्गलं । लङ्गलं । णशूलं । लङ्गुलं ॥२५६॥ ललाटे च ॥ ८।१।२५७॥ ललाटे च आदर्लस्य णो भवति ॥ चकार आदेरनुवृत्त्यर्थः ॥ णिडालं । णडालं ॥ २५७ ॥ शबरे बो मः॥८।१। २५८ ॥ शबरे बस्य मो भवति ॥ समरो ॥ २५८ ॥ __ स्वम-नीव्योर्वा ॥८।१।२५९ ॥ अनायोर्वस्य मो वा भवति ॥ सिमिणो। सिविणो । नीमी नीवो ॥ २५९ ॥ Page #43 -------------------------------------------------------------------------- ________________ सू. ८-१-२६८ ] स्वोपज्ञवृत्तिसहितम् श-पोः सः ॥ ८॥१॥ २६० । शकारषकारयोः सो भवति ॥ श । सद्दो । कुसो । निसंसो । वंसो । सामा। सुद्धं । दस । सोहइ । विसइ ॥ ष । सण्डो । निहसो । कसाओ । घोसइ । उभयोरपि । सेसो । विसेसो ॥ २६० ॥ स्नुषायां व्हो न वा ॥ ८।१।२६१ ॥ स्नुषाशब्दे षस्य ग्रहः णकाराकान्तो हो वा भवति ॥ सुहा सुसा ॥ २६१॥ दश-पाषाणे हः॥ ८॥१॥२६२ ॥ दशन्शब्दे पाषाणशब्दे च शषोर्यथादर्शनं हो वा भवति ॥ दहमुहो दस-मुहो । दहबलो दस-बलो। दह-रहो दस-रहो । दह दस । एआरह बारह । तेरह । पाहाणो पासाणो ॥ २६२॥ दिवसे सः ॥ ८।१।२६३ ॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिवसो ॥ २६३ ॥ हो घोऽनुस्वारात् !! ८।१।२६४ ॥ अनुस्वरात्परस्य हस्य घो वा भवति ॥ सिंघो । सीहो ॥ संघारो । संहारो । क्वचिदननुस्वारादपि । दाहः । दाघो ॥ २६४ ॥ षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः ॥ ८।१।२६५। एषु आदेर्वर्णस्य छो भवति ॥ छट्ठो । छट्ठी । छप्पओ । छंमुहो । छमी । छावो । छुवो । छुहा । छत्तिवण्णो ।। २६५ ।।। शिरायां वा ॥ ८॥१॥२६६ ॥ शिराशब्दे आदेश्छो वा भवति ॥ छिरा शिरा ॥ २६६॥ लुग भाजन-दनुज-राजकुले जः सस्त्ररस्य न वा ॥ ८।१।२६७ ॥ एषु सस्वरजकारस्य लुग् वा भवति ॥ भाणं । भायणं । दणु-वहो । दणुअ-वहो । रा-उलं । राय-उलं ॥ २६७ ॥ व्याकरण-प्राकारागते कगोः ॥ ८।१।२६८॥ ____ एषु को गश्च सस्वरस्य लुग् वा भवति ॥ वारणं वायरगं । पारो पायारो ॥ आओ आगओ ॥ २६८॥ Page #44 -------------------------------------------------------------------------- ________________ २ . प्राकृतव्याकरणम् [सू. ८-१-२६९ किसलय-कालायस-हृदये यः ॥ ८।१।२६९॥ एषु सस्वरयकारस्य लुग् वा भवति ॥ किसलं किसलयं । कालासं । कालासयं । महण्णव-समा सहिआ । जाला ते सहिअएहिं घेप्पन्ति । निसमणुप्पिअ-हिअस्स हिअयं ॥ २६९ ॥ दुर्गादेव्युदुम्बर-पादपतन-पादपीठेन्तर्दः ॥ ८।१।२७० ॥ एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग वा भवति ॥ दुग्गावी । दुग्गा-एवी । उम्बरो उउम्बरो । पा-वडणं पाय-बडणं । पा-वीदं ॥ पाय-वीढं ॥ अन्तरिति किम् । दुर्गादेव्यामादौ मा भूत् ॥ २७० ॥ यावत्तावजीवितावर्त्तमानावट-प्रावारक-देवकुलैवमेवे वः ॥८।१।२७१॥ यावदादिषु सस्वरवकारस्यान्तर्वर्तमानस्य लुग वा भवति ॥ जा जाव । ता ताव । जीअं जीविरं । अत्तमाणो आवत्तमाणो। अडो अवडो । पारओ पावरओ । दे-उलं देव-उलं । एमेव एवमेव ॥ अन्तरित्येव । एवमेवेन्त्यस्य न भवति ॥ २७१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दा नुशासनवृत्ती अष्टमस्याध्यायस्य प्रथमः पादः ॥ यद् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप क्रीतं वैरिकुलात् त्वया किल दलकुन्तावदातं यशः । भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधादापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥ १ ॥ Page #45 -------------------------------------------------------------------------- ________________ सू. ८-२-८] स्वोपज्ञवृत्तिसहितम् अह संयुक्तस्य ॥ ८।२।१।। अधिकारोयं “ज्यायामीत् " ( ८-२-११५ ) इति यावत् । यदित उर्ध्वमनुक्रमिष्यामस्तत्संयुक्तस्येति वेदितव्यम् ॥ १॥ शक्त-मुक्त-दष्ट-रुग्ण- मृदुत्वे को वा ॥ ८।२।२॥ एषु संयुक्तस्य को वा भवति ॥ सक्को सत्तो । मुक्को मुत्तो । डको दट्ठो । लुक्को लुग्गो। माउक्कं माउत्तणं ॥ २॥ क्षः खः क्वचित्तु छ-झौ ॥८।२।३॥ क्षस्य खो भवति ।। क्वचित्तु छझावपि ॥ खओ। लक्खणं । क्वचित्तु छझावपि । खीणं । छीणं । झीणं । झिज्जइ ॥ ३ ॥ क-स्कयो म्नि ॥ ८॥२॥४॥ अनयोर्नान्नि संज्ञायां खो भवति ॥ प्क । पोक्खरं । पोक्खरिणी । निक्खं ॥ स्क । खन्धो। खन्धावारो। अवक्खन्दो । नाम्नीति किम् । दुक्करं । निक्कम्पं । निक्कओ। नमोकारो । सक्कयं । सकारो। तकरो ॥ ४ ॥ शुष्क-स्कन्दे वा ॥ ८।२।५ ॥ अनयोः कस्कयोः खो वा भवति ॥ सुक्खं सुकं । खन्दो कन्दो ॥५॥ श्वेटकादौ ॥ ८।२।६॥ श्वेटकादिषु संयुक्तस्य खो भवति ॥ खेडओ।क्ष्वेटकशब्दो विषपर्यायः ।। क्ष्वोटकः । खोडओ ॥ स्फोटकः। खोडओ ॥ स्फेटकः । खेडओ ।। स्फेटिकः । खेडिओ ॥ ६ ॥ स्थाणावहरे ॥ ८॥२७॥ स्थाणौ संयुक्तस्य खो भवति हरश्चेद् वाच्यो न भवति ॥ खाणू ।। अहर इति किम् । थाणुणो रेहा ॥७॥ स्तम्भे स्तो वा ॥ ८।२।८॥ स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो । थम्भो। काष्ठादिमयः ॥ ८॥ Page #46 -------------------------------------------------------------------------- ________________ ४२ प्राकृतव्याकरणम् थ - ठाव रूपन्दे || ८|२|९ ॥ स्पन्दाभाववृतौ स्तम्भे स्तस्य थठौ भवतः । थम्भ । ठम्भो । स्तभ्य ते । थभिज्जइ । ठम्भज्जइ ॥ ९ ॥ [ सू. ८-२-९ रक्ते गोवा ॥ ८ । २ । १० ।। रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो ॥ १० ॥ शुल्केोवा ।। ८|२| ११ ॥ शुल्कशब्दे संयुक्तस्य ङ्गो वा भवति ॥ सुङ्गं सुकं ॥ ११॥ कृत्ति - चत्वरे चः || ८|२|१२ ॥ अनयोः संयुक्तस्य चो भवति ॥ किची | चच्चरं ॥१२॥ त्योचैत्ये ॥ ८।२।१३ ॥ चैत्यवर्जिते त्यस्य चो भवति ॥ चइत्तं ॥ १३ ॥ सच्चं पचओ ॥ अचैत्य इति किम् | प्रत्यूषे षच हो वा ॥ ८।२ । १४ ।। प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति । पच्चू हो । पन्चूसो ॥ १४ ॥ त्व-थ्व-इ-ध्वां च-छ-ज - झाः एषां यथासंख्यमेते क्वचित् भवन्ति ॥ णच्चा || श्रुत्वा । सोचा || पृथ्वी । पिच्छी || विद्वान् | विजं ॥ बुद्वा | बुज्झा क्वचित् ।। ८ । २ । १५॥ भुक्त्वा । भोन्वा ॥ ज्ञात्वा । भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-गामि । चऊ तवं काउं सन्ती पत्तो सिवं परमं ॥ १५ ॥ वृश्चिके चुर्वा ।। ८ । २ । १६॥ वृश्चिके चेः सस्वरस्य स्थाने चुरादेशो वा भवति । छापवादः विओ विंचुओ | पक्षे । विञ्छिओ ॥ १६ ॥ 1 छोक्ष्यादौ || ८|२| १७ | अक्ष्यादिषु संयुक्तस्य छो भवति । खस्यापवादः ॥ अच्छि । उच्छू । Page #47 -------------------------------------------------------------------------- ________________ सू. ८-२-२२ ] स्वोपज्ञवृत्तिसहितम् ४३ 1 1 लच्छी । कच्छो । छीअं । छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । छुहा । दच्छो । कुच्छी । वच्छं । छुण्णो | कच्छा । छारो । कुच्छेअयं । छुरो । उच्छा । छयं । सारिच्छं || अक्षि | इक्षु | लक्ष्मी । कक्ष । क्षुत । क्षीर । सदृक्ष । वृक्ष । मक्षिका । क्षेत्र | क्षुधू । दक्ष । कुक्षि । वक्षस् । क्षुण्ण । कक्षा । क्षार । कौक्षेयक । क्षुर उक्षन् । क्षत । सादृश्य ॥ क्वचित् स्थगितशब्देपि । छइअं || आर्षे । इक्खू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥ १७॥ । क्षमायां कौ ।। ८।२ । १८ ॥ कौ पृथिव्यां वर्तमाने क्षमाशब्दे संयुक्तस्य छो भवति । छमा पृथिवी ॥ लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्मा । छमा ।। काविती किम् । खमा क्षान्ति ॥ १८ ॥ ऋक्षे वा ।। ८।२।१९। 1 ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं । रिक्खं । रिच्छो । रिक्खो । कथं छूढं क्षितं । " वृक्ष - क्षिप्तयो रुक्ख छूढौ (८-२-१२७) इति भविष्यति ॥ १९ ॥ क्षण उत्सवे ॥ ८ । २ । २० ॥ क्षणशब्दे उत्सवाभिधानिनि संयुक्तस्य छो भवति ।। छणो ॥ उत्सव इति । किम् । खणो ॥ २० ॥ हस्वात् थ्य-श्च-त्स - प्सामनिश्चले ॥ ८ । २ । २१ ॥ ह्रस्वात्परेषां ध्यश्चत्सप्सां छो भवति निश्वले तु न भवति ॥ थ्य | पच्छं पच्छा | मिच्छा || च । पच्छिमं । अच्छेरं । पच्छा त्स । उच्छाहो । मच्छलो । मच्छरो । संवच्छलो | चिइच्छइ ।। प्स । लिच्छइ । जुगुच्छइ । अच्छरा ॥ ह्रस्वादिति किम् | ऊसारिओ || अनिश्चल इति किम् । निलो || आर्षे तथ्ये चोपि । तच्चं ॥ २१॥ सामर्थ्योत्सुकोत्सवे वा ।। ८ । २ । २२ ।। एषु संयुक्तस्य छो वा भवति ॥ सामच्छं सामत्थं । उच्छुओ ऊसुओ । उच्छवो ऊसवो ॥ २२ ॥ Page #48 -------------------------------------------------------------------------- ________________ ४४ प्राकृतव्याकरणम् [सू. ८-२-२३ स्पृहायाम् ॥८।२।२३॥ स्पृहाशब्दे संयुक्तस्य छो भवति । फस्यापवादः ॥ छिहा ॥ बहुलाधिकारात्वचिदन्यदपि । निप्पिहो ॥ २३ ॥ द्य-य्य-यों जः॥८।२। २४ ॥ एषां संयुक्तानां जो भवति ॥ छ । मज्जं । अवज्जं । वेज्जो । जुई । जोओ ॥ य्य । जज्जो । सेज्जा ।। 1 । भज्जा । चौर्यसमत्वात् । भारिआ। कज्ज । वज्ज । पज्जाओ । पज्जत्तं । मज्जाया ॥ २४ ॥ अभिमन्यौ ज-जौ वा ॥ ८।२। २५ ॥ अभिमन्यौ संयुक्तस्य जो जश्च वा भवति ॥ अहिमजू । अहिमञ्जू। पक्षे । अहिमन्नू ॥ अभिग्रहणादिह न भवति मन्नू ॥ २५ ॥ साध्वस--ध्य--ह्या झः ॥८। २ । २६॥ साध्वसे संयुक्तस्य ध्यायोश्च झो भवति ॥ सज्झसं ॥ ध्य । वज्झए । झाणं । उवज्झाओ । सज्झाओ । सज्झं । विझो ॥ ह्य । सज्झो । मज्झं। गुज्झं । णज्झइ ॥ २६॥ ध्वजे वा ॥८।२। २७॥ ध्वजशब्दे संयुक्तस्य झो वा भवति ॥ झओ धओ ॥ २७ ॥ इन्धौ झा ॥ ८ । २ । २८॥ इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति । समिज्झाइ । विज्झाइ ॥ २८ ॥ वृत्त-प्रवृत्त--मृत्तिका--पत्तन-कदर्थिते टः॥ ८ । २ । २९ ॥ एषु संयुक्तस्य टो भवति ॥ वट्टो । पयट्टो । मट्टिआ । पट्टणं । कवट्टिओ ॥ २९॥ तस्याधूर्तादौ ॥ ८ । २ । ३०॥ तस्य टो भवति धूर्तादीन् वर्जयित्वा ।। केवट्टो । वट्टी । जट्टो । पयदृइ ॥ वट्टल । रायवयं । नट्टई । संवट्टिकं ॥ अधूर्तादाविति किम् । धुत्तो। कित्ती । वत्ता । आवत्तणं । निवत्तणं । पवत्तणं । संवत्तणं । आन Page #49 -------------------------------------------------------------------------- ________________ ४५ सू. ८-२-३८] स्वोपज्ञवृत्तिसहितम् तओ । निवत्तओ । निव्वत्तओ। पवत्तओ । संवत्तओ । वतिआ। वत्तिआ । कत्तिओ । उक्कत्तिओ । कतरी । मुत्ती । मुत्तो । मुहुत्तो ॥ बहुलाधिकाराद् वट्टा ॥ धूर्त । कीर्ति । वार्ता । आवर्तन । निवर्तन । प्रवर्तन । संवतर्क । आवर्तक । निवर्तक । निर्वर्तक । प्रवर्तक । संवर्तका । वर्तिका । वार्तिका। कार्तिक । उत्कर्तित । कर्तरी । मूर्ति। मूर्त । मुहूर्त । इत्यादि॥३०॥ वृन्ते ण्टः ॥ ८।२।३१ ॥ - वृन्ते संयुक्तस्य ण्टो भवति ॥ वेण्टं । तालवेण्टं ॥ ३१ ॥ ठोस्थि-विसंस्थुले ।। ८।२।३२ ॥ अनयोः संयुक्तस्य ठो भवति ॥ अट्ठी । विसंटुलं ॥ ३२ ॥ स्त्यानचतुर्थार्थे वा ।। ८ । २ । ३३॥ एषु संयुक्तस्य ठो वा भवति । ठीणं । थीणं । चउट्ठो । चउत्थो । अट्ठो प्रयोजनम् । अत्थो धनम् ॥ टस्यानुष्ट्रष्टासंदष्टे ।। ८।२। ३४ ॥ उष्ट्रादिवर्जिते ष्टस्य ठो भवति ॥ लट्ठी । मुट्ठी । दिट्ठी । सिट्ठी । पुट्ठो । कहूँ । सुरट्ठा । इट्ठो । अणिहूँ ।। अनुष्ट्रष्टासंदष्ट इति किम् । उट्टो । इट्टाचुण्णं व । संदट्टो ॥ ३४ ॥ गर्ने डः ॥ ८।२।३५ ।। गर्तशब्दे संयुक्तस्य डो भवति । टापवादः ॥ गड्डो । गड्डा ॥ ३५ ॥ संमर्द-वितर्दि-विच्छई-च्छर्दि-कपर्द-मर्दिते र्दस्य ॥ ८।२।३६ ॥ एषु र्दस्य डत्वं भवति ॥ सम्मड्डो । विअड्डी । विच्छड्डो । छड्डइ । छड्डी । कवड्डो । मड्डिओ । सम्मड्डिओ ॥ ३६ ॥ गर्दभे वा ॥ ८।२।३७ ।। गर्दभे र्दस्य डो वा भवति ॥ गड्डहो । गद्दहो ॥ ३७॥ कन्दरिका-भिन्दिपाले ण्डः ॥ ८।२।३८॥ अनयोः संयुक्तस्य ण्डो भवति ।। कण्डलिआ । भिण्डिवालो ॥ ३८ ॥ Page #50 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-२-३९ स्तब्धे ठ-ढौ ॥ ८।२।३९ ॥ स्तब्धे संयुक्तयोर्यथाक्रमं ठढौ भवतः ॥ ठड्डो ॥ ३९ ॥ दग्ध-विदग्ध-वृद्धि-वृद्धे ढः ॥ ८।२।४० ॥ एषु संयुक्तस्य ढो भवति ॥ दड्डो । विअड्डो । वुड्डी । वुडो ॥ क्वचिन्न भवति । विद्ध-कइ-निरूविरं ॥ ४० ॥ श्रद्धर्द्धि-मूर्धाधन्ते वा ॥ ८।२।४१ ॥ एषु अन्ते वर्तमानस्य संयुक्तस्य ढो वा भवति ॥ सड्ढा सद्धा । इड्डी रिद्धी । मुण्ढा मुद्धा । अड्डूं अद्धं ॥ ४१ ॥ नज्ञोर्णः ॥ ८।२।४ ॥ अनयोर्णो भवति ॥ न । निणं । पज्जुण्णो ॥ ज्ञ । णाणं । सण्णा । अण्णा । विण्णाणं ॥ ४२ ॥ पंचाशत्पंचदश-दत्ते ॥ ८।२।४३ ॥ एषु संयुक्तस्य णो भवति ॥ पण्णासा । पण्णरह । दिणं ॥ ४३ ॥ भन्यौ न्तो वा ॥ ८।२।४४ ॥ मन्युशब्दे संयुक्तस्य न्तो वा भवति ॥ मन्तू मन्नू ॥ ४४ ॥ स्तस्य थोस स्त-स्तम्बे ॥ ८।२।४५ ॥ समस्तस्तम्बवर्जिते स्तस्य थो भवति ॥ हत्थो । थुई । थोत्तं । थोअं। पत्थरो । पसत्थो । अस्थि । सत्थि ॥ असमस्तस्तम्ब इति किम् । समत्तो तम्बो ॥ ४५॥ स्तवे ॥ ८।२।४६॥ स्तवशब्दे स्तस्य थो वा भवति ॥ थवो तवो ॥ ४६ ॥ पर्यस्ते थ-टौ ॥ ८॥२॥४७॥ पर्यस्ते स्तस्य पर्यायेण थटौ भवतः ॥ पल्लत्थो पल्लट्टो ॥ ४७ ॥ वोत्साहे थो हश्च रः ॥ ८।२।४८ ॥ उत्साहशब्दे संयुक्तस्य थो वा भवति तत्सन्नियोगे च हस्य रः॥ उत्थारो । उच्छाहो ॥ ४८ ॥ Page #51 -------------------------------------------------------------------------- ________________ सू. ८-२-५७] स्वोपज्ञवृत्तिसहितम् आश्लिष्टे ल-धौ ॥ ८।२।४९ ॥ आश्लिष्टे संयुक्तयोर्यथासंख्यं ल ध इत्येतौ भवतः ॥ आलिद्धो ॥ ४९ ॥ चिन्हे न्धो वा ॥ ८।२।५० ॥ चिह्ने संयुक्तस्य न्धो वा भवति । ण्हापवादः ॥ पक्षे सोपि ॥ चिन्धं इन्धं चिण्हं ॥ ५० ॥ भस्मात्मनोः पो वा ॥ ८।२।५१ ॥ अनयोः संयुक्तस्य पो वा भवति ॥ भप्पो भस्सो । अप्पा अप्पाणो । पक्षे । अत्ता ॥ ५१ ॥ -मोः ॥ ८।२।५२॥ डुक्मोः पो भवति ॥ कुडलम् । कुम्पलं । रुक्मिणी । रुप्पिणी ॥ क्वचित् च्मोपि । रुच्मी रुप्पी ॥ ५२ ॥ प्प-स्पयोः फः ॥ ८।२।५३ ॥ प्पस्पयोः फो भवति ॥ पुष्पम् । पुप्फ ॥ शप्पम् । सप्फ ॥ निष्पेषः । निफेसो ॥ निप्पावः । निप्फावो ॥ स्पन्दनम् । फन्दणं ॥ प्रतिस्पर्धिन् । पाडिप्फद्धी ॥ बहुलाधिकारात् क्वचिद् विकल्पः । बुहप्फई बुहप्पई ॥ क्वचिन्न भवति । निप्पहो । णिप्पुंसणं । परोप्परम् ॥ ५३ ॥ ___ भीष्मे ष्मः ॥ ८।२।५४ ॥ भीष्मे ष्मस्य फो भवति । भिप्फो ॥ ५४ ॥ श्लेष्माणि वा ॥ ८।२।५५ ॥ श्लेष्मशब्दे ष्मस्य फो वा भवति ॥ सेफो सिलिन्हो ॥ ५५ ॥ ताम्राने म्बः ॥ ८।२।५६ ॥ अनयोः संयुक्तस्य मयुक्तो बो भवति ॥ तम्बं । अम्बं ॥ अम्बिर तम्बिर इति देश्यौ ॥ ५६ ॥ हो भो वा ॥ ८।२। ५७॥ हस्य भो वा भवति ॥ जिब्मा जीहा ॥ ५७ ॥ Page #52 -------------------------------------------------------------------------- ________________ ४८ प्राकृतव्याकरणम् सू. ८-२-५८ वा विह्वले वौ वश्च ॥ ८।२।५८ ॥ विह्वले हस्य भो वा भवति तत्सन्नियोगे च विशब्दे वस्य वा भो भवति ॥ विब्भलो बिब्भलो विहलो ॥ ५८ ॥ वोर्खे ॥ ८।२। ५९॥ ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ॥ उब्भं उद्धं ॥ ५९ ॥ कश्मीरे म्भो वा ॥ ८।२।६० ॥ · कश्मीरशब्दे संयुक्तस्य म्भो वा भवति ॥ कम्भारा कम्हारा ॥ ६० ॥ न्मो मः॥ ८।२।६१॥ न्मस्य मो भवति । अधोलोपापवादः ॥जम्मो । वम्महो । मम्मणं ॥६॥ __ग्मो वा ।। ८।२। ॥६२ ॥ ग्मस्य मो वा भवति ॥ युग्मम् । जुम्मं जुग्गं ॥ तिग्मम् । तिम्म तिग्गं ॥ ६२ ॥ - ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये ो रः ॥ ८।२।६३ ॥ एषु यस्य रो भवति । जापवादः ॥ बह्मचेरं । चौर्यसमत्वाद् बह्मचरि। तूरं । सुन्देरं । सोण्डीरं ॥ ६३ ॥ धैर्ये वा ॥ ८।२।६४॥ धैर्य यस्य रो वा भवति ॥ धीरं धिज्जं । सूरो सुज्जो इति तु सूरसूर्यप्रकृतिभेदात् ॥ ६४ ॥ एतः पर्यस्ते ॥ ८।२।६५॥ पर्यन्ते एकारात्परस्य यस्य रो भवति ॥ पेरन्तो ।। एत इति किम् । पज्जन्तो ॥ ६५ ॥ आश्चर्ये ॥८।२।६६॥ आश्चर्ये एतः परस्य यस्य रो भवति ॥ अच्छेरं ॥ एत इत्येव । अच्छरिअं ॥६६॥ Page #53 -------------------------------------------------------------------------- ________________ ४९. सू. ८-२-७४] स्वापज्ञवृत्तिसहितम् . अतो रिआर--रिज्जरीअं ॥८।२।६७॥ आश्चर्ये अंकारात्परस्य यस्य रिअ अर रिज्ज रीअ इत्येते. आदेशा भवन्ति ॥ अच्छरिअं अच्छअरं अच्छरिज अच्छरीअं ॥ अत इति किम् । अच्छेरं ॥६॥ पर्यस्त-पर्याण-सौकुमार्ये लः॥ ८।२।६८॥ एषु यस्य ल्लो भवति ॥ पर्यस्तं पल्लट्ट पल्लत्थं । पल्लाणं । सोअमल्लं ॥ -पल्लको इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च ॥ पलिअको इत्यपि चौर्यसमत्वात् ॥ ६८ ॥ बृहस्पति-वनस्पत्योः सो वा ॥ ८।२।६९ ॥ " अनयोः संयुक्तस्य सो वा भवति ॥ बहस्सई । बहप्फई । भयस्सई भयप्फई । वणस्सई वणप्फई ।। ६९ ॥ बाप होश्रुणि ॥८॥२।७०॥ बाष्पशब्दे संयुक्तस्य हो भवति अश्रुण्यभिधेये ॥ बाहो नेत्रजलम् ॥ अश्रुणीति किम् ॥ बप्फो ऊष्मा ॥ ७० ॥ कार्षापणे ॥ ८।२ । ७१ ॥ - कापिणे संयुक्तस्य हो भवति ॥ काहावणो ॥ कथं कहावणो । न्हस्वः संयोगे' (८-१-८४ ) इति पूर्वमेव ह्रस्वत्वे पश्चादादेशे । कर्षापणशब्दस्य वा भविष्यति ॥ ७१ ॥ दुःख-दक्षिण-तीर्थे वा ॥८।२। ७२ ॥ ___ एषु संयुक्तस्य हो.वा भवति ॥ दुहं दुक्खं । पर--दुक्खे दुक्खिआ विरला । दाहिणो दक्खिणो । तूहं तित्थं ॥ ७२ ॥ कूष्माण्ड्या मो लस्तु प्डो वा ॥ ८।२।७३ ॥ ___ कूष्माण्ड्यां मा इत्येतस्य हो भवति ण्ड इत्यस्य तु वा लो भवति ।। कोहली कोहण्डी ।। ७३ ।। पक्ष्म-श्म-म--स्म--मां-म्हः ।।८।२। ७४ ॥ पक्ष्मशब्दसंबन्धिनः संयुक्तस्य श्मष्मस्ममां च मकाराकान्तो हकार प्रा..४ Page #54 -------------------------------------------------------------------------- ________________ . ५० प्राकृतव्याकरणम् ऊष्मा । आदेशो भवति ।। पक्ष्मम् । पम्हाई | पहल - लोणा ॥ श्म । कुश्मानः कुम्हाणो | कश्मीराः । कम्हारा ॥ ष्म । ग्रीष्मः । गहो । उम्हा ।। स्म । अस्मादृशः । अम्हारिसो । विस्मयः । विम्हओ । ह्न । ब्रह्मा । बम्हा ।। सुह्माः । सुम्हा || बम्हणो । बम्हचेरं ॥ क्वचित् भोप etad | भो । बम्भरं । सिम्भो । कचिन्न भवति । रश्मिः । रस्सी । स्मरः सरो ॥ ७४ ॥ ". [ सू. ८-२-७५ L: सूक्ष्म-श्नण-स्त्र-ल-ह्रक्ष्णां हः ।। ८ । २। ७५ ॥ - 1 सूक्ष्म शब्दसंबन्धिनः संयुक्तस्य इनष्णस्नहृह्णणां च णकाराक्रान्तो हकार आदेशो भवति ।। सुक्ष्मं । सहं ॥ न । पण्हो । सिहो || ष्ण | विहू । जिहू । कण्हो । उन्हीसं ॥ स्न । जोण्हा । हाओ । पण्हुओ || 1 हृ। वण्ही । जण्हू ।। ह्र । पुव्वण्हो । अवरण्हो | क्ष्ण । सहं । तिहं ॥ विप्रकर्षे तु कृष्णकृस्नशब्दयोः कसणो । कसिणो ॥ ७५ ॥ I हो ल्हः ।। ८ । २ । ७६॥ 1 ह्नः स्थाने लकाराक्रान्तो हक़ारो भवति || कल्हारं । पल्हाओ ।। ७६ ।। क-ग-ट-ड-ज-द-प-श-त्र-स- ँ - पामूर्ध्व लुक् ॥ ८ २७७ ॥ एषां संयुक्तवर्णसंबन्धिनामूर्ध्वं स्थितानां लुग् भवति ॥ क । भुत्तं । सित्थं ।। ग । दुद्धं । मुद्धं ॥ ८ । षट्पदः । छप्पओ ॥ कट्फलम् । कप्फलं ।। ड । खङ्गः । खग्गो ॥ षड्जः । सज्जो ॥ त । उप्पलं । उप्पाओ ।। द । मद्गुः । मग्गू | मोग्गरो ॥ प । सुत्तो । गुत्तो ॥ श । लण्हं । निच्चलो 1. चुअइ ।। ष । गोट्ठी । छट्ठो । निठुरो || स । खलिओ । हो । क । दुःखम् । दुक्खं ॥ | अंतातः । अंतप्पाओ || ७७॥ अधोम-न-याम् ||८ । २ । ७८ ॥ 40 मनयां संयुक्तस्याधो वर्तमानानां लुग् भवति ॥ म । जुग्गं । रस्सी । सरो । सेरं ।। न । नग्गो । लग्गो ॥ य । सामा । कुङ्कं । वाहो ॥ ७८ ॥ सर्वत्र ल-ब-रामवन्द्रे ।। ८ । २ । ७९॥ बन्द्रशब्दादन्यत्र लबरां सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग् भवति ।। 4 Page #55 -------------------------------------------------------------------------- ________________ सू. ८-१-८३ ] स्वोपज्ञवृत्तिसहितम् कचिदू - . बीओ ॥ ऊर्ध्वं ।। ल । उल्का उक्का l! वल्कलम् | वक्कलं ॥ ब | शब्दः । सद्दो || अब्दः | अद्दो || लुब्धकः । होद्धओ । र । अर्कः । अक्को | वर्गः । वग्गो ॥ अधः । लक्ष्णम् । संहं ॥ विक्लवः । विक्कवो || पक्कम् । पक्कं पिक्कं || ध्वस्तः । धत्थो । चक्रम् | चक्कं ॥ ग्रहः । गहो । रात्रिः । रती ॥ अत्र द्व इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः ॥ र्ध्वम् । उद्विग्नः । उव्विग्गो ॥ द्विगुणः । वि उणो ॥ द्वितीयः । कल्मषम् । कम्मसं ।। सर्वम् । सव्वं ॥ शुल्बम् । सुब्बं ॥ क्वचित्त्वधः । काव्यम् । कव्वं ।। कुल्या | कुल्ला || माल्यम् । मल्लं | द्विपः । दिओ ॥ द्विजातिः । दुआई ।। क्वचित्पर्यायेण । द्वारम् । बारं । दारं ॥ उद्विभः । उव्विग्गो । उब्विण्णो || अवन्द्र इति किम् । वन्द्रं । संस्कृतसमोयं – प्राकृतशब्दः । अत्रोत्तरेण विकल्पोपि न भवति निषेधसामर्थ्यात् ॥ ७९ ॥ द्रे रो न वा ।। ८१-२१-८० ॥ । 1 द्रशब्दे रेफस्य वा लुग् भवति ॥ चन्दो चन्द्रो । रुद्दो रुद्रो । भद्द भद्रं । समुद्दो समुद्रो ॥ हृदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम् । - तंत्र - द्रहो दहो। केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं मन्यते ॥ बोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव । सिक्खन्तु बोद्रही । वोद्रह - द्रहम्मि पडिआ ॥ ८० ॥ * धात्र्याम् ॥ ८ । २ । ८१ ॥ धात्रीशब्दे रस्य लुम् वा भवति ॥ धत्ती । ह्रस्वात् प्रागेव रलोपे घाई 4. पक्षे धारी ॥ ८१ ॥ तीक्ष्णः ॥ ८ । २ । ८२ ॥ तीक्ष्णशब्दे णस्य लुग् वा भवति ॥ तिक्खं । तिप्हं ॥ ८२ ॥ ज्ञो ञः ॥ ८ । २ । ८३ ॥ ज्ञः सम्बन्धिनो अस्य लुग् वा भवति । जाणं णाणं । सव्वज्जो सव्वष्णू । अप्पज्जो अप्पण्णू । दइवज्जो दइवष्णू । इङ्गिअज्जो इनिअण्णू । मणोज्ज मणोणं । अहिज्जो अहिष्णू । पज्जा पण्णा । अज्जा आणा । संज्ञा सणा || कचिन्न भवति । विष्णाणं ॥ ८३ ॥ Page #56 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् सू. ८-२-८४ मध्याह्ने हः॥८॥२॥८४॥ । मध्याह्न हस्य लुग वा भवति ॥ मज्झन्नो मज्झण्हो ।। ८४ ॥ दशाहे ।।८।२। ८५ ॥ । पृथग्योगाद्वेति निवृत्तम् । दशार्हे हस्य लग् भवति ॥ दसारो ॥ ८५ ॥ आदेः श्मश्रु-श्मशाने ॥ ८।२।८६॥ .: अनयोरादे ग् भवति ॥ मासू मंसू मस्सू ॥ मसाणं । आर्षे श्मशानशब्दस्य सीआणं सुसाणमत्यपि भवति ॥ ८६ ॥ को हरिश्चन्द्रे ॥ ८।२।८७ ॥ 'हरिश्चन्द्रशब्दे श्च इत्यस्य लुग् भवति ॥ हरिअन्दो ॥ ८७ ॥ रात्रौं वा ॥ ८।२।८८ ॥ * रात्रिंशब्दे संयुक्तस्य लुग वा भवति ॥ राई रत्ती ॥ ८८ ॥ अनादौ शेषादेशयोर्द्वित्वम् ॥ ८।२।८९ ॥ पदस्यानादौ वर्तमानस्य शेषस्यादेशस्त्र च द्वित्वं भवति ॥ शेष । कप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का । अक्को । मुक्खो ॥ आदेश । डक्को । जक्खो । रग्गो । किच्ची । रुप्पी ॥ क्वचिन्न भवति । कसिणो ॥ अनादाविति किम् । खलिअं । थेरो । खम्भो ॥ द्वयोस्तु द्वित्वमस्त्येवेति न भवति विञ्चुओ । भिण्डिवालले ।। ८९॥ द्वितीयतुर्ययोपरि पूर्वः ॥ ८॥२।९०॥ द्वितीयतुर्ययोर्द्वित्वप्रसङ्गे उपरि पूर्वी भेवतः ।। द्वितीयस्योपरि प्रथमश्चतुर्थस्योपरि तृतीय इत्यर्थः ॥ शेष । वक्खाणं । वग्यो । मुच्छा । निज्झरो ।। कटुं । तित्थं । निद्धणो । गुप्फं। निब्भरो ॥ आदेश । जक्खो ॥ घस्य नास्ति ॥ अच्छी । मज्झं । पट्टी वुड्डो । हत्थो । आलिद्धो । पुप्फं । भिब्भलो ।"तैलादौ' (८-२-९८ ) द्वित्वे ओक्खलं ॥' सेवादौ (८-२-९९.२. नक्खा । नहा ॥ समासे. । कइ-द्धओ कइ-धओ ॥ द्वित्व इल्येव । खाओ। ९० ॥ दाघ वा ।। ८ारा९१ ॥ दीर्घशब्दे शेषस्य घस्य उपरि. पूर्वो.वा भवति ।। दिग्धो दीही ॥ ९.१ ।। Page #57 -------------------------------------------------------------------------- ________________ सू. ८-१-२९८] स्त्रोपज्ञवृत्तिसहितम् .:. न दीर्घानुस्वारात् ।। ८१२२९२ ॥ दीर्घानुस्वाराभ्यां लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषादेशयोर्द्वित्वं न भवति ॥ छूढो । नीसासो । फासो ॥ अलाक्षणिक । पार्थम् । पासं ॥ शीर्षम् । सीसं ॥ ईश्वरः । ईसरो ॥ द्वेप्यः । वेसो. ॥ लास्यम् । लासं ॥ आस्यम् । आसं ॥ प्रेष्यः । पेसो ॥ अवमाल्यम् । ओमालं ॥ आज्ञा । आणा ॥ आज्ञप्तिः । आणत्ती ॥ आज्ञपनं । आणवणं ॥ अनुस्वारात् । त्र्यसम् । तंसं ॥ अलाक्षणिक । संझा । विंझो । कंसालो ॥ ९२ ॥ र-होः॥ ८२।९३॥ रेफहकारयोर्द्वित्वं न भवति ॥ रेफः शेषो नास्ति ॥ आदेश । सुन्देरं । बमचेरं । परन्तं ॥ शेषस्य हस्य । विहलो ॥ आदेशस्य । कहावणो ॥ ९३ ॥ धृष्टद्युम्ने णः॥८।२।९४॥ . धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ धदज्जुणो ॥ ९४॥ कर्णिकारे वा ॥८॥२॥ ९५ ॥ कर्णिकारशब्दे शेषस्य णस्य द्वित्वं वा न भवति ॥ कणिआरो कण्णि'भारो ॥ ९५॥ ___ दृप्से ॥ ८।२९६ ॥ दृप्तशब्दे शेषस्य द्वित्वं न भवति ॥ दरिअ-सीहेण ॥ ९६ ॥ समासे वा. ॥ ८९७॥ शेषादेशयोः समासे द्वित्वं वा भवति॥नइ-ग्गामो नइ-गामो । कुसुम-प्पयरो कुसुम-पयरों । देव-त्थुई । देव-थुई । हर-क्खन्दा हरखन्दा । आणाल-क्खम्भो आणाल-खम्भो । बहुलाधिकारादशेषादेशयोरपि । स-पिवासो स-प्पिवासो । बद्ध-फलो बद्ध-प्फलो । मलय-सिहर-क्खण्डं मलय-सिहर-खण्डं । पम्मुक्कं पमुक्कं । अइंसणं अदंसणं । पडिक्कूलं पडिकूलं । तेल्लोक्कं तेलोक्कं इत्यादि ॥९७ ॥. तैलादौ ॥ ८१२९८॥ तैलादिषु अमादौ यथादर्शनमन्त्यस्यानन्त्यस्य च व्यञ्जनस्य द्वित्वं Page #58 -------------------------------------------------------------------------- ________________ ५४ प्राकृतव्याकरणम् [म. ८-१-९९ भवति ॥ तेल्लं । मण्डुक्को । वेइल्लं । उज्जू । विड्डा । बहुत्तं ॥ अनन्यस्य । सोत्तं । पेम्म । जुव्वणं ॥ आर्षे । पडिसोओ। विस्सोअसिआ॥ तैलं । मंडूक । विचकिल । ऋजु । ब्रीडा । प्रभूत । स्रोतस् । प्रेमन् । यौवन । इत्यादि ॥ ९८॥ . . सेवादी वा ।। ८।२।९९ ॥ ... .. - - सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च द्वित्वं वा भवति ॥ सेवा सेवा ।। नेड्डु नीडं । नक्खा नहा । निहित्तो निहिओ । वाहित्तो वाहिओ ।। माउकं माउअं । एक्को एओ । कोहल्लं कोउहलं । वाउल्लो वाउलो । थुल्लो थोरो । हुत्तं हूअं । दइव्वं दइवं । तुण्हिक्को तुहिओ। मुक्को मूओ। खण्णू खाणू । थिण्णं थीणं ॥ अनन्त्यस्य । अम्हक्केरं अम्हकेरं । तच्चेअ तं चेअ । सो च्चिअ सो चित्र ॥ सेवा । नीड । नख । निहित । व्याहृत । मृदुक । एक । कुतूहल । व्याकुल । थस्ल । हूत । देव । तूष्णीक । मूक। स्थाणु । स्त्यान । अस्मदीय । चेअ । चिअ । इत्यादि ।।९९ ॥ .. शाङ्गै ङ्गात्पूर्वात् ॥ ८।२।१०० ॥ शाङे ङात्पूर्वे अकारो भवति ।। सारङ्गं ॥ १०० ॥ क्ष्मा--श्लाघा-रत्नेन्त्यव्यञ्जनात् ।। ८ । २ । १०१ ॥ एषु संयुक्तस्य यदन्त्यव्यञ्जनं तस्मात्पूर्वोद् भवति ॥ छमा । सलाहा । रयणं । आर्षे सूक्ष्मेपि । सुहमं ॥ १०१ ॥ स्नेहाग्योर्वा ॥८।२।१०२॥ . . " अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोकारो वा भवति ॥ सणेहो नेहो । अगणी अग्गी ॥ १०२ ॥ ... प्लक्षे लात् ॥ ८॥२११०३॥ . प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्वोद् भवति ।। पलक्खो॥ १०३॥ ह-श्री-ही--कृत्स्न-क्रिया-दिष्टयास्वित् ॥ ८ । २ । १०४ ॥ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति ॥ई । अरिहइ । अरिहा । गरिहा । बरिहो ॥ श्री । सिरी । ही । हिरी ॥ ह्रीतः । हिरीओ ॥ Page #59 -------------------------------------------------------------------------- ________________ सू. ८-१-११०] स्वोपज्ञवृत्तिसाहतम् अहीकः । अहिरीओ ॥ कृत्स्नः । कसिणो । क्रिया । किरिआ ॥ आर्षे तु हयं नाणं किया-हीणं ॥दिष्टया। दिद्विआ ॥ १०४ ॥ .: ., -प-तप्त-वने ॥.८।२।१०५ ।।.. - - र्षियोस्तप्तवज्रयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति ॥ शं। आयरिसो आयसो । सुदरिसणो सुदंसणो । दरिसणं दसणं ॥ र्ष । वरिसं वासं । वरिसा वासा । वरिस--सयं वाससयं ॥ व्यवस्थितविभाषया क्वचिन्नित्यम् । परामरिसो ।' हरिसो । अमरिसो ॥ तप्त । तविओ तत्तो ॥ वज्र । वइरं वज्र, ॥ १०५ ॥ - : , . लात् ॥८।२।१०६॥ . संयुक्तस्यान्त्यव्यञ्जनालापूर्व इद् भवति । किलिन्नं । किलिटुं । सिलिटुं पिलुढं । पिलोसो । सिलिम्हो । सिलेसो। सुक्किलं । सुइलं । सिलोओ। किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ । मिलाणं । किलम्मइ । किलन्तं । कचिन्न भवति ॥ कमो । पवो । पिप्पवो । सुक्क--पक्खो ॥ उत्प्लावयति । उप्पावेइ ॥ १०६॥ स्याद्-भव्य-चैत्य--चौर्यसमेषु यात् ॥ ८।२।१०७॥ . ___ स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति । सिआ । सिआ--वाओ। भविओ। चेइमं ॥ चौर्यसम । चोरिअं । थेरि। भारिआ । गम्भीरिअं । गहीरिअं । आयरिओ । सुन्दरिअं । सोरिअं । वीरिअं । वरिअं । सूरिओ । धीरिअं । बह्मचरिअं ॥ १०७ ॥ . स्वमे नात् ॥ ८।२।१०८॥ स्वमशब्दे. नकारात्पूर्व इद् भवति ॥ सिविणो ॥ १०८ ॥ .:: स्निग्धे वादितौ ॥ ८।२।१०९ ॥ . . स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः ॥ साणिद्धं सिणिद्धं । पक्षे निद्धं ॥ १०९॥ ____कृष्णे वर्णे वा ॥ ८२।११० ॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अद्रितौ वा भवतः ॥ Page #60 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-१११ कसणो कसिणो कण्हो ॥ वर्ण इति किम् ॥ विष्णौ कण्हो ॥ ११० ॥ उच्चाहतः ॥ ८।२।१११ ॥ अर्हत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उत् अदितौ च भवतः ॥ अदितौ च भवतः ॥ अरुहो अरहो अरिहो । अरुहन्तो अरहन्तो अरिहन्तो ॥ १११ ॥ - पद्म-छद्म-मूर्ख-द्वारे वा ।। ८।२।११२ ॥ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति ॥ पउमं पोम्मं । छउमं । छम्मं । मुरुक्खो मुक्खो । दुवारं । पक्षे । वारं । देरं । दारं ॥ ११२ ॥ तन्वीतुल्येषु ॥ ८।२।११३ ॥ ___ उकारान्ता ङीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्यजनात् पूर्व उकारो भवति ॥ तणुवी । लहुवी । गुरुवी । बहुवी। पुहुवी । मउंवी ॥ कचिदन्यत्रापि । सुघ्नम् । सुरुग्धं ॥ आर्षे । सूक्ष्मम् । सुहुमं ॥ ११३ ॥ एकस्वरे श्वः-स्वे ॥ ८।२।११४॥ । एकस्वरे पदे यौ श्वस् स्व इत्येतौ तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति ॥ श्वः कृतम् । सुवे कयं ॥ स्वे जनाः । सुवे जणा। एकस्वर इति किम् । स्व-जनः । स--यणो ॥ ११४ ॥ ज्यायामीत् ॥ ८॥२।११५ ॥ . : ज्याशब्दे अन्त्यव्यञ्जनात्पूर्व ईद् भवति ॥ जीआ॥ ११५ ॥ ___ करेणू-धाराणस्यो र-णोर्व्यत्ययः ॥ ८।२।११६ ॥ अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ॥ कणेरू । वाणारसी ॥ स्त्रीलिङ्गनिर्देशात्पुसि न भवति । एसो करेणू ॥ ११६ ॥ आलाने लनोः ॥ ८।२।११७ ॥ आलानशब्दे लनोर्व्यत्ययो भवति ॥ आणालो । आणाल-क्खम्भो ॥ ११७ ॥ अचलप्पुरे, च-लोः ॥ ८॥२॥११८ ॥ !! : अचलपुरशब्दे चकारलकारयोर्व्यत्ययो भवति ॥ अलचपुरं ॥ ११८ ॥ IF Page #61 -------------------------------------------------------------------------- ________________ सू. ८-२-१२७] स्वोपनवृत्तिसहितम् ५७ महाराष्ट्रे ह-रोः ।। ८।२।११९॥ .. महाराष्ट्रशब्दे हरोर्व्यत्ययो भवति ॥ मरहट्ठ ॥ ११९ ॥ हदे ह-दोः ।। ८।२।१२० ॥ हृदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥ द्रहो ॥ आर्षे । हरए महपुण्डरिए ॥ १२० ॥ हरिताले र-लोर्न वा ॥ ८।२।१२१॥ हरितालशब्दे रकारलकारयोर्व्यत्ययो वा भवति ॥ हलिआरो हरिभालो ॥ १२१ ॥ लघुके ल-होः ॥ ८।२।१२२ ॥ लघुकशब्दे घस्य ह्त्वे कृते लहोर्व्यत्ययो वा भवति ।। हलुअं। लहुअं॥ घस्य व्यत्यये कृते पदादित्वात् हो न प्रामोतीति हकरणम् ॥ १२२॥ ललाटे ल--डोः ॥ ८।२।१२३ ॥ __ ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा ॥ णडालं । णलाडं । 'ललाटे च' (८-१-२५७ ) इति आदेर्लस्य णत्वविधानादिह द्वितीयो लः स्थानी ।। १२३ ॥ ह्ये ह्योः ॥ ८।२।१२४ ॥ ह्यशब्दे हकारयकारयोर्व्यत्ययो वा भवति ॥ गुह्यम् । गुहं । गुज्झं ॥ सह्यः । सय्हो सज्झो । १२४ ॥ स्तोकस्य थोक-थोव-थेवाः ॥ ८।२।१२५ ॥ .. स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ थोक्कं थोवं थेवं । पक्षे । थोरं ॥ १२५ ॥ . . . . . - . . . . दुहित--भगिन्योपुंआ-बहिण्यौ ॥ ८।२।१२६ ॥ . . अनयोरेतावादेशौ वा भवतः ॥ धूआ दुहिआ। बहिणी भइणी ॥१२६॥ . वृक्ष-क्षिप्तयो रुक्ख-छूढौ ॥ ८।२।१२७॥ वृक्ष-क्षिप्तयोर्यथासंख्यं रुक्ख छूढ इत्यादेशौ वा. भवतः ॥ रुक्खो वच्छो । छूटं खित्तं । उच्छूढं । उक्खित्तं ॥ १२७ ॥ .... Page #62 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-१-१२८ वनिताया विलया ॥ ८।२।१२८ ॥ वनिताशब्दस्य विलया इत्यादेशो वा भवति ॥ विलया वणिआ ॥ विलयेतिसंस्कृतेपीति केचित् ॥ १२८ ॥ . . - गौणस्येषतः कूरः ॥ ८।२।१२९ ॥ . ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भवति ॥ चिंच व्व कूर-पिक्का । पक्षे । ईसि ॥ १२९ ॥ : स्त्रिया इत्थी ॥ ८।२।१३० ॥ .::: स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ॥ इत्थी थी ॥ १३० ॥ धृतेर्दिहिः ॥ ८।२।१३१ ॥ 'धृतिशब्दस्य दिहिरित्यादेशो वा भवति ॥ दिही धिई ॥ १३१ ॥ ।.मार्जारस्य मञ्जर-बञ्जरौ ॥ ८।२।१३२ ॥ मार्जारशब्दस्य मञ्जर वञ्जर इत्यादेशौ वा भवतः ।। मञ्जरो वञ्जरो। पक्षे । मज्जारो ॥ १३२ ॥ .... वैडूर्यस्य वेरुलिअं॥ ८।२।१.३३ ॥ वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो वा भवति ॥ वेरुलिअं । वेडुजं ॥ १३३ ॥ - । एहि एत्ताहे इदानीमः ।। ८।२।१३४ ॥ अस्य एतावादेशौ वा भवतः ॥ एण्हि । एत्ताहे । इआणि ॥ १३४ ॥ पूर्वस्य पुरिमः॥ ८।२।१३५ ॥ । पूर्वस्य स्थाने पुरिम इत्यादेशो वा भवति ॥ पुरिमं पुव्वं ॥ १३५ ॥ त्रस्तस्य हित्थ-तद्वौ ॥ ८।२।१३६ ॥ त्रस्तशब्दस्य हित्थ त? इत्यादेशौ वा भवतः ॥ हित्थं तद्वं तत्थं ॥ १३६॥ बृहस्पतौ बहो भयः॥ ८।२।१३७॥ " "बृहस्पतिशब्दे बह इत्यस्यावयवस्य भय इत्यादेशो वा भवति ॥ भयस्सई भयप्फई भयप्पई ॥ पक्षे । बहस्सई । बहप्फई । बहप्पई ॥ 'वा बृहस्पतो' (८-१-१३८ ) इति इकारे उकारे च बिहस्सई । बिहप्फई । बिहप्पई । बुहस्सई । बुहष्फई । बुहम्फई ॥ १३७ ॥ Page #63 -------------------------------------------------------------------------- ________________ मू. ८-२-१४५] स्वोपज्ञवृत्तिसहितम् मलिनोभय-शुक्ति-छुप्तारब्ध-पदातेमइलावह-सिप्पि-छिक्का-ढत-पाइक ॥ ८।२।१३८ ॥ __ मलिनादीनां यथासंख्यं . मइलाय आदेशा वा भवन्ति ॥ मलिन । मइलं मलिणं ॥ उभय । अवहं । उवहमित्यपि- केचित् । अवहोआसं । उभयबलं । आर्षे । उभयोकालं ॥ शुक्त । सिप्पी सुत्ती ॥ छुप्त । छिक्को छुत्तो ।। आरब्ध । आढत्तो आरद्धो ॥ पदाति । पाइको-पयाई ।। १३८ । .... दंष्ट्राया दाढा ॥-८२।१३९ ॥ .. : पृथग्योगाद्वेति निवृत्तम् । दंष्ट्राशब्दस्य दाढा इत्यादेशो भवति ॥ दाढा । अयं संस्कृतेपि ॥ १३९ ।। " बहिसो बाहिं-बाहिरा ॥ ८१२।१४०॥ ___ बहिःशब्दस्य बाहिं बाहिर इत्यादेशो भवतः ॥ बाहिं बाहिरं ॥ १४०॥ .. अधसो हेढें ॥ ८।२।१४१॥ .... , ' अधस्शब्दस्य हे? इत्ययमादेशो भवति ॥ हेढें ॥ १४१ ॥ __मातृ-पितुः स्वसुः सिआ-छौ ।। ८।२।१४२॥ , .. मातृपितृभ्यां परस्य स्वसृशब्दस्य सिआ छा इत्यादेशो भवतः ॥ माउसिआ । माउ-च्छा । पिउ-सिआ । पिउ-च्छा ।। १४२. ॥ . .. तिर्यचस्तिरिच्छिः ॥ ८२१४३॥ -:तिर्यचशब्दस्य तिरिच्छिरित्यादेशो भवति ॥ तिरिच्छि पेच्छइ ॥ आर्षे तिरिआ इत्यादेशोपि । तिरिआ ॥ १४३ ॥ गृहस्य घरोपतौ ॥ ८।२।१४४ ॥ 5. गृहशब्दस्य घर इत्यादेशो भवति पतिशब्दश्चेत् परो न भवति ।। घरो। घर-सामी । राय-हरं ॥ अपताविति किम् । गह-वई ॥ १४४ ॥ . शीलाद्यर्थस्येरः ॥ ८॥२॥१४५॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति ॥ हसनशीलः हसिरो । रोविरो । लज्जिरो। जम्पिरो । वेविरो । भमिरो । ऊसंसिरो । Page #64 -------------------------------------------------------------------------- ________________ . प्राकृतव्याकरणम् [ सू. ४-२-१४६ केचित् तृन एवं इरमाहुस्तेषां नमिरगमिसदयो न सिध्यन्ति तुनोत्र रादिना बाधितत्वात् ॥ १४५ ॥ क्त्वस्तुमत्तण- तुआणाः || ८|२| १४६ ।। क्त्वाप्रत्ययस्य तुम् अत् तूण तुआण इत्येते आदेशा भवन्ति ॥ तुम् । दद्धुं । मोत्तुं || अत् । भमिअ । रमिअ " ॥ तूण । घेतूण । काऊण || 'तुआण । भेत्तुआण । सोउआण || वन्दित्तु इत्यनुस्वारलोपात् ॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन || कट्टु इति तु आर्षे ॥ १४६ ॥ इदमर्थस्य केरः ॥ ८|१|१४७ ॥ इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति ॥ युष्मदीयः । तुम्हरो || अस्मदीयः । अम्हरो ॥ न च भवति । मईअ - पक्खे । पाणिणीआ ॥ १४७॥ पर-राजभ्यां क - डिक्कौ च ॥ ८|२| १४८ ॥ पर राजन् इत्येताभ्यां परस्येदमर्थस्य प्रत्ययस्य यथासंख्यं संयुक्तौ को डित् इक्कश्वादेशौ भवतः । चकारात्केरश्च ॥ परकीयम् । पारकं । परकं । पारकेरं ॥ राजकीयम् । राइक्कं । रायकेरं ॥ १४८ ॥ युष्मदस्मदोत्र एच्चयः || ८।२।१४९ ॥ आभ्यां परस्येदमर्थस्यात्र एश्चय इत्यादेशो भवति || युष्माकमिदं यौष्माकम् । तुम्हेच्चयं । एवम् अम्हेन्चयं ॥ १४९ ॥ 4 1 वतेर्व्वः || ८ |२| १५० ॥ i वतेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व पाडलिउंचे पासाया ॥। १५.० सर्वाङ्गादीनस्येकः || ८|२| १५१ ॥ · । सर्वाङ्गात् सर्वादेः पथ्य ( हैं ० १७ - ९० ) इत्यादिना विहितस्येनस्य स्थाने इक् इत्यादेशो भवति ॥ सर्वाङ्गीणः । सव्वङ्गिओ ॥ १५१ ॥ 1 पोस्ट् ||८|२| १५२ ॥ " नित्यं णः पन्थ ' ( हे० ६-८९) इति यः पथो णो विहितस्तस्य 22 इकट् भवति ।। पान्थः } पहिओ ।। १५२ ।। . ... ! Page #65 -------------------------------------------------------------------------- ________________ मू. ८-१-१५८] स्वोपत्रवृत्तिसहितम् !' ईयस्यात्मनो णयः॥ ८।२।१५२ ।। . ... , आत्मनः परस्य ईयस्य णय इत्यादेशो भवति ॥ आत्मीयम् । अप्पण ॥ १५३ ॥ 1 . त्वस्य डिमा-तणौ वा ।। ८।२।१५४ ॥ . त्वप्रत्ययस्य डिमा तण इत्यादेशी वा भवतः ॥ पीणिमा । पुप्फिमा । पीणत्तणं । पुप्फत्तणं । पक्षे । पीणत्तं । पुप्फत्तं ॥ इम्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः ॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भाषान्तरे । तेनेह तलो दा न क्रियते ॥ १५४ ।। अनकोठात्तैलस्य डेल्लः ॥ ८।२।१५५ ॥ . अकोठवर्जिताच्छब्दात्परस्य तैंलप्रत्ययस्य डेल्ल इत्यादेशो भवति ॥ सुरहि-जलेण कडुएल्लं ॥ अनकोठादिति किम् । अङ्कोल्लतल्लं ॥ १५५ ॥ यत्तदेतदोतोरित्तिभ एतल्लुक् च ॥ ८।२।१५६ ॥ एभ्यः परस्य डावादेरतोः परिणामार्थस्य इत्तिअ इत्यादेशो भवति एतदो लुक् च ।। यावत् । जित्तिरं ॥ तावत् । तित्तिरं ॥ एतावत् । इत्तिसं ॥ १५६ ॥ इदंकिमश्च डेत्तिअ-डेत्तिल-डेदहाः ॥ ८।२।१५७॥ .. इदंकिंभ्यां यत्तदेतद्यश्च परस्यातोर्डावतोर्वा डित एत्तिअ एत्तिल- एदह इत्यादेशा भवन्ति एतल्लुक् च ।। इयत् । एत्तिअं । एत्तिलं । एद्दहं ।। कियत् । केत्ति । केत्तिलं । केद्दहं ॥ यावत् । जेतिरं । जेत्तिलं । जेद्दहं ॥ तावत् । तेत्ति । तेत्तिलं । तेहं ॥ एतावत् । एत्तिअं । एत्तिलं । एदहं ॥ १५७ ॥ : । कृत्वसो हुत्तं ॥ ८।२।१५८ ॥ -वारे कृत्वस्' (हे० ७-२-१०९) इति यः कृत्वस् विहितस्तस्य हुत्तमित्यादेशों भवति ॥ सबहुतं । सहस्सहुत्तं ॥ कथं . प्रियाभिमुख पियहुतं । अभिमुखार्थेन हुत्तशब्देन भविष्यति ॥ १५८ ॥ .. Page #66 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [ सू. ८–२–१५९ आल्विल्लोल्लाल - वन्त-मन्ते तेर-मणा मतोः || ८।२।१५९ ॥ सोहिल्लो । छाइल्लो ।. 1 ॥ आल | सद्दालो । धणवन्तो । भत्ति आलु इत्यादयो नव आदेशा मतोः स्थाने यथाप्रयोगं भवन्ति ।। आलु । नेहालू | दयालू । ईसालू । लज्जानुआ ॥ इल्ल । जामइल्लो || उल्ल । विआरुल्लो । मंसुल्लो । दप्पुल्लो जडालो | फडालो | रसालो । जोण्हालो || वन्त वन्तो ॥ मन्त । हणुमन्तो । सिरिमन्तो । पुण्णमन्तो ॥ इत् । कव्वइत्तो । माइत्तो ॥ इर । गव्विरो । रेहिरो || मण । धणमणो ॥ केचिन्मादेशमपीच्छन्ति । हणुमा ॥ मतोरिति किम् । धणी । अत्थिओ ॥ १५९ ॥ चो दो तसो वा ॥ ८२ ॥ १६० ॥ तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा भवतः ॥ सव्वत्तो सव्वदो । एको एकदा । अन्नत्तो अन्नदो । कत्तो कदो । जत्तो जदो । ततो तदो । इतो इदो । पक्षे ! सव्वओ । इत्यादि ॥ १६० ॥ पो. हि - ह - त्थाः ॥ ८।२।१६१ ॥ प्प्रत्ययस्य एते भवन्ति ॥ यत्र । जहि । जह | जत्थ ॥ तत्र । तहि । तह । तत्थं ॥ कुल । कहि । कह । कत्थ || अन्यत्र | अन्नहि । अन्नह । अन्नत्थ ॥ १६९ ॥ 11 1" वैकादः सि सिअं इआ || ८।२।१६२ ॥ एकशब्दात्परस्य दाप्रत्ययस्य सि सि इआ इत्यादेशा एकदा । एक्कसि । एक्कसि । एकइआ । पक्षे । एगया ॥ डिल्ल - डल्लो भवे || ८|२।१६३ ॥ T 'भवेथें नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवतः ॥ गामिल्लिआ । पुरिल्लं । हेट्ठिलं । उवरिल्लं । अप्पुल्लं || आल्वालावपीच्छन्त्यन्ये ॥ १६३॥ स्वार्थे वा || ८|२।१६४ ॥ स्वार्थे कश्वकारादिल्लोल्लौ डितौ प्रत्ययौ वा भवतः ॥ क । कुङ्कमपिञ्जरयं । चन्दओ । गयणयम्मि । धरणहिर - पक्खुब्भन्तयं । दुहिअए रामहिअयए । इहयं । आलेद्रुअं । आश्लेष्टुमित्यर्थः ॥ द्विरपि भवति । बहुअ ।। ६२ वा भवन्तिं ॥ १६२ ॥ Page #67 -------------------------------------------------------------------------- ________________ सू.८-२-१७२ ] स्वोपज्ञवृत्तिसहितम् ककारोच्चारणं पैशाचिकभाषार्थम् । यथा । वतनके वतनकं समप्पेत्तून ॥ इल्ल । निजिआसोअ-पल्लविल्लेणं । पुरिल्लो । पुरा पुरो वा ॥ उल्ल । मह पिउल्लओ । मुहुल्लं । हत्थुल्ला । पक्षे । चन्दो। गयणं । इह । आलेहूं । बहु । बहुअं । मुहं । हत्वा ॥ कुत्सादिविशिष्टे तु संस्कृतवदेव कप् सिद्धः।। यावादिलक्षणः कः प्रतिनियतविषय एवेति वचनम् ॥ १६४ ॥ ल्लो नवैकाद्वा ॥ ८।२।१६५ ॥ आभ्यां स्वार्थे संयुक्तो लो वा भवति ॥ नवल्लो । एकल्लो ॥ सेवादित्वात् कस्य द्वित्वे एक्ल्लो ॥ पक्षे । नवो । एक्को । एओ ॥१६५॥ . उपरेः संव्याने ॥ ८।२।१६६ ॥ • संव्यानेर्थे वर्तनानादुपरिशब्दात् स्वार्थे लो भवति ॥ अवरिलो ।। सव्यान इति किम् । अवरिं ॥ १६६ ॥ : , : भ्रवो मया डमया ॥ २११६७॥ , भ्रूशब्दात्स्वार्थे मया डमया इत्येतौ प्रत्ययौ भवतः ॥ भुमया । भमया ॥ १६७ ॥ - शनसो डिअम् ॥ ८।२।१६८ ॥ । शनैस्शब्दात्स्वार्थे डिअम् भवति ॥ सणिअमवगूढो ॥ १६८ ॥ : मनाको न वा डयं च ॥ ८।२।१६९ ॥ मनाक्शब्दात्स्वार्थे डयम् डिअम् च प्रत्ययो वा भवति ॥ मणय । मणियं । पक्षे । मणा ॥ १६९ ॥ . मिश्राड्डालिअः ॥ ८।२।१७०॥ ': मिश्रशब्दात्स्वार्थे डालिअः प्रत्ययो वा भवति ॥ मीसालिअं । पक्षे । मीसं ॥ १७०॥ रो दीर्घात् ॥ ८।२।१७१॥ । दीर्घशब्दात्परः स्वार्थे रो वा भवति ॥ दीहरं दीहं ॥ १७१ ॥ त्वादेः सः॥ ८।२।१७२ ॥ 'भावे त्व-तलं ' (हे० ७-१-५५) इत्यादिना विहितात्त्वादेः परः Page #68 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम्, [सू. ८-१-१७३ स्वार्थे स एव त्वादिर्वा भवति ॥ मृदुंकत्वेन । मउअत्ताइ ॥ आतिशायिकात्त्वातिशायिकः संस्कृतवदेव सिद्धः । जिट्टयरो । कणि?यरो ।। १७२ ॥ '- विद्युत्पत्र-पीतान्धाल्लः ॥ ८।२।१७३ ॥ । एभ्यः स्वार्थे लो वा भवति ॥ विज्जुला । पत्तलं । पीवलं । पीअलं । अन्धलो । पक्षे 1 विजू । पत्तं । पीअं । अन्धो ॥ कथं जमलं। यमलमिति संस्कृतशब्दाद् भविष्यति ॥ १७३ ॥ गोणादयः ॥ ८।२।१७४॥ · · गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं निपात्यन्ते ।। गौः । गोणो । गावी ॥ गावः । गावीओ ॥ बलीवर्दः । बइल्लो।। आपः । आऊ || पञ्चपञ्चाशत्ः। पञ्चावण्या । पणपन्ना ॥ त्रिपञ्चाशत् । तेवण्णा । त्रिचत्वारिंशत् । तेआलीसा ॥ व्युत्सर्गः । विउसग्गो । व्युत्सर्जनम् । वोसिरणं ॥ बहिमैथुनं वा । बहिद्धा । कार्यम् । णामुक्कसि। कचित् । कत्थइ ॥ उद्वहति । मुबहइ ।। अपस्मारः । वम्हलो ॥ उत्पलमा कन्दुढें । धिधिक् । छिछि । द्विद्धि ॥ धिगस्तु । धिरत्थु । प्रतिस्पर्धा । पडिसिद्धी । पाडिसिद्धी । स्थासकः । चच्चिकं ॥ निलयः । निहेलणं ।। मघवान् । मघोणो ॥ साक्षी । सक्खिणो ॥ जन्म । जम्मणं ॥ महान् । महन्तो ॥ भवान् । भवन्तो ॥ आशीः । आसीसा । क्वचित् । हस्य बुभौ । बृहत्तरम् । वड्डयरं ॥ हिमोरः । भिमोरो ॥ ल्लस्य डः । क्षुल्लकः । खुड्डुओ ॥ घोषाणामप्रेतनो गायनः । घायणो । वडः । वढो ॥ ककुदम् । ककुधं ॥ अकाण्डम् । अत्थकं ॥ लज्जावती । लज्जालुइणी ।। कुतहलम् । कु९ ॥ चतः । मायन्दो । माकन्दशब्दः संस्कृतेपीत्यन्ये ॥ विष्णुः । भट्टिओ ॥ श्मशानम् । करसी ॥ असुराः । अगया ॥ खेलम् । खेड्ड। पौष्पं रजः । तिङ्गिच्छि । दिनम् ॥ अल्लं ॥ समर्थः । पक्कलो ॥ पण्डकः। णेलच्छो । कर्यासः । पलही ।। -बली ।. उज्जल्लो ।। ताम्बूलम् । झसुरं । पुंश्चली । छिंछई ॥ शाखा । साहुली । इत्यादि । वाधिकारात्पक्षे यथादर्शनंः मंडओ इत्योद्यपि भवति । गोला- गोआवरी' इति तु गोलार्गोंदा Page #69 -------------------------------------------------------------------------- ________________ सू. ८-२-१८०] स्वोपत्रवृत्तिसहितम् वरीभ्यां सिद्धम् ॥ भाषाशब्दाश्च । आहित्य । लल्लक्क । विड्डिर । पञ्चडिअ । उप्पेहड । मडप्फर । पड्डिच्छिर । अट्टमट्ट । विहडप्फड । उज्जल्ल । हल्लप्फल इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोवगन्तव्याः ॥ क्रियाशब्दाश्च । अवयासइ । फुस्फुल्लइ । उप्फालेइ । इत्यादयः । अत एव च कृष्ट-घृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवस्-प्रचेतस्-प्रोक्त-प्रोतादीनां विबादिप्रत्ययान्तानां च अग्निचित्सोमसुत्सुग्लसुम्लेत्यादीनां पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः शब्दान्तरैरेव तु तदर्थोंभिधेयः । यथा कृष्टः कुशलः । वाचस्पतिर्गुरुः । विष्टरश्रवा हरिरित्यादि। घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव । मन्दर-यड-परिघटुं । तद्दिअस-निहट्ठाणङ्ग इत्यादि ॥ आर्षे तु यथादर्शनं सर्वमविरुद्धम् । यथा । घट्टा । मट्ठा । विउसा । सुअ-लक्खणाणुसारेण । वक्वन्तरेसु अ पुणो इत्यादि ॥ १७४ ॥ अव्ययम् ॥८।२।१७५ ॥ अधिकारोयम् । इतः परं ये वक्ष्यन्ते आपादसमाप्तेस्तेव्ययसंज्ञा ज्ञातव्याः ॥ १७५॥ तं वाक्योपन्यासे ॥ ८।२।१७६ ॥ तमिति वाक्योपन्यासे प्रयोक्तव्यम् ॥ तं तिअस-बन्दि-मोक्ख ॥ १७६॥ आम अभ्युपगमे ।। ८।२।१७७ ॥ आमेत्यभ्युपगमे प्रयोक्तव्यम् || आम बहला वणोली ॥ १७ ॥ णवि वैपरीत्ये ॥ ८।२।१७८ ॥ णवीति वैपरीत्ये प्रयोक्तव्यम् ॥ णवि हा वणे ॥ १७८ ॥ पुणरुत्तं कृतकरणे ॥ ८-२-१७९ ॥ पुणरुत्तमिति कृतकरणे प्रयोक्तव्यम् ॥ अइ सुप्पइ पंसुलि णीसहेहि अङ्गेहि पुणरुत्तं ॥ १७९ ॥ हन्दि विषाद-विकल्प पश्चात्ताप-निश्चय-सत्ये ॥८।२।१८०॥ हन्दि इति विषादादिवु प्रयोक्तव्यम् ॥ Page #70 -------------------------------------------------------------------------- ________________ ६६ [ सू. ८-२-१८१ प्राकृतव्याकरणम् हन्दि चलणे णओ सो न माणिओ हन्दि हुज्ज एत्ताहे । हन्दि न होही भारी सा सिज्जइ हन्दि तुह कज्जे ॥ हन्दि । सत्यमित्यर्थः ॥ १८० ॥ हद च गृहाणार्थे || ८।२।१८१ ॥ हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् || हन्द पलोएस इमं । हन्दि । गृहाणेत्यर्थः ॥ १८१ ॥ मिव पिव विव व्व व विअ इवार्थे वा ॥ ८|२| १८२ ॥ एते इवार्थे अव्ययसंज्ञकाः प्राकृते वा प्रयुज्यन्ते ॥ कुमुअं मिव । चन्दणं पिव | हंसो विव । साअरो व्व खीरोओ । सेसस्स व निम्मोओ । कमलं विअ । पक्षे । नीलुप्पल-माला इव ॥ १८२ ॥ जेण तेण लक्षणे || ८।२।१८३ ॥ जेण ते इत्येतौ लक्षणे प्रयोक्तव्यौ ॥ भमर-रुअं जेण कमल-वणं ॥ भमर-रूअं तेण कमल-त्रणं ॥ १८३ ॥ इ ar चिच्च अवधारणे ॥ ८।२।१८४ ॥ एतेवधारणे प्रयोक्तव्याः ॥ गईए इ । जं चेअ मंडलणं लोअणाणं । अणुबद्धं तं चिअ कामिणीणं || सेवादित्वाद् द्वित्वमपि । ते चि धन्ना । dar सुपुरिसा । च । स च य रूवेण । स च सीलेण ॥ १८४ ॥ बले निर्धारण - निश्चययोः ॥ ८।२।१८५ ॥ बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् ॥ निर्धारणे । बले पुरिसो घणंजओ खत्तिआणं ॥ निश्चये । बले सीहो । सिंह एवायम् ॥ १८५ ॥ किरेर हिर किलार्थे वा ॥ ८|२|१८६ ॥ किर इर हिर इत्येते किलार्थे वा प्रयोक्तव्याः ॥ कल्लं किर खरहिओ । तस्स इर । पिअ - त्रयंसो हिर । पक्षे । एवं किल तेण सिविणए भणिआ || १८६ ॥ वर केवले || ८|२| १८७ ॥ केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चिअ णिव्वडन्ति ॥ १८७ ॥ Page #71 -------------------------------------------------------------------------- ________________ सू. ८-२-१९५] स्वोषज्ञवृत्तिसहितम् आनन्तये णवरि ॥ ८।२।१८८ ॥ ___ आनन्तर्ये णवरीति प्रयोक्तव्यम् ।। णवरि अ से रहु-वइणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव सूत्रं कुर्वते तन्मते उभावप्युभयार्थौ ॥ १८८ ॥ अलाहि निवारणे ॥ ८।२।१८९ ॥ अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाइएण लेहेण ॥१८९॥ अण णाई नार्थे ।। ८।२।१९० ॥ " अण णाई इत्येतौ नोर्थे प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती । णाई करेमि रोसं ॥ १९० ॥ माइं मार्थे ॥ ८।२।१९१॥ माइं इति मार्थे प्रयोक्तव्यम् ॥ माई काहीअ रोसं । मा कार्षीद् रोषम् ॥ १९१ ॥ हद्धी निर्वेदे ॥ ८।२।१८२ ॥ हद्धी इत्यव्ययमतएव निर्देशात् हाधिक्शब्दादेशो वा निर्वेदे प्रयोक्तव्यम् ।। हूद्धीहद्धी । हा धाहधाह ।। १९२॥ वेव्वे भय-वारण-विषादे ॥ ८।२।१९३ ॥ भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ वेव्वेत्ति भये वेव्वेत्ति वारणे जूरणे अ वेव्वेत्ति । उल्लाविरीइ वि तुहं वेव्वेत्ति मयच्छि किं णे ॥ किं उल्लावेन्तीए उअ जूरन्तीएँ किं तु भीआए। उव्वाडिरीए वेव्वेत्ति तीऍ भाणि न विम्हरिमो ॥ १९३ ॥ वेव्व च आमन्त्रणे ॥ ८।२।१९४ ॥ 'वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये ॥ वेब्वे गोले । वेव्वे मुरन्दले वहसि पाणि ॥ १९४ ॥ मामि हला हले सख्या वा ॥ ८।२।१९५ ।। एते सख्या आमन्त्रणे वा प्रयोक्तव्याः॥ मामि सरिसक्खराण वि. Page #72 -------------------------------------------------------------------------- ________________ ६८ प्राकृतव्याकरणम् [म. ८-२-१९६ पणवह माणस्स हला । हले हयासस्स । पक्षे । सहि एरिसि चित्र गई ।। १९५ ॥ दे संमुखीकरणे च ॥ ८।२।१९६ ॥ संमुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिअ ताव सुन्दरि ॥ दे आ पसिअ निअत्तसु ॥ १९६ ॥ ... हुं दान-पृच्छा-निवारणे ॥ ८।२।१९७ ॥ हुं इति दानादिषु प्रयुज्यते ॥ दाने । हुं गेण्ह अप्पणो चिअ ॥ पृच्छायाम् । हुं साहसु सन्मावं ॥ निवारणे । हुं निल्लज्ज समोसर ॥१९७॥ हु खु निश्चय-वितर्क-संभावन विस्मये ।।८।२।१९८॥ हु खु इत्येतौ निश्चयादिषु प्रयोक्तव्यौ ॥ निश्चये । तपि हु अछिन्निसरी । तं खु सिरीए रहस्सं ॥ वितर्कः ऊहः संशयो वा । कहे । न हु णेवर संगहिआ । एअं खु हसइ ॥ संशये । जलहरो खु धूमवडलो खु ॥ संभावने। तउि ण हु णवर इमं । एवं खु हसइ ॥ विस्मये । को खु एसो सहस्ससिरो। बहुलाधिकारादनुस्वारात्परो हुर्न प्रयोक्तव्यः ॥ १९८ ॥ ऊ गर्दाक्षेप-विस्मय-पूचने ॥ ८।२।१९९ ॥ ऊ इति गर्दादिषु प्रयोक्तव्यम् ॥ गरे । ऊ णिल्लज्ज ॥ प्रक्रान्तस्य वाक्यस्य विपर्यासाशङ्काया विनिवर्तनलक्षण आक्षेपः ॥ ऊ किं मए भणि॥ विस्मये । ऊ कह मुणिआ अहयं ॥ सूचने । ऊ केण न विण्णाय।।१९९॥ थू कुत्सायाम् ॥ ८ । २ । २०० ॥ थ् इति कुत्सायां प्रयोक्तव्यम् ॥ थू निल्लज्जो लोओ ॥ २०० ॥ रे अरे संभाषण-रतिकलहे ॥ ८ । २ । २०१॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यौ ॥रे संभाषणे । रे हिअह मडहसरिआ ॥ अरे रतिकलहे । अरे मए समं मा करेसु उवहासं ॥ २०१॥ हरे क्षेपे च ॥ ८ । २ । २०२॥ क्षेपे संभावणरतिकलहयोश्च हरे इति प्रयोक्तव्यम् ॥ क्षेपे । हरे णिलजा संभाषणे । हरे पुरिसा ॥ रतिकलहे । हरे बहु-वल्लह ॥ २०२ ।। Page #73 -------------------------------------------------------------------------- ________________ ग. ८-२-२०६] स्वोपनवृत्तिसहितम् ओ सूचना-पश्चात्तापे ॥ ८ । २ । २०३॥ ओ इति सूचनापश्चात्तापयोः प्रयोक्तव्यम् ॥ सूचनायाम् । ओ अवियय-तत्तिल्ले ।। पश्चात्तापे । ओ न मए छाया इत्तिआए. ॥ विकल्पे तु उतादेशेनैवीकारेण सिद्धम् ।। ओ विरएमि- नहयले ॥ २०३ ।। अव्वो सूचना-दुःख-संभाषणापराध-विस्मयानन्दादर-भय खेद-विषाद-पश्चात्तापे ॥८।२।२०४॥ अव्वो इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् । अव्वो दुक्करयारय । दुःखे । अव्वो दलन्ति हिययं ।। संभाषणे । अव्वो किमिणं किमिणं ।। अपराधविस्मययोः । अव्वो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण । अव्वो किंपि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ॥ आनन्दादरभयेषु । अव्वो सुपहायमिणं अव्वो अज्जम्ह सप्फलं जी। अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिइ ।। "खेले । अव्यो न जामि छेत्तं । विषादे। अव्वो नासेन्ति दिहिं पुलयं वड्डेन्ति देन्ति रणरणयं । एहि तस्सेअ गुणा ते च्चिअ अव्वो कह णु एअं॥ पश्चात्तापे । अव्वो तह तेण कया अहयं जह कस्य साहेमि ॥२०४॥ ___ अइ संभावने ॥ ८।२।२०५॥ संभावने अइ इति प्रयोक्तव्यम् ॥ अइ दिअर किं न पेच्छसि ॥२०५॥ वणे निश्चय-विकल्पानुकम्प्ये च ॥ ८॥२।२०६॥ वणे इति निश्चयादौ संभावने च प्रयोक्तव्यम् ॥ वणे देमि । निश्चय ददामि ॥ विकल्पे । होई वणे न होइ । भवति वा न भवति ॥ अनुकम्प्ये । दासो वणे न मुच्चइ । दासोनुकम्प्यो न त्यज्यते ॥ संभावने । नत्थि वणे जं न देइ विहि-परिणामो । संभाव्यते एतदित्यर्थः ॥२०६॥ Page #74 -------------------------------------------------------------------------- ________________ ७० प्राकृतव्याकरणम् [सू. ८-२-२०७ मणे विमर्श ॥ ८।२।२०७॥ मणे इति विमर्शे प्रयोक्तव्यम् ॥ मणे सूरो । किं स्वित्सूर्यः ॥ अन्ये. मन्ये इत्यर्थमपीच्छन्ति ॥ २०७॥ अम्मो आश्चर्ये ॥ ८।२।२०८॥ अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ॥ अम्मो कह पारिजइ ॥ २०८ ॥ स्वयमोर्थे अप्पण्णो न वा ॥८।२।२०९॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् ॥ विसयं विसअन्ति अप्पणो. कमल-सरा । पक्षे । सयं चेअ मुणसि करणिज्जं ॥ २०९ ॥ प्रत्येकमः पाडिकं पाडिएकं ॥८।२।२१०॥ प्रत्येकमित्यस्यार्थे पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ॥ पाडिक्कं । पाडिएक्कं । पक्षे । पत्ते ॥ २१० ॥ उअ पश्य ॥८।२।२११॥ उअ इति पश्येत्यस्यार्थे प्रयोक्तप्यं वा ॥ उअ निच्चलनित्कंदा भिसिणीपत्तंमि रेहइ बलाआ । निम्मल-मरगय-भायण-परिट्रिआ संख-सुत्ति व्व ॥ पक्षे पुलआदयः ॥ २११ ॥ इहरा इतरथा ॥ ८२।२१२॥ इहरा इति इतरथार्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नेहिं । पक्षे । इअरहा ॥ २१२॥ एक्कसरि झगिति संप्रति ॥ ८॥२।२१३ ॥ एक्कसरि झगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ॥ एक्कसरिअं । झगिति सांप्रतं वा ॥ २१३ ॥ मारउल्ला मुधा ॥८॥२।२१४॥' मोरउल्ला इति मुधार्थे प्रयोक्तव्यम् ॥ मोरउल्ला । मुधेत्यर्थः ॥ २१४ ॥ दरार्धाल्पे ॥ ८॥२।२१५॥ ' दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर-विअसि । अर्धेनेषद्वा विकसितमित्यर्थः ॥ २१५ ॥ Page #75 -------------------------------------------------------------------------- ________________ सू. ८-२-२१८] स्वोपज्ञवृत्तिसहितम् किणो प्रश्ने ॥ ८।२।२१६ ॥ किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि ॥ २१६ ॥ इ-जे-राः पाद-पूरणे ॥ ८।२।२१७ ॥ इ जे र इत्येते पादपूरणे प्रयोक्तव्याः ॥ नउणा इ अच्छीइं । अणुकूलं वोत्तुं जे । गेण्हइ र कलम-गोवी ।। अहो । हहो । हेहो । हा । नाम । अहह । हीसि । अपि । अहाह । अरिरिहो इत्यादयस्तु संस्कृतसमत्वेन सिद्धाः ॥ २१७ ॥ प्यादयः ॥ ८॥२।२१८ ॥ प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोक्तव्याः ॥ पि वि अप्यर्थे ॥२१८॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती अष्टमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ द्विषत्पुरक्षोदविनोदहतोर्भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर परं न यत्काममपाकरोति ॥१॥ Page #76 -------------------------------------------------------------------------- ________________ ७२ . प्राकृतव्याकरणम् [स. ८-३-१ . अहं वीप्स्यात्स्यादेवींप्स्ये स्वरे मो वा ॥८॥३॥१॥ वीप्सार्थात्पदात्परस्य स्यादेः स्थाने स्वरादौ वीप्सार्थे पदे परे मो वा भवति ॥ एकैकम् । एक्कमेक्कं । एक्कमेक्केण । अङ्ग अङ्गे । अङ्गमङ्गम्मि । पक्षे । एक्वेक्वमित्यादि ॥१॥ अतः सेझैः॥ ८।३।२॥ अकारान्तान्नाम्नः परस्य स्यादेः सेः स्थाने डो भवति ॥ वच्छो ॥२॥ वैतत्तदः ॥ ८॥३॥३॥ एतत्तदोकारात्परस्य स्यादेः सेडौं वा भवति ॥ एसो एस । सो णरो । स गरो ॥ ३॥ जस्-शसोलक ॥ ८।३ । ४॥ अकारान्तान्नाम्नः परयोः स्यादिसंबन्धिनोर्जस्-शसोलुंग् भवति ॥ वच्छा। एए । वच्छे पेच्छ ॥ १॥ अमोस्य ॥८।३।५॥ अतः परस्य मोकारस्य लुग् भवति ॥ वच्छं पेच्छं ॥ ५॥ टा-आमार्णः ॥ ८॥३॥६॥ अतः परस्य टा इत्येतस्य षष्ठीबहुवचनस्य च आमो णो भवति । वच्छेण । वच्छाण ॥ ६ ॥ मिसो हि हि "हिं ॥८॥३॥७॥ अतः परस्य भिसः स्थाने केवलः सानुनासिकः सानुस्वारश्च हिर्भवति॥ वच्छेहि । वच्छेहि । वच्छेहिं कया छाही ॥ ७ ॥ उसेस् तो-दो-दु-हि-हिन्तो-लुकः ॥ ८।३। ८ ॥ अतः परस्य सेः तो दो दु हि हिन्तो लुक् इत्येते षडादेशा भवन्ति ॥ वच्छत्तो । वच्छाओ। वच्छाउ । वच्छाहि । वच्छाहिन्तो। वच्छा। दकारकरणं भाषान्तरार्थम् ॥ ८ ॥ Page #77 -------------------------------------------------------------------------- ________________ . ८-३-१५] स्वोपज्ञवृत्तिसहितम् ____ भ्यसस् तो दो दु हि हिन्तो सुन्तो ।। ८ । ३ । ९ ॥ अतः परम्य भ्यसः स्थाने तो दो दु हि हिन्तो सुन्तो इत्यादेशा भवन्ति ॥ वृक्षेभ्यः । वच्छत्तो । वच्छाओ। वच्छाउ । वच्छाहि । वच्छेहि। गच्छाहिन्तो । वच्छेहिन्तो । वच्छासुन्तो। वच्छेसुन्तो ॥९॥ उसः स्सः ॥ ८।३।१०॥ अतः परस्य डसः संयुक्तः सो भवति ॥ पियस्स । पेम्मस्स । उपकुम्भं शैत्यम् । उपकुम्भस्स सीअलत्तणं ॥ १० ॥ डे म्मि ः॥ ८।३।११॥ ___ अतः परस्य डेर्डित् एकारः संयुक्तो मिश्च भवति ॥ वच्छे । वच्छम्मि।। देवम् । देवम्मि । तम् । तम्मि । अत्र 'द्वितीयातृतीययोः सप्तमी' (८-३-१३५ ) इत्यमो ङिः ॥ ११ ॥ जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः ॥ ८।३। १२ ॥ ___ एषु अतो दी| भवति ॥ जसि शसि च । वच्छा ॥ उसि । वच्छा ओ । वच्छाउ । वच्छाहि । वच्छाहिन्तो । वच्छा ॥ तोदोदुषु । वृक्षेभ्यः। वच्छत्तो । 'हस्वः संयोगे' (८-१-८४ ) इति ह्रस्वः ॥ वच्छाओ । वच्छाउ ॥ आमि । वच्छाण ॥ सिनैव सिद्धे तोदोदुग्रहणं भ्यसि एत्वबाधनार्थम् ॥ १२॥ . भ्यसि वा ॥ ८।३।१३ ॥ भ्यसादेशे परे अतो दी? वा भवति ॥ वच्छाहिन्तो वच्छेहिन्तो। वच्छासुन्तो वच्छेसुन्तो । वच्छाहि वच्छेहि ॥ १३ ॥ टाण-शस्येत् ॥ ८।३।१४॥ टादेशे णे शसि च परे अस्य एकारो भवति ॥ टाण । वच्छेण ॥ णेति किम् । अप्पणा । अप्पणिआ। अप्पणइआ ॥ शस् । वच्छे पेच्छ ॥ १४ ॥ भिस्भ्यस्सुपि ॥ ८।३। १५ ॥ · एषु अत एर्भवति ॥ भिस् । वच्छेहिं । वच्छेहिँ । वच्छेहिं ॥ भ्यस् । वच्छेहि । वच्छेहिन्तो । वच्छेसुन्तो ॥ सुप् । वच्छेसु ॥ १५ ॥ Page #78 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [ सू. ८-३-१६ इदुत दीर्घः ॥ ८ । ३ । १६ ॥ इकारस्य उकारस्य च भिस्म्यस्सुप्सु परेषु दीर्घो भवति ॥ भिस् । गिरोह । बुद्धीहिं । दहीहिं । तरूहिं । घेहिं । महूहिं कथं ॥ भ्यस् । गिरीओ । बुद्धीओ। दहीओ । तरूओ । धेणूओ । महूओ आओ || गिरीहिन्तो । गिरीसुन्तो आगओ इत्याद्यपि ।। सुप् । गिरीसु | बुद्धीसु । दहीसु । तरुसु । धेणूसु । महूसु ठिअं ॥ क्वचिन्न भवति । दिअ-भूमिसु दाणजलोल्लिआई || इदुत इति किम् । वच्छेहिं । वच्छेसुन्तो । वच्छेसु ॥ भिसभ्यस्सुपीत्येव । गिरिं तरुं पेच्छ ॥ १६ ॥ ७४ चतुरो वा || ८ | ३ | १७ ॥ चतुर उदन्तस्य भिस्भ्यस्सुप्सु परेषु दीर्घो वा भवति ॥ ऊहि । चउहि । चऊओ चउओ । चऊसु । चउसु ॥ १७ ॥ ते शसि ।। ८ । ३ । १८ ॥ इदुतोः शसि लुप्ते दीर्घो भवति ॥ गिरी । बुद्धी 1 तरू । घेणू पेच्छ ॥ लुप्त इति किम् । गिरि । तरुणो पेच्छ । इदुत इत्येव । वच्छे पेच्छ ॥ शास दीर्घस्य लक्ष्यानुरोधार्थो 4 जस्–शस् ' ( ८-३-१२ ) इत्यादिन योगः । लुप्त इति तु णविं प्रतिप्रसवार्थशङ्कानिवृत्त्यर्थम् ॥ १८ ॥ अक्की सौ ।। ८ । ३ । १९॥ इदुतोक्लीबे नपुंसकादन्यत्र सौ दीर्घो भवति ॥ गिरी । बुद्धी । तरू । घेणू || अक्लीब इति किम् । दहिं । महुं || साविति किम् । गिरिं । बुद्धिं । तरुं । धेनुं ॥ केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेर्मादेशमपीच्छन्ति । अग्गिं । निहिं । वाउं । विहुं ॥ १९ ॥ पुंसि जसो डउड वा ॥। ८ । ३ । २० ।। इदुत इतीह पञ्चम्यन्तं संबध्यते ॥ इदुतः परस्य जसः पुंसि अउ ओ इत्यादेशौ डितौ वा भवतः । अग्गउ अग्गओ । वायउ वायओ चिट्ठन्ति । पक्षे । अग्गिणो । वाउणो || शेषे अदन्तवद्भावाद् अग्गी । वाऊ ॥ पुिं किम् । बुद्धीओ । घेणूओ | दहीहं । महूई || जस इति किम् । अग्मी । 1 Page #79 -------------------------------------------------------------------------- ________________ सू. ८-३-२५] स्वोपज्ञवृत्तिसहितम् अग्गिणो । वाऊ । वाउणो पेच्छइ ॥ इदुत इत्येव । वच्छा ॥ २० ॥ वोतो डवो ॥ ८ । ३ । २१ ॥ उदन्तात्परस्य जसः पुंसि ङित् अवो इत्यादेशो वा भवति ॥ साहवो । पक्षे । साहओ । साहर । साहू । साहुणो ॥ उत इति किम् । वच्छा ।।' पुंसीत्येव । घेणू । महूई ॥ जस इत्येव । साहू । साहुणो पेच्छ ॥ २१ ॥ जस-शसोर्णो वा ॥ ८॥३॥२२ ॥ इदुतः परयोर्जस्–शसोः पुंसि णो इत्यादेशो वा भवति ॥ गिरिणो । तरुणो रेहान्त पेच्छ वा । पक्षे । गिरी । तरू ॥ पुंसीत्येव । दहीई। महूइं ॥ जस्-शसोरिति किम् । गिरिं । तरुं ॥ इदुत इत्येव । वच्छा । वच्छे । जस्-शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । एव-- मुत्तरसूत्रेपि ॥ २२ ॥ सि-ङसोः पुं-क्लीवे वा ॥ ८।३।२३ ॥ पुसि क्लीवे च वर्तमानादिदुतः परयोर्डसिङसोर्णो वा भवति ॥ गिरिणो। तरुणो। दहिणो। महुणो आगओ विआरो वा । पक्षे । उसेः । गिरीओ। गिरीउ । गिरीहिन्तो । तरूओ । तरूउ । तरूहिन्तो ॥ हिलुको निषेत्स्येते ॥ ङसः । गिरिस्स । तरुस्स ॥ ङसिङसोरिति किम् । गिरिणा। तरुणा कयं ॥ पुंक्लीब इति किम् । बुद्धीअ । घेणूअ लद्धं समिद्धी वा ॥ इदुत इत्येव । कमलाओ । कमलस्स ॥ २३ ॥ ___टो णा ॥ ८।३।२४ ॥ पुंक्लीबे वर्तमानादिदुतः परस्य टा इत्यस्य णा भवति ॥ गिरिणा । गामणिणा । खलपुणा । तरुणा । दहिणा । महुणा ॥ ट इति किम् । गिरी । तरू । दहिं । महुं ॥ पुंक्लीब इत्येव । बुद्धीअ । धेणूअ कयं ।।. इदुत इत्येव । कमलेण ॥ २४ ॥ - क्लीबे स्वरान्म सेः ॥ ८।३।२५ ॥ - क्लीबे वर्तमानात्स्वरान्तान्नाम्नः सेः स्थाने म् भवति ॥ वणं । पेम्म । दहिं । महुं ॥ दहि महु इति तु सिद्धापेक्षया ॥ केचिद्नुनासिकमपीच्छ Page #80 -------------------------------------------------------------------------- ________________ ७६ प्राकृतव्याकरणम् [ सू. ८-३-२६ न्ति । दहि ँ महुँ || क्लीब इति किम् । बालो । बाला । स्वरादिति इदुतो निवृत्त्यर्थम् ॥ २५ ॥ 1 जस् - शस हूँ - ई-यः सप्राग्दीर्घाः || ८ | ३ | २६ || क्लीबे वर्तमानान्नान्नः परयोर्जस् - शसोः स्थाने सानुनासिकसानुस्वाराविकारौ णिश्चादेशा भवन्ति सप्राग्दीर्घाः । एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः ॥ इँ । जाइँ वयणाइँ अम्हे || हूं | उम्मीलन्ति पङ्कयाई पच्छ वा चिट्ठन्ति । दहीहं जेम का हुन्ति महूई मुञ्च वा ॥ णि । फुल्लन्ति पक्कयाणि गेण्ह वा । हुन्ति दहीणि जेम वा । एवं महूणि ॥ क्लब इत्येव । वच्छा वच्छे ।। जस्-शस इति किम् । सुहं ॥ २६ ॥ स्त्रियामुदोतौ वा || ८|३|२७ ॥ स्त्रियां वर्तमानान्नाम्नः परयोर्जस् - शसो : स्थाने प्रत्येकम् उत् ओत् इत्येतौ सप्राग्दीर्घौ वा भवतः ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ मालाउ मालाओ । बुद्धीउ बुद्धीओ । सहीउ सहीओ । घेणूड घेणूओ । बहूउ बहूओ । पक्षे । माला । बुद्धी । सही । घेणू । वहू ॥ स्त्रियामिति किम् । चच्छा । जस्-शस इत्येव । मालाए कयं ॥ २७ ॥ ईतः सेवा वा || ८|३ | २८ ॥ स्त्रियां वर्तमानादीकारान्तात् सेर्जस्-शसोश्च स्थाने आकारो वा भवति ।। एसा हसन्ती । गोरीआ चिट्ठन्ति पेच्छ वा । पक्षे । हसन्ती । गोरीओ ॥ २८ ॥ टा-इस्-डेरदादिदेद्वा तु ङसेः || ८ | ३|२९ ॥ स्त्रियां वर्तमानान्नाम्नः परेषां टाङस्ङीनां स्थाने प्रत्येकम् अत् आत् इत् एत् इत्येते चत्वार आदेशाः सप्राग्दीर्घा भवन्ति । ङसेः पुनरेते सप्राग्दीर्घा वा भवन्ति ॥ मुद्धाअ । मुद्धाइ । मुद्धा कयं मुहं ठिअं वा ॥ कप्रत्यये तु मुद्धिआअ । मुद्धिआइ । मुद्धिआए । कमलिआअ । कमालआइ । कमलिआए । बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए कयं चिहओ ठि वा ॥ सहीअ । सहीआ । सहीइ । सहीए कयं वयणं ठिअं वा ॥ 1 Page #81 -------------------------------------------------------------------------- ________________ म. ८-३-३३] स्वोपज्ञवृत्तिसहितम् ওও घेणूअ । घेणूआ । घेण्इ । घेणूए । कयं दुद्धं ठिअं वा ॥ वहूअ । वहुआ । वहूई। वहूए कयं भवणं ठिअं वा ॥ डसेस्तु वा । मुद्धाअ । मुद्धाइ। मुद्धाए । बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए ॥ सहीअ । सहीआ । सहीइ । सहीए ॥ घेणअ । घेणूआ । घेणूइ । धेणए ॥ वहूअ । वहुआ । वहुइ । वहुए आगओ । पक्षे । मुद्धाओ। मुद्धाउ । मुद्धाहिन्तो ॥ ईओ। रईउ । रईहिन्तो । धेणूओ । घेणूउ । घेणूहिन्तो । इत्यादि ॥ शेषेदन्तवत्' ( ८-३-१२४ ) अतिदेशात् 'जस्-शस्-ङसित्तो-दो-द्वामि-दीः । । ८-३-१२ ) इति दीर्घत्वं पक्षेपि भवति ॥ स्त्रियामित्येव । तच्छेण । वच्छस्स । वच्छम्मि । वच्छाओ ॥ टादीनामिति किम् । मुद्धा । बुद्धी । सही। घेणू । वडू. ॥ २९ ॥ नात आत् ॥ ८॥३॥३०॥ स्त्रियां वर्तमानादादन्तान्नाम्नः परेषां टास्ङिङसीनामादादेशो न भवति ॥ मालाअ । मालाइ । मालाए कयं सुहं ठिअं आगओ वा॥३०॥ प्रत्यये लर्नि वा ॥ ८॥३॥३१॥ अणादिसूत्रेण ( हे०२-४-२० ) प्रत्ययनिमित्तो यो ङीरुक्तः स स्त्रियां वर्तमानान्नाम्नो वा भवति ॥ साहणी । कुरुचरी । पक्षे । आत् ( हे० २-४-१८ ) इत्याप् । साहणा । कुरुचरा ॥ ३१॥ अजातेः पुंसः॥ ८॥३॥३२॥ अजातिवाचिनः पुल्लिङ्गात् स्त्रियां वर्तमानात् ङीर्वा भवति ॥ नीली नीला । काली काला । हसमाणी हसमाणा। सुप्पणही सुप्पणहा । इमीर इमाए । इमीणं इमाणं । एईए एआए । एईणं एआणं ॥ अजातेरिति किम् । करिणी । अया । एलया ॥ अप्राप्ते विभाषेयम् । तेन गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव डीः ॥ ३२ ॥ किं-यतदोस्यमामि ॥ ८॥३॥३३॥ " सिअम्आम्वर्जिते स्यादौ परे एभ्यः स्त्रियां ङीर्वा भवति ॥ कीओ। काओ। कीए । काए । कीसु । कासु । एवं । जीओ। जाओ। Page #82 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [ सू. ८-३-३४ ती । ताओ । इत्यादि ॥ अस्यमामीति किम् । का। जा । सा । कं । 1 ७८ जं । तं । काण | जाण । ताण ॥ ३३ ॥ छाया - हरिद्रयोः ।। ८ । ३ । ३४ ॥ अनयोराप्प्रसङ्गे नाम्नः स्त्रियां डीर्वा भवति || छाही छाया । हलद्दी हलद्दा ॥ ३४ ॥ स्वस्रादेर्डा || ८ | ३ | ३५ ॥ वर्तमानात् डा प्रत्ययो भवति ॥ ससा । नन्दा | L स्वस्रादेः स्त्रियां दुहि । दुहिहिं । दुहिआसु । दुहिआ-सुओ । गउआ ॥ ३५ ॥ न्हस्वोमि ॥८|३।३६ ॥ स्त्रीलिङ्गस्य नाम्नोमि परे ह्रस्वो भवति || मालं । नई | बहुं । हस माणि । हसमार्ण पेच्छ || अमीति किम् । माला | सही । वहू || ३६ || नामन्त्र्यात्समः ॥ ८ ३ | ३७ ॥ - आमन्त्र्यार्थात्परे सौ,सति ' क्लीबे स्वरान्म् से: ' ( ८-३-२५ ) इति यो म् उक्तः स न भवति ॥ हे तण | हे दहि । हे महु ॥ ३७ ॥ ड़ो दीर्घो वा ॥ ८ । ३ । ३८ ॥ - आमन्त्र्यार्थात्परे सौ सति ' अतः सेर्डो: ' ( ३-२ ) इति यो नित्यं --डोः प्रातो यश्च ' अक्कीबे सौ ' ( ३- १९ ) इति इदुतोरकारान्तस्य च प्राप्तो दीर्घः स वा भवति ॥ हे देव हे देवो ॥ हे खमा-समण हे खमाअज्जो || दीर्घः । हे हरी हे हरि । हे गुरू हे गुरु | जाइ - विसुद्धे पहू । हे प्रभो इत्यर्थः । एवं दोण्णि पहू जिअ -लोभे । पक्षे । हे पहु । एषु प्राप्ते विकल्पः ॥ इह त्वप्राप्ते हे गोअमा हे गोअम । हे कासवा हे कासव । रेरे चप्पलया । रेरे निग्धिणया ॥ ३८ ॥ 1 ऋतोद्वा ॥ ८ । ३ । ३९ ॥ ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति ॥ हे पितः । पिअ || हे दातः । हे दाय । पक्षे । हे पिअरं । हे दायार ॥ ३९ ॥ Page #83 -------------------------------------------------------------------------- ________________ सू. ८-३-४४] स्वोपज्ञवृत्तिसहितम् ७९ नाम्न्यरं वा ॥ ८।३।४०।। ऋदन्तस्यामन्त्रणे सौ परे नान्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ॥ हे पितः । हे पिअरं । पक्षे। हे पि ॥ नाम्नीति किम् । हे कर्तः । हे कर्तार ॥ ४० ॥ वाप ए॥८॥३॥४१॥ आमन्त्रणे सौ परे जप एत्वं व भवति ॥ हे माले। हे महिले। अज्जिए। प्रज्जिए । पक्षे । हे माला। इत्यादि ॥ आप इति किम् । हे पिउच्छा । हे माउच्छा ॥ बहुलाधिकारात् क्वचिदोत्वमपि । अम्मो भणामि मणिए ॥ ४१ ॥ ईदृतोर्हस्वः ॥८।३।४२॥ आमन्त्रणे सौ परे ईदूदन्तयोईस्वो भवति ॥ हे नइ ।' हे गामणि । हे समणि । हे वहु। हे खलपु ।। ४२ ॥ विपः ॥८।३।४३॥ - स , किबन्तस्येसूदन्तस्य इस्वो भवंति ॥ गामणिणा । खलपुणा । गामणिणो । खलपुणो ॥ ४३ ॥ ऋतामुदस्यमौसु वा ॥ ८।३। ४४॥ सिअम्औवर्जिते अर्थात् स्यादौ परे ऋदन्तानामुदन्तादेशो वा भवति ॥ जस् । भत्तू । भत्तुणो । भत्तउ। भत्तओ । पक्षे । भत्तारा ॥ शस । भत्तू । भत्तुणो । पक्षे । भत्तारे ॥ टा । भत्तुगा । पक्षे । भत्तारेण ॥ भिस् । भत्तूहिं । पक्षे । भत्तारेहिं । ङसि । भत्तुणो । भत्तुओ। भत्तूउ । भत्तूहि । भत्तूहिन्तो । पक्षे । भत्ताराओ । भत्ताराउ । भत्ताराहि । भत्ताराहिन्तो। भत्तारा । ङस् । भत्तुणो। भत्तुस्स । पक्षे भत्तारस्स । सुप् । भत्तसु । पक्षे भत्तारेसु ॥ बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति जसशस्ङसिङस्सु । पिउणो । जामाउणो । भाउणो ॥ टायाम् । पिउणा ॥ भिसि । पिऊहिं ।। सुपि । पिऊसु । पक्षे । पिअरा । इत्यादि ॥ अस्यमौस्विति किम् । सि । पिआ ॥ अम् । पिअरं । औ। पिअरा ॥१४॥ Page #84 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-३-४५ आरः स्यादौ ॥ ८ । ३ । ४५॥ स्यादौ परे ऋत आर इत्यादेशो भवति ॥ भत्तारो । भत्तारा । भत्तारं । भत्तारे । भत्तारेण । भत्तारोहिं ॥ एवं कस्यादिषदाहार्यम् ॥ लुप्तस्याद्यपेक्षया। भत्तार-विहिरं ॥ ४५ ॥ . आ अरा. मातुः॥ ८ । ३ । ४६ ॥ मातृसम्बन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशो भवतः ॥ माआ । माअरा । माआउ । माआओ । माअराउ । माअराओ । माअं । माअरं । इत्यादि ॥ बाहुलकाज्जनन्यर्थस्य आ देवतार्थस्य तु अरा इत्यादेशः । माआए कुच्छीए । नमो माअराण ॥ ' मातुरिद्वा' (८-१-१३५ ) इतीत्त्वे माईण इति भवति ॥ 'ऋतामुद' (८-३-४४) इत्यादिना उत्त्वे तु माऊए समन्निअं वन्दे इति ॥ स्यादावित्येव । माइदेवो । माइ-गणो ॥ ४६ ॥ नाम्न्यरः ॥ ८।३ । ४७॥ ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो भवति॥ पिअरा। पिअरं । पिअरे । पिअरेण । पिअरेहिं । जामायरा । जामायरं । जामायरे । जामायरेण । जामायरोहिं । भायरा । भायरं । भायरे । भायरेण । भायरेहिं ॥ ४७॥ - आ सौ न वा ॥ ८ । ३। ४८ ॥ ऋदन्तस्य सौ परे आकारो वा भवति ॥ पिआ । जामाया। भाया। कत्ता । पक्षे । पिअरो । जामायरो । भायरो । कत्तारो ॥ ४८ ॥ राज्ञः ॥ ८।३। ४९ ॥ __राज्ञो नलोपेन्त्यस्य आत्वं वा भवति सौ परे ॥ राया। हे राया । पक्षे । आणादेशे । रायाणो ॥ हे राया । हे रायमिति तु शौरसेन्याम् । एवं हे अप्पं । हे अप्प ॥ ४९ ॥ __जस्-शस्-डसि-उसां णो ॥ ८ । ३ । ५०॥ .. राजन्शब्दात्परेषां णो इत्यादेशो वा भवति ।। जस् । रायाणो चिट्ठन्ति । पक्षे । राया॥ शस् । रायाणो पेन्छ । पक्षे। राया । राए ॥ कसि । राइणो Page #85 -------------------------------------------------------------------------- ________________ सू. ८-३-५६ ] स्वोपज्ञवृत्तिसहितम् रण्णो आगओ । पक्षे । रायाओ । रायाउ । रायाहि । रायाहिन्तो। राया॥ ङस् । राइणो रण्णो धणं । पक्षे । रायस्स ॥ ५० ॥ टो णा ॥ ८।३। ५१ ॥ राजन्शब्दात्परस्य टा इत्यस्य णा इत्यादेशो वा भवति ॥राइणा । रण्णा। पक्षे । रायेण कयं ॥ ५१ ॥ इर्जस्य णो–णा-डौ ॥ ८ ॥ ३ । ५२ ॥ राजन्शब्दसंबन्धिनो जकारस्य स्थाने णोणाङिषु परेषु इकारो वा भवति ॥ राइणो चिट्ठन्ति पेच्छ आगओ धणं वा ॥ राइणा कयं । राइम्मि। पक्षे । रायाणो । रण्णो । रायणा । राएण । रायम्मि ॥ ५२ ॥ इणममामा ॥८।३।५३॥ राजनूशब्दसंबन्धिनो जकारस्य अमाम्भ्यां सहितस्य स्थाने इणम् इत्यादेशो वा भवति ॥ राइणं पेच्छ । राइणं धणं । पक्षे । रायं । राईणं॥५३॥ इंद्भिस्भ्यसाम्सुपि ॥८।३। ५४॥ राजनशब्दसम्बन्धिनो जकारस्य भिसादिषु परतो वा ईकारो भवति ॥ भिस् । राईहि ॥ भ्यस् । राईहि । राईहिन्तो राईसुन्तो ॥ आम् । राईणं ।। सुप् । राईसु । पक्षे । रायाणेहि । इत्यादि ॥ ५४ ॥ __ आजस्य टा-ङ-सि उस्सु सणाणोप्वः ॥ ८।३। ५५ ॥ राजन्शब्दसंबन्धिन आज इत्यवयवस्य टाङसिङस्सु णा णो इत्यादेशापन्नेषु परेषु अण् वा भवति ॥ रण्णा राइणा कयं । रण्णो राइणो आग ओ धणं वा ॥ टाङसिङस्स्विति किम् । रायाणो चिद्रन्ति पेच्छ वा ॥ सणाणेष्विति किम् । राएण । रायाओ । रायस्स ॥ ५५॥ पुंस्यन आणो राजवच्च ॥ ८।३।५६ ॥ पुल्लिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति । पक्षे । यथादर्शनं राजवत् कार्यं भवति ॥ आणादेशे च 'अतः सेझैः-(८-३--२) इत्यादयः प्रवर्तन्ते । पक्षे तु 'राज्ञः' 'जस्-शस्-ङसि-ङसांणो' (८-३-५०) 'टोणा' (८-३-२४) 'इणममामा' (८-३-५३) इति प्रवर्तन्ते ।। Page #86 -------------------------------------------------------------------------- ________________ ८२ प्राकृतव्याकरणम् [ सू. ८-३-५७ 1 अप्पाणो | अप्पाणा । अप्पाणं । अप्पाणे | अप्पाणेण । अप्पाणेहि । अप्पाणाओ । अप्पाणासुन्तो । अप्पाणस्स । अप्पाणाण । अप्पाणम्मि । अप्पाणेसु । अप्पाण- कयं । पक्षे । राजवत् । अप्पा | अप्पो । हे अप्पा । हे अप्प | अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ । अप्पणा । अप्पेहिं । अप्पाणो । अप्पाओ । अप्पाउ । अप्पाहि । अप्पाहिन्तो । अप्पा | अप्पासुन्तो ॥ अपणो धणं । अप्पाणं अप्पे | अप्पे | रायाणो । रायाणा । रायाणं । रायाणे । रायाणेण । रायाणेहिं । रायाणाहिन्तो । रायाणस्स । रायाणाणं । रायाणम्मि | रायाणेसु । पक्षे । राया । इत्यादि । एवं जुवाणो । जुवाण - जणो । जुआ || बम्हाणो । बम्हा ॥ अद्धाणो | अद्धा ॥ उक्षन् । उच्छाणो । उच्छा । गावाणो । गावा || पूसाणो । पूसा || तक्खाणो । तक्खा || मुद्धाणो । मुद्धा ॥ श्वन् । साणो । सा || सुकर्मणः पश्य । कम्माणे पेच्छ । निएइ कह सो सुकम्माणे । पश्यति कथं स सुकर्मण इत्यर्थः ॥ पुंसीति किम् । शर्म । सम्मं ॥ ५६ ॥ 1 । आत्मनष्ट णि णइआ || ८|३|५७ || आत्मनः परस्याष्टायाः स्थाने णि णइआ इत्यादेशौ वा भवतः ॥ अप्पणिय पाउसे उवगयम्मि । अप्पणिआ य विअड्डि खाणिआ । अप्पइआ । पक्षे । अप्पाणेण ॥ ५७ ॥ अतः सर्वादेर्डेर्जसः ।। ८ । ३ । ५८ ॥ सर्वादेरदन्तात्परस्य जस: डित् ए इत्यादेशो भवति ॥ सव्वे । अन्ने । जे । ते । के । एक्के । कयरे । इयरे । एए ॥ अत इति किम् । सव्वाओ रिद्धीओ || जस इति किम् । सव्वस्स ॥ ५८ ॥ 1 1 ङेः हिंस-म्भि-त्थाः ॥ ८ । ३ । ५९ ॥ सर्वादेरकारात्मरस्य ङे: स्थाने स्सि म्मि त्थ एते आदेशा भवन्ति ॥ सव्व 1 सि । सव्वम्मि । सव्वत्थ || अन्नस्सि | अन्नम्भ | अन्नत्थ || एवं सर्वव ॥ अत इत्येव । अमुम्म ॥ ५९ ॥ Page #87 -------------------------------------------------------------------------- ________________ सू. ८-३-६४ ] स्वोपज्ञवृत्तिसहितम् नवानिदमे दो हिं ॥ ८|३|६० ॥ इदम्-एतद्वर्जितात्सर्वादेरदन्तात्परस्य डेर्हिमादेशो वा भवति ॥ सव्वहिं । अन्नहिं । कहिं । जहिं । तहिं ॥ बहुलाधिकारात् किंयत्तद्भयः स्त्रियामपि । काहिं । जाहिं । ताहिं ॥ बाहुलकादेव 'किंयत्तदोस्यमामि' (८-३-३३) इति ङीर्नास्ति ॥ पक्षे । सव्वस्सि । सव्वम्मि । सव्वत्थ । इत्यादि ॥ स्त्रियां तु पक्षे । काए । कीए । जाए। जीए। ताए। तीए ॥ इदमेतद्वर्जनं किम् । इमस्सि । एअस्सि ॥ ६० ॥ 1 ८३ आमो डेसिं ॥ ८ । ३ । ६१ ॥ सव्वेोसें । 1 सर्वादेरकारान्तात्परस्यामो डेसिमित्यादेशो वा भवति ॥ अन्नेसिं । अवरेसिं । इमेसिं । एएसिं । जेसिं । तेसिं । केसिं । पक्षे | सव्वाण | अन्नाण । अवराण । इमाण । एआण । जाण । ताण । काण || बाहुलकात् स्त्रियामपि । सर्वासाम् । सव्वेसिं ॥ एवम् अन्नोसें । तासं ॥ ६१ ॥ किंतयां डासः ॥ ८ । ३ । ६२ ।। किंतद्भयां परस्यामः स्थाने डास इत्यादेशो वा भवति ॥ कास । तास । पक्षे । केसिं । तेसिं ॥ ६२ ॥ किंयत्तद्भयो सः ॥ ८ । ३ । ६३ ॥ एभ्यः परस्य ङस: स्थाने डास इत्यादेशो वा भवति । ' इस स्स: ' ( ३- १० ) इत्यस्यापवादः । पक्षे सोपि भवति ॥ कास । कस्स । जास । जस्स । तास । तस्स ॥ बहुलाधिकारात् किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा । कस्या धनम् । कास धणं ॥ तस्या धनम् । तास धणं । पक्षे । काए । ताए ॥ ६३ ॥ ईन्द्रयः स्सा से || ८ | ३ ॥ ६४ ॥ किमादिभ्य ईदन्तेभ्यः परस्य सः स्थाने स्सा से इत्यादेशौ वा भवतः । 'टा-छस् - डेरदादिदेद्वा तु उसे ' ( ८-३-२९) इत्यस्यापवादः । प्रक्षे अदादोषि || किस्सा | कीसे । कीअ । कीआ । कीइ । कीए | जिस्सा + Page #88 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-३-६५ जीसे । जअि । जीआ । जीइ । जीए ॥ तिस्सां । तीसे । तीअ तीआ । तीइ । तीए ॥ ६४ ॥ हेर्डाहे डाला इआ काले ॥ ८ । ३ । ६५ ॥ किंयत्तद्भ्यः कालेभिधेये डे: स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति । हिंसिम्मित्थानामपवादः । पक्षे तेपि भवन्ति । काहे । काला । कइआ ॥ जाहे । जाला । जइआ ॥ ताहे । ताला । तइआ॥ ताला जाअन्ति गुणा जाला ते सहिअएहिं घेप्पन्ति । । पक्षे । कहिं । कस्सिं । कम्मि । कत्थ ॥ ६५ ॥ __ ॥ ८॥३॥६६॥ किंयत्तद्भयः परस्य डसेः स्थाने म्हा इत्यादेशो वा भवति ॥ कम्हा । जम्हा । तम्हा । पक्षे । काओ । जाओ । ताओ ॥ ६६ ॥ तदो डोः॥ ८॥३॥६७॥ तदः परस्य ङसे? इत्यादेशो वा भवति ॥ तो । तम्हा ॥ ६७ ॥ . किमो डिणो-डीसौ ॥ ८॥३॥६८ ॥ किमः परस्य ङसेडिणो डीस इत्यादेशौ वा भवतः ॥ किणो । कीस । कम्हा ॥ ६८॥ - इदमेतत्किं यत्तद्भयष्टो डिणा ।। ८।३।६९ ॥ • एभ्यः सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणा इत्यादेशो वा भवति ॥ इमिणा । इमेण ॥ एदिणा । एदेण ॥ किणा । केण ॥ जिणा । जेण ॥ तिणा । तेण ॥ ६९॥ तदो णः स्यादौ क्वचित् ॥ ८।३।७० ॥ तदः स्थाने स्यादौ परे ण आदेशो भवति क्वचित् लक्ष्यानुसारेण ।। णं पेच्छ । तं पश्येत्यर्थः ॥ सोअइ अ णं रहुवई । तमित्यर्थः ॥ स्त्रियामपि । हत्थुन्नामिअ-मुही णं तिअडा । तां त्रिजटेत्यर्थः ॥ णेण . मणि तेन भणितमित्यर्थः ॥ तो गेण कर-अल-द्विआ। तेनेत्यर्थः ॥ भाणिअंच Page #89 -------------------------------------------------------------------------- ________________ सू. ८-३-७७] स्वोपज्ञवृत्तिसहितम् णाए । तयेत्यर्थः ॥ जेहिं कयं । तैः कृतमित्यर्थः ॥ णाहिं कयं । ताभिः कृतमित्यर्थः ॥ ७० ॥ किमः कस्त्र-तसोश्च ॥ ८।३।७१ ॥ किमः को भवति स्यादौ तसोश्च परयोः ॥ को । के। कं । के । केण ॥ त्र । कत्थ ॥ तस् । कओ । कत्तो । कदो ॥ ७१ ॥ इदम इमः ॥ ८॥३७२ ।। इदमः स्यादौ परे इम आदेशो भवति ॥ इमो । इमे । इमं । इमे । इमेण ॥ स्त्रियांमपि । इमा ॥ ७२ ॥ पु-स्त्रियोर्न वायमिमिआ सौ ॥ ८॥३।७३ ॥ इदम्शब्दस्य सौ परे अयमिति पुल्लिङ्गे इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः ॥ अहवायं कय-कज्जो । इमिआ वाणिअ-धूआ । पक्षे । इमो । इमा ॥ ७३ ॥ सिं-स्सयोरत् ॥ ८।३।७४ ॥ इदमः स्सि स्स इत्येतयोः परयोरद् भवति वा ॥ अस्सि । अस्स । पक्षे । इमादेशोपि । इमस्सिं । इमस्स ॥ बहुलाधिकारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः एषु आभिरित्यर्थः ॥ ७४ ॥ डेर्मेन हः ॥ ८॥३।७५ ॥ इदमः कृतेमादेशात् परस्य : स्थाने मेन सह ह आदेशो वा भवति । इह । पक्षे । इमस्सि । इमम्मि ॥ ७५ ॥ न त्थः ।।८।३।७६ ॥ इदमः परस्य 'डेः स्सि-म्मि-त्थाः' ( ३-५९ ) इति प्राप्तः त्यो न भवति ॥ इह । इमस्सिं । इमम्मि ॥ ७६ ॥ णोम्-शस्टा-भिसि ॥ ८।३७७॥ इदमः स्थाने अम्शस्टाभिस्सु परेषु ण आदेशो वा भवति ॥ णं पेच्छ । णे पेच्छ । णेण । जेहिं कयं । पक्षे । इमं । इमे । इमेण । इमेहि ॥७७॥ Page #90 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-३-७८ अमेणम् ॥ ८॥३॥७८ ॥ इदमोमा सहितस्य स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥ ७८ ॥ . क्लीबे स्यमेदमिणमो च ॥ ८३७९ ॥ नपुंसकलिङ्गे वर्तमानस्येदमः म्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठइ पेच्छ वा ॥ ७९ ॥ किमः किं ॥ ८॥३॥८॥ ___किमः क्लीबे वर्तमानस्य स्यम्भ्यां सह किं भवति ॥ किं कुलं तुह । किं किं ते पडिहाइ ।।८० ॥ वेद-तदेतदो ङसाम्भ्यां से-सिमौ ॥ ८ । ३ । ८१ ॥ । इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से, सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुणा । अस्य शीलं गुणा वेत्यर्थः ॥ सिं उच्छाहो । एषाम् उत्साह इत्यर्थः ॥ तद् । से सीलं । तस्य तस्या वेत्यर्थः ॥ सिं गुणा । तेषां तासां वेत्यर्थः । एतत् । से अहि। एतस्याहितमित्यर्थः ॥ सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्यर्थः । पक्षे । इमस्स । इमेसिं । इमाण ॥ तस्स । तेसिं । ताण ।। एअस्स। एए । एआण । इदंतदोरामापि सेआदेशं कश्चिदिच्छति ॥ ८१ ॥ वैतदो उसस्तो ताहे ॥ ८ । ३ । ८२ ॥ एतदः परस्य ङसेः स्थाने तो ताहे इत्येतावादेशौ वा भवतः ॥ एत्तो। एत्ताहे । पक्षे । एआओ । एआउ । एआहि । एआहिन्तो । एआ।।८२॥ त्थे च तस्य लुक् ॥ ८।३। ८३ ॥ एतदस्त्थे परे चकारात् तो ताहे इत्येतयोश्च परयोस्तस्य लुग् भवति । एत्थ । एत्तो । एत्ताहे ॥ ८३ ॥ ___एरदीतौ म्मौ वा ।। ८ । ३। ८४ ॥ एतद एकारस्य ङ्यादेशे म्मौ परे अदीतौ वा भवतः ॥ अयम्मि । । ईयम्मि । पक्षे । एअम्मि ।। ८४ ॥ Page #91 -------------------------------------------------------------------------- ________________ सू. ८-३-८९] स्वोपत्रवृत्तिसहितम् वैसेणमिणमो सिना ॥ ८ । ३ । ८५ ।। एतदः सिना सह एस इणम् इणमो इत्यादेशा वा भवन्ति ॥ सव्वस्स वि एस गई ॥ सव्वाण वि पत्थिवाण एस मही ।। एस सहाओ चित्र ससहरस्स ॥ एस सिरं । इणं । इणमो । पक्षे । एअं । एसा । एसो ॥ ८५ ॥ तदश्च तः सोक्लीवे ॥ ८।३। ८६ ॥ तद एतदश्च तकारस्य सौ परे अक्लीबे सो भवति ॥ सो पुरिसो । सा महिला । एसो पिओ। एसा मुद्धा ॥ सावित्येव । ते एए धन्ना । ताओ एआओ महिलाओ॥ अक्लीव इति किम् । तं एअं वणं ॥ ८६ ॥ वादसो दस्य होनोदाम् ॥ ८।३। ८७॥ अदसो दकारस्य सौ परे ह आदेशो वा भवति तस्मिंश्च कृते 'अतः से?' (८-३-२) इत्योत्वं 'शेषं संस्कृतवत्' (८-४-४४८ ) इत्यतिदेशाद् 'आत्' (हे०-२-४१८) इत्याप् 'क्लीवे स्वरान्म् सेः' (८-३-२५) इति मश्च न भवति ॥ अह पुरिसो। अह महिला । अह वणं । अह मोहो परगुण-लहुअयाइ । अह णे हिअएण हसइ मारुय-तणओ । असावस्मान् हसतीत्यर्थः । अह कमल-मुही । पक्षे । उत्तरेण मुरादेशः । अमू पुरिसो । अमू महिला । अमुं वणं ॥ ८७ ।। मुः स्यादौ ॥ ८॥३॥८८ ॥ ___ अदसो दस्य स्यादौ परे मुरादेशो भवति ॥ अमू पुरिसो । अमुणो पुरिसा । अमुं वणं । अमूई वणाई । अमूणि वणाणि । अमू माला । अमूउ अमूओ मालाओ । अमुणा । अमूहि ॥ ङसि । अमूओ । अमूउ । अमूहिन्तो ॥ भ्यस् । अमूहिन्तो । अमूसुन्तो ॥ ङस् । अमुणो । अमुस्स। आम् । अमूण ॥ ङि । अमुम्मि ॥ सुप् । अमूसु ।। ८८ ॥ म्भावयेऔ वा ॥ ८।३। ८९॥ • अदसोन्त्यव्यञ्जनलुकि दकासन्तस्य स्थाने ड्यादेशे म्मौ परतः अय इअ इत्यादेशौ वा भवतः ॥ अयम्मि । इअम्मि ! पक्षे । अमुम्म ॥८९॥ Page #92 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-३-९० युष्मदस्तं तुं तुवं तुह तुमं सिना ॥ ८।३।९०॥ युष्मदः सिना सह तं तुं तुवं तुह तुम इत्येते पञ्चादेशा भवन्ति ॥ तं तुं तुवं तुह तुमं दिह्रो ॥ ९० ॥ भे तुम्भे तुज्झ तुम्ह तुम्हे उय्हे जस . ८।३। ९१॥ युष्मदो जसा सह भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे इत्येते षडादेशा भवन्ति ॥ भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे चिट्ठह । 'भो म्हज्झौ वा' (३-१०४ ) इति वचनात् तुम्हे । तुज्झे । एवं चाष्टरूप्यम् ॥ ९१ ॥ तं तुं तुमं तुवं तुह तुमे तुए अमा ॥ ८।३। ९२॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥ तं तुं तुमं तुवं तुह तुमे तुए वन्दामि ॥ ९२ ॥ वो तुज्झ तुब्भे तुम्हे उय्हे भे शसा ॥ ८ । ३ । ९३ ॥ युष्मदः शसा सह एते षडादेशा भवन्ति ॥ वो तुज्झ तुब्भे । 'ब्भो म्हज्झौ वा' इति वचनात् तुम्हे तुज्झे तुम्हे उरहे भे पेच्छामि ॥ ९३ ॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ टा ॥८। ३ । ९४॥ ___ युष्मदष्टा इत्यनेन सह एते एकादशादेशा भवान्त ॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ जम्पिअं ॥ ९४ ॥ भे तुब्भेहिं उज्झेहिं उम्हेहिं तुम्हेहिं उव्हेहिं भिसा ॥ ८ । ३ । ९५ ॥ · युष्मदो भिसा सह एते षडादशा भवन्ति ॥ भे। तुब्मेहिं । 'भो म्हज्झौ वा' इति वचनात् तुम्हहिं तुज्झेहिं उज्झेहिं उन्हेहिं तुम्हहिं उव्हेहिं भुत्तं । एवं चाष्टरूप्यम् ॥ ९५ ॥ तइ-तुव-तुम-तुह-तुब्भा ङसौ ॥ ८।३ । ९६ ॥ युष्मदो डसौ पञ्चम्येकवचने परत एते पञ्चादेशा भवन्ति । ङसेस्तु त्तोदोदुहिहिन्तोलुको यथाप्राप्तमेव ॥ तइत्तो । तुवत्तो । तुमत्तो । तुहत्तो । तुब्भत्तो । 'भो म्हज्झौ वा' इति वचनात् तुझत्तो । तुज्झत्तो॥ एवं दोदुहिहिन्तोलुक्ष्वप्युदाहार्यम् ॥ तत्तो इति तु त्वत्त इत्यस्य वलोपे सति ॥ ९६ ॥ Page #93 -------------------------------------------------------------------------- ________________ सू. ८-३-१० स्वोषज्ञवृत्तिसहितम् तुम्ह तुब्भ तहिन्तो उसिना ॥ ८ । ३ । ९७॥ युष्मदो उसिना सहितस्य एते त्रय आदेशा भवन्ति ॥ तुम्ह तुब्भ तहिन्तो आगओ । 'ब्भो म्हज्झौ वा ' इति वचनात् तुझ । तुज्झ । एवं च पञ्च रूपाणि ॥ ९७॥ तुब्भ-तुम्होरहोम्हा भ्यसि ॥ ८।३ । ९८॥ युष्मदो भ्यसि परत एते चत्वार आदेशा भवन्ति ॥ भ्यसस्तु यथाप्राप्तमेव ॥ तब्भत्तो । तुम्हत्तो । उहत्तो । उह्मत्तो 'ब्भोम्हज्झौवा' इति वचनात् तुम्हत्तो । तुज्झत्तो ॥ एवं दोदुहिहिन्तोष्वप्युदाहार्यम् ॥ ९८ ॥ तइ-तु-ते-तुम्हं-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ ए-तुब्भोभोव्हा ङसा ।। ८ । ३ । ९९ ॥ युष्मदो डसा षष्ठयेकवचनेन सहितस्य एते अष्टादशादेशा भवन्ति । तइ । तु । ते । तुम्हें । तुह । तुहं । तुव । तुम । तुमे । तुमो । तुमाइ । दि । दे। इ । ए । तुब्भ । उब्भ । उयह धणं ॥ 'भो म्ह-ज्झौवा' इति वचनात् तुम्ह । तुज्झ । उम्ह । उज्झ । एवं च द्वाविंशती रूपाणि ॥९९॥ तु वो भे तुब्भ तुब्भं तुब्माण तुवाण तुमाण तुहाण उम्हाण आमा ॥ ८।३।१००॥ युष्मद आमा सहितस्य एते दशादेशा भवन्ति ॥ तु । वो । भे। तुब्भ । तुब्भं । तुब्माण । तुवाण । तुमाण । तुहाण । उम्हाण । 'क्त्वास्यादर्ण-स्त्रो (८-१-२७) इत्यनुस्वारे तुब्भाणं । तुवाणं । तुमाणं । तुहाणं । उम्हाणं ॥ 'भो म्ह--ज्झौ वा' इति वचनात् तुम्ह । तुज्झ । तुम्हें । तुझं । तुम्हाण । तुम्हाणं । तुज्झाण । तुज्झाणं धणं । एवं च त्रयोविंशती रूपाणि ॥ १०० ॥ तुमे तुमए तुमाइ तइ तए ङिना ॥ ८।३।१०१॥ • युप्मदो ङिना सप्तम्येकवचनेन सहितस्य एते पञ्चादेशा भवन्ति ॥ तुमे तुमए तुमाइ तइ तए ठिअं ॥ १०१ ॥ Page #94 -------------------------------------------------------------------------- ________________ ९० प्राकृतव्याकरणम् तु तुव - तुम - तुह - तुब्भा ङौ || ८|३|१०२ || युष्मदो ङौ परत एते पञ्चादेशा भवन्ति । ङेस्तु यथाप्राप्तमेव । तुम्मि । तुवम्भि । तुमम्मि । तुहम्मि । तुब्भम्मि । 'भो म्ह ज्झौवा' इति वचनात् तुम्हम | तुज्झमि । इत्यादि ॥ १०२ ॥ सुपि ॥ ८।३।१०३ ॥ युष्मदः सुपि परतः तु-तुव- तुम - तुह-तुमा भवन्ति ॥ सु । वे । तुमेसु । तुहेसु । तुब्भेसु ॥ 'भो म्ह-- ज्झौ वा' इति वचनात् तुम्हेसु । तुज्झेसु ॥ केचित्तु सुप्येत्वविकल्पमिच्छन्ति । तन्मते तुवसु । तुमसु । सु । तुब्भसु । तुम्हसु । तुज्झसु ॥ तुब्भस्यात्वमपीच्छत्यन्यः । तुभासु | तुम्हासु । तुज्झासु ॥ १०३ ॥ [ सू. ८-३-१०२ ब्भो म्ह - ज्झौ वा ॥ ८ । ३ । १०४ ॥ युष्मदादेशेषु यो द्विरुक्तो भस्तस्य म्ह ज्झ इत्येतावादेशौ वा भवतः ॥ पक्षे स एवास्ते । तथैव चोदाहृतम् ॥ १०४ ॥ 1 अस्मदो म अम्म अहि है अहं अहयं सिना || ८|३ | १०५ ॥ अस्मदः सिना सह एते षडादेशा भवन्ति ॥ अज्ज म्मि हासिआ मामि ते ॥ उन्नम न अम्मि कुविआ । अम्हि करेमि । जेण हं विद्धा । किं पम्हुम्म अहं । अहयं कय-पणामो ॥ १०५ ॥ अह अम् अहो मो वयं भे जसा || ८ | ३ | १०६ ॥ अस्मदो जसा सह एते षडादेशा भवन्ति || अम्ह अम्हे अम्हो मो वयं भणामो ॥ १०६ ॥ मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा || ८ | ३ । १०७ ॥ अस्मदोमा सह एते दशादेशा भवन्ति ॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं पेच्छ ॥ १०७ ॥ अम्हे अम्ह अम्हणे शसा ।। ८ । ३ । १०८ ॥ अस्मदः शसा सह एते चत्वार आदेशा भवन्ति || अम्हे अम्हो अम्ह पेच्छ ॥ १०८ ॥ Page #95 -------------------------------------------------------------------------- ________________ सू. ८- ३- ११५ ] स्वोपज्ञवृत्तिसहितम् ९१ मि मे ममं मम ममाइ मइ मए मयाइ णे टा ||८ । ३ । १०९ ॥ अस्मदष्टा सह एते नवादेशा भवन्ति ॥ मि मे ममं ममए ममाइ मइ मए मयाइ णे कयं ।। १०९ ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ।। ८ । ३ । ११० ।। अस्मदो भिसा सह एते पञ्चादेशा भवन्ति || अम्हे अम्हा म्ह अम्हे णे कयं ॥ ११० ॥ म - मम - मह - मज्झा ङसौ ।। ८ । ३ । १११ ॥ अस्मदो सौ पञ्चम्येकवचने परत एते चत्वार आदेशा भवन्ति । डसेस्तु यथाप्राप्तमेव ॥ मत्तो ममत्तो महत्तो मज्झत्तो आगओ ॥ मत्तो इति तु मत्त इत्यस्य || एवं दो -दु-हि- हिन्तो - लक्ष्वप्युदाहार्यम् ॥ १११ ॥ ममाम् भ्यसि ।। ८ । ३ । ११२ ॥ यथा अस्मदो भ्यसि परतो मम अम्ह इत्यादेशौ भवतः । भ्यसस्तु प्राप्तम् || ममत्तो । अम्हत्तो । ममाहिन्तो । अम्हाहिन्तो । ममासुन्तो । अम्हासुन्तो । ममेसुन्तो । अम्हेसुन्तो ॥ ११२ ॥ मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं ङसा ||८ । ३ । ११३ ॥ अस्मदो ङा षष्ठयेकवचनेन सहितस्य एते नवादेशा भवन्ति || मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं धणं ॥ ११३ ॥ णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा ।। ८ । २ । ११४ ॥ अस्मद आमा सहितस्य एते एकादशादेशा भवन्ति ॥ णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाणं धणं || ' क्त्वास्यादेर्ण स्वोर्वा' (८-१-२७) इत्यनुस्वारे । अम्हाणं । ममाणं । महाणं । मज्झाणं । एवं च पञ्चदश रूपाणि ॥ ११४ ॥ मि मइ ममाइ मए मे ङिना || ८ | ३ | ११५ ॥ अस्मदो ङिना सहितस्य एते पञ्चादेशा भवन्ति ॥ मि मइ ममाइ मए म ठि ।। ११५ ॥ Page #96 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-३-११६ . अम्ह-मम-मह-मज्झा ॥ ८।३।११६ ॥ अस्मदो ङौ परत एते चत्वार आदेशा भवन्ति । डेस्तु यथाप्राप्तम् ॥ अम्हम्मि ममम्मि मह म्मि मज्झम्मि ठिअं ॥ ११६ ॥ सुपि ॥ ८।३।११७॥ - अस्मदः सुपि परे अम्हादयश्चत्वार आदेशा भवन्ति ॥ अम्हेसु । ममेसु । महेसु मज्झेसु । एत्वविकल्पमते तु । अम्हसु । ममसु । महसु । मज्झसु ॥ अम्हस्यात्वमपीच्छत्यन्यः । अम्हासु ॥ ११७॥ त्रेस्ती तृतीयादौ ॥ ८।३ । ११८ ॥ त्रेः स्थाने ती इत्यादेशो भवति तृतीयादौ ॥ तीहिं कयं । तीहिन्तो आगओ । तिण्हं धणं । तीसु ठिअं ॥ ११८॥ द्वेर्दो वे ॥ ८।३।११९ ॥ द्विशब्दस्य तृतीयादौ दो वे इत्यादेशौ भवतः ॥ दोहि वेहि कयं । 'दोहिन्तो वेहिन्तो आगओ । दोण्हं वेण्हं धणं । दोसु वेसु ठिअं ॥११९॥ दुवे दोणि वेण्णि च जस्-शसा ॥ ८।३ । १२० ॥ जस्-शस्भ्यां सहितस्य द्वेः स्थाने दुवे दोण्णिा वेण्णि इत्येते दो वे इत्येतौ च आदेशा भवन्ति । दुवे दोण्णि वेण्णि दो वे ठिआ पेच्छ वा । 'व्हस्वः संयोगे' (८-१-८४) इति ह्रस्वत्वे दुण्णि विण्णि ॥ १२० ॥ स्तिण्णिः ॥ ८।३। १२१॥ जस्-शस्भ्यां सहितस्य त्रेः स्थाने तिण्णि इत्यादेशो भवति ॥ तिण्णि ठिआ पेच्छ वा ॥ १२१ ॥ चतुरश्चत्तारो चउरो चत्तारि ॥ ८।३ । १२२॥ चतुरशब्दस्य जस्-शस्भ्यां सह चत्तारो चउरो चत्तारि इत्येते आदेशा भवन्ति ॥ चत्तारो । चउरो । चत्तारि चिट्ठन्ति पेच्छ वा ॥ १२२ ॥ संख्याया आमो ग्रह हं ॥ ८।३।१२३॥ . संख्याशब्दात्परस्यामो ह हं. इत्यादेशौ भवतः ॥ दोण्ह । तिण्ह । चउण्ह । पञ्चण्ह । छण्ह । सत्तण्ह । अट्ठण्ह ॥ एवं दोण्हं । तिण्हं । Page #97 -------------------------------------------------------------------------- ________________ सू. ८-३-१२४ ] स्वोपज्ञवृत्तिसहितम् ९३ चउण्हं । पंचण्हं छण्हं । सत्तण्हं । अहं । नवहं दसहं । पण्णरसहं दिवसाणं । अट्ठारसहं समण - साहसीणं ॥ कतीनाम् । इहं ॥ बहुलाधिकाराद् विंशत्यादेर्न भवति ॥ १२३ ॥ शेषेदन्तवत् ॥ ८ । ३ । १२४ ॥ उपयुक्तादन्यः शेषस्तत्र स्यादिविधिरदन्तवदतिदिश्यते । येष्वाकाराद्यन्तेषु पूर्व कार्याणि नोक्तानि तेषु 'जस् - शसोलुक्' ( ८- ३-४ ) इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्तीत्यर्थः ।। तत्र 'जस्शसोलुक्' इत्येतत्कार्यातिदेशः । माला गिरी गुरू सही बहू रेहन्ति पच्छ वा ॥ 'अमोस्य' (८-३-५) इत्येतत्कार्यातिदेशः । गिरिं गुरुं सहिं बहुं गामणिं खलपुं पेच्छ ।। ‘टा-आमोर्णः' (८-३-६) इत्येतत्कार्यातिदेशः । हाहाण कयं । मालाण गिरीण गुरूण सहीण वहूण धणं । टायास्तु । 'टाणा ' (८-३-२४ ) ॥ ‘टा-ङस्-डेरदादिदेद्वा तु ङसेः' (८-३-२९) इति विधिरुक्तः ॥ 'भिसो हि हि हिं' (८-३-७) इत्येतत्कार्यातिदेशः । मालाहि गिरीहि गुरूहि सही हि वहूहि कयं । एवं सानुनासिकानुस्वारयोरपि ।। ' ङसेस् तो-दो - हि - हिन्तो-लुकः ' ( ८-३–८ ) इत्येतत्कार्यातिदेशः । मालाओ । मालाउ । मालाहिन्तो ॥ बुद्धीओ | बुद्धीउ । बुद्धी हितो || घेओ । घेणूउ । घेणूहिन्तो आगओ । हलुकौ तु प्रतिषेत्स्येते (८-३–१२७, १२६. ) ' भ्यस् तो दो दु हि हिन्तो सुन्तो' ( ८- ३ - ९ ) इत्येतत्कार्यातिदेशः । मालाहिन्तो । मालासुन्तो । हिस्तु निषेत्स्यते ( ८-३-१२७ ) । एवं गिरीहिन्तो । इत्यादि || 'ङसः स्सः " ( ८-३ - १० ) इत्येतत्कार्यातिदेशः । गिरिस्स । गुरुस्स । दहिस्स | महुस्स ॥ स्त्रियां तु ' टा - ङस् - डे : ० ( ८-३ - २९ ) इत्याद्युक्तम् ॥ 'डे म्मि डे : ' ( ८-३ - ११ ) इत्येतत्कार्यातिदेशः । गिरिम्मि । गुरुम् । हम्म । महुम्म । डेस्तु निषेत्स्यते ( ८-३ - १२८ ) । स्त्रियां तु 'टा- ङस् - ङ: ० - डे : ० ' ( ८-३-२९ ) इत्याद्युक्तम् ॥ ' जस्-शस् - ङसि - तो- दो- द्वामि दीर्घः ' ( ८-३ - १२ ) इत्येतकार्यातिदेशः । गिरी गुरू " Page #98 -------------------------------------------------------------------------- ________________ ९४ प्राकृतव्याकरणम् [ सू. ८-३-१२५ चिट्ठन्ति । गिरीओ गुरूओ आगओ । गिरीण गुरूण धणं || 'भ्यसि वा ' (८-३-१३) इत्येतत्कार्यातिदेशो न प्रवर्तते 'इदुतो दीर्घः' (८-३-१६) इति नित्यं विधानात् ॥ ' टाण - शस्येत् ' ( ८-३-१४) 'भिरभ्यस्सुपि ' (८-३-१५) इत्येतत्कार्यातिदेशस्तु निषेत्स्यते (८-३- १२९)॥१२४॥ न दीर्घे णो ॥ ८ । ३ । १२५ ।। इदुदन्तयोरर्थाज्जस्-शस्ङस्यादेशे णो इत्यस्मिन् परतो दीर्घो न भवति ।। अग्गिणो । वाउणो ।। णो इति किम् । अग्गी । अग्गीओ ॥ १२५ ॥ ङसेर्लुक् ।। ८ । ३ । १२६ ।। I आकारान्तादिभ्योदन्तवत्प्राप्तो सेर्लुग् न भवति || मालत्तो । मालाओ । मालाउ । मालाहिन्तो आगओ ।। एवं अग्गीओ । वाऊओ । इत्यादि ॥ १२६॥ भ्यसश्व हिः ।। ८ । ३ ॥ १२७ ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो भ्यसो ङसेच हिर्न भवति || मालाहिन्तो । मालासुन्तो । एवं अग्गीहिन्तो । इत्यादि || मालाओ । मालाउ । मालाहिन्तो ॥ एवम् अग्गीओ । इत्यादि ॥ १२७ ॥ डेर्डेः ।। ८ । ३ । १२८ ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो डेर्डे न भवति ॥ अग्गिमि । वाउम्मि । दहम्म । महुमि ॥ १२८ ॥ एत् ।। ८ । ३ ।। १२९ ।। आकारान्तादीनामर्थात् टाशभिस्भ्यस्सुप्सु परतोदन्तवद् एवं न भवति || हाहाण कयं ॥ मालाओ पेच्छ || मालाहि कयं ॥ मालाहिन्तो । तो आग || मालासु ठिअं ॥ एवं अग्गिणो । वाउणो । इत्यादि ॥ १२९ ॥ । ३ । १३० ॥ द्विवचनस्य बहुवचनम् ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति ॥ दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिन्तो । दोसुन्तो । दो । हत्था । पाया । श्रणया । नयणा ॥ १३० ॥ Page #99 -------------------------------------------------------------------------- ________________ सू. ८-३-१३६ ] स्वोपज्ञवृत्तिसहितम् ९५ चतुर्थ्याः षष्ठी ॥ ८ । ३ । १३१ ॥ चतुर्थ्या: स्थाने षष्ठी भवति || मुणिस्स | मुणीण देइ || नमो देवरस | देवा ॥ १३१ ॥ । ३ । १३२ ॥ तादर्वा ॥ तादर्थ्यविहितस्य ङेश्चतुर्थ्येकवचनस्य स्थाने षष्ठी वा भवति || देवस्स देवाय । देवार्थमित्यर्थः ॥ ङेरिति किम् । देवाण ॥ १३२ ॥ 1 1 वधाड्डाइव वा ।। ८ । ३ । १३३ ॥ वधशब्दात्परस्य तादर्थ्यङेर्डिद् आइः षष्ठी च वा भवति ॥ बहाई वहस्स वहाय । वधार्थमित्यर्थः ॥ १३३ ॥ क्वचिद् द्वितीयादेः || ८ | ३ | १३४ ॥ द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीमा रस्स वन्दे । तिस्सा मुहस्स भरिमों । अत्र द्वितीयायाः षष्ठी ॥ धणस्य लो | धनेन लब्ध इत्यर्थः । चिरस्स मुक्का । चिरेण मुक्तेत्यर्थः । तेसिमेअमणाइण्णं । तैरेतदनाचरितम् । अत्र तृतीयायाः ॥ चोरस्स बी । चोराहिभतीत्यर्थः । इअराई जाण लहुअख्खराई पायन्तिमिल्ल - सहिआण । पादान्तेन सहितेभ्य इतराणीति । अत्र पञ्चम्याः ॥ पिट्ठीए केस - भारो | अत्र - सप्तम्याः ॥ १३४ ॥ द्वितीया - तृतीययोः सप्तमी ।। ८ । ३ । १३५ ॥ द्वितीयतृतीययोः स्थाने क्वचित् सप्तमी भवति || गामे वसामि । नयरे न जामि । अत्र द्वितीयायाः || मइ वेविरीए मलिआई || तिसु तेसु अलंकिआ पुहवी । अत्र तृतीयायाः ॥ १३५ ॥ पञ्चम्यास्तृतीया च ॥ ८ । ३ । १३६ ।। पञ्चम्याः स्थाने क्वचित् तृतीयासप्तम्यौ भवतः ॥ चोरेण बीहइ । चोराद्वितीत्यर्थः ॥ अन्तेउरे रमिउमागओ राया । अन्तःपुराद् रन्त्वागत इत्यर्थः ॥ १३६ ॥ Page #100 -------------------------------------------------------------------------- ________________ ९६ प्राकृतव्याकरणम् [सू. ८-३-१३७ सप्तम्या द्वितीया ॥ ८।३ । १३७॥ • सप्तम्याः स्थाने क्वचिद द्वितीया भवति ॥ विज्जुज्जोयं भरइ रत्तिं ॥ आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले । तस्मिन् समये इत्यर्थः ॥ प्रथमाया अपि द्वितीया दृश्यते । चउवीसं पि जिणवरा । चतुर्विंशतिरपि जिनवरा इत्यर्थः ॥ १३७ ॥ क्यडोर्यलुक् ॥ ८।३। १३८ ॥ क्यडन्तस्य-क्यक्षन्तस्य वा सम्बन्धिनो यस्य लुग् भवति ॥ गरुआइ । गरुआअइ । अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः ॥ क्यङ् । दमदमाइ । दमदमाअ६ ॥ लोहिआइ । लोहिआअइ ॥ १३८ ॥ त्यादीनामाद्यत्रयस्याद्यस्येचेचौ ॥ ८ । ३ । १३९ ॥ त्यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबन्धिनः प्रथमत्रयस्य यदाद्ययं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः ॥ हसइ । हसए । वेवइ । वेवए । चकारौ ' इचेचः' (८-४-३१८ ) इत्यत्र विशेषणार्थों ॥ १३९॥ द्वितीयस्य सि से ॥ ८ । ३ । १४० ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य सम्बन्धिन आद्यवचनस्य स्थाने सि से इत्येतावादेशौ भवतः ॥ हससि । हससे । वेवसि । वेवसे ॥ १४० ॥ तृतीयस्य मिः ॥ ८।३। १४१ ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वचनस्य स्थाने मिरादेशो भवति ॥ हसामि । वेवामि ॥ बहुलाधिकाराद् मिवेः स्थानीयस्य मेरिकारलोपश्च ॥ बहु-जाणय रूसिउं सक्कं । शक्नोमीत्यर्थः ॥ न मरं । न म्रिये इत्यर्थः ॥ १४१ ॥ बहुष्वाद्यस्य न्ति न्ते इरे ॥ ८ । ३ । १४२ ॥ त्यादीनां परस्मैपदानामात्मनेपदानामाद्यत्रयसम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति ॥ हसन्ति । वेवन्ति । हसि Page #101 -------------------------------------------------------------------------- ________________ सू. ८-३-१४७] स्वोपज्ञवृत्तिसहितम् जन्ति । रमिज्जन्ति । मज्जन्ते खे मेहा ॥ बीहन्ते रक्खसाणं च ॥ उप्पजन्ते कइ-हिअय-सायरे कव्व-रयणाई ॥ दोण्णि वि न पहुप्पिरे बाहू । न प्रभवत इत्यर्थः ॥ विच्छुहिरे । विक्षुभ्यन्तीत्यर्थः ॥ क्वचिद् रे एकत्वेपि । सूसइरे गाम-चिक्खल्लो । शुप्यतीत्यर्थः ॥ १४२ ॥ मध्यमस्येत्था-हचौ ॥ ८ । ३ । १४३ ॥ त्यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्या हच् इत्येतावादेशौ भवतः ॥ हसित्था । हसह । वेवित्था । वेचह ॥ बाहुलकादित्थान्यत्रापि । यद्यत्ते रोचते । जं जं ते रोइत्था । हच् इति चकारः 'इह-हचोर्हस्य' (८-४-२६८) इत्यत्र विशेषणार्थः ॥१४३॥ तृतीयस्य मो-मु-माः॥ ८ । ३। १४४ ॥ ___ त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य सम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ॥ हसामो । हसामु । हसाम । तुवरामो । तुवरामु । तुवराम ॥ १४४ ॥ __ अत एवैच से ॥ ८।३। १४५ ॥ त्यादेः स्थाने यौ एच् से इत्येतावादेशावुक्तौ तावकारान्तादेव भवतो नान्यस्मात् ॥ हसए । हससे ॥ तुवरए । तुवरसे ॥ करए । करसे ॥ अत इति किम् । ठाइ । ठासि ॥ वसुआइ । वसुआसि ॥ होइ । होसि । एवकारोकारान्ताद् एच से एव भवत इति विपरीतावधारणनिषेधार्थः । तेनाकारान्ताद् इच् सि इत्येतावपि सिद्धौ ॥ हसइ । हससि ॥ वेवइ । वेवसि ॥ १४५ ॥ सिनास्तेः सिः॥ ८।३। १४६॥ सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति ॥ निट्ठरो जं सि॥ सिनेति किम् । सेआदेशे सति अस्थि तुमं ॥ १४६ ॥ मि-मो-मैहि-म्हो-म्हा वा ।। ८।३। १४७॥ अस्तेर्धातोः स्थाने मि मो म इत्यादेशैः सह यथासंख्यं म्हि म्हो म्ह इत्यादेशा वा भवन्ति ॥ एस म्हि । एषोस्मीत्यर्थः ॥ गय म्हो । गय म्ह । Page #102 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [ सू. ८-३-१४७ मुकारस्याग्रहणादप्रयोग एवं तस्येत्यवसीयते । पक्षे अस्थि अहं । अस्थि अहो || अथ अम्हो ॥ ननु च सिद्धावस्थायां 'पक्ष्म-श्म-ष्म - स्म - म्हां म्हः' ( ८-२-७४ ) इत्यनेन म्हादेशे हो इति सिध्यति । सत्यम् । किं तु विभक्ति विधौ प्रायः साध्यमानावस्थाङ्गीक्रियते । अन्यथा वच्छेण । वच्छेसु । सव्वे । जे । ते । के इत्याद्यर्थं सूत्राण्यनारम्भणीयानि स्युः ॥ १४७ ॥ अस्थिस्त्यादिना ।। ८ । ३ । १४८ ॥ 1 1 1 अस्तेः स्थाने त्यादिभिः सह अस्थि इत्यादेशो भवति || अस्थि सो । अत्थि ते । अस्थि तुमं । अस्थि तुम्हे । अस्थि अहं । अस्थि अम्हे ॥ १४८ ॥ रदेदावावे || ८ | ३ | १४९ ॥ णेः स्थाने अत् एत् आव आवे एते चत्वार आदेशा भवन्ति ॥ दरिसई । कारे । करावइ । करावे || हासे । हसाव | हसावेइ || उवसामेइ । उवसमावइ । उवसमावेई || बहुलाधिकारात् क्वचिदेन्नास्ति । जाणावेइ || क्वचिद् आवे नास्ति । पाएइ । भावे ॥ १४९ ॥ ९८ गुरव ।। ८ । ३ । १५० ।। 1 गुर्वादेर्णेः स्थाने अवि इत्यादेशो वा भवति || शोषितम् । सोसविअं । सोसिअं || तोषितम् । तोसविअं । तोसिअं ॥ १५० ॥ 1 1 मेराडो वा ॥ ८ । ३ । १५१ ।। भ्रमेः परस्य णेराड आदेशो वा भवति ॥ भमाडइ | भाडे | पक्षे | भामेइ । भमावइ । भमावेइ ॥ १५१ ॥ लुगावी क्त-भाव- कर्मसु ।। ८ । ३ । १५२ ॥ णेः स्थाने लुक् आवि इत्यादेशौ भवतः क्ते भावकर्मविहिते च प्रत्यये परतः ॥ कारिअं कराविअं ॥ हासिअं । हसाविअं ॥ खामिअं । खमाविअं || भावकर्मणोः । कारीआइ । करावीअइ । कारिज्जइ । कराविज्जइ । हासीअइ | हसावीअइ । हासिज्जइ । हसाविज्जइ ॥ १५२ ॥ अदेछुक्यादेरत आः || ८ | ३ । १५३ ।। देल्लोपेषु कृतेषु आदेरकारस्य आ भवति ॥ अति । पाडइ | मारइ || Page #103 -------------------------------------------------------------------------- ________________ सू. ८-३-१५७ ] स्वोपज्ञवृत्तिसहितम् ९९ एति । कारेइ । खामेइ || लुकि । कारिअं । खामिअं । कारीआइ । ख़ामीअइ । कारिज्जइ । खामिज्जइ । अदेलुकीति किम् । कराविअं । करावी अइ | कराविज्जइ || आदेरिति किम् । संगामेइ । इह व्यवहितस्य मा भूत् ॥ कारिअं । इहान्त्यस्य मा भूत् । अत इति किम् | दूसेइ ॥ केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति । कारावेइ । हासाविओ जो सामलीए ॥ १५३ ॥ मौवा || ८ | ३ | १५४ ॥ अ आ इति वर्तते । अदन्ताद्धातो परे अत आत्वं वा भवति ॥ सामि । समि || जाणामि । जाणमि । लिहामि लिहमि || अत इत्येव । होमि ॥ १५४ ॥ इच्च मो- मु- मे वा ॥ ८ । ३ । १५५ ॥ अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्वं चकाराद् आत्वं च वा भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम | पक्षे | भंणमो । भणमु । भणम || 'वर्तमाना - पञ्चमी - शतृषु वा' ( ८-३-१५८ ) इत्येत्वे तु भणेमो । भणेमु । भणेम ॥ अत इत्येव । ठामो । होमो ॥ १५५ ॥ क्ते ।। ८ । ३ । १५६ 1 ते परतत इत्त्वं भवति ॥ हसिअं । पढिअं नविअं । हासिअं । घाढिअं || गयं नयमित्यादि तु सिद्धावस्थापेक्षणात् । अत इत्येव । झायं । लुअं । हूअं ॥ १५६ ॥ एच्च क्त्वा तुम्-तव्य - - भविष्यत्सु ॥ ८ । ३ । १५७ ॥ क्त्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारश्चकारादिकारश्च भवति ।। क्त्वा । हसेऊण । हसिऊण || तुम् : तव्य । हसेअव्वं । हसिअव्वं ॥ भविष्यत् । हसेहि इत्येव । काऊ ॥ १५७ ॥ I हसेउं । हसिउं ॥ हसिहिइ || अत Page #104 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-३-१५८ वर्तमाना-पञ्चमी-शतृषु वा ॥ ८ । ३ । १५८॥ वर्तमानापञ्चमीशतृषु परत अकारम्य स्थाने एकारो वा भवति ॥ वर्तमाना । हसेइ हसइ । हसेम हसिम । हसेमु हसिनु ॥ पञ्चमी । हसेउ हसउ । सुणेउ सुणउ ॥ शतृ । हसेन्तो हसन्तो ॥ क्वचिन्न भवति । जयइ॥ क्वचिदात्वमपि । सुणाउ ॥ १५८ ॥ जा-जे ॥ ८।३ । १५९ ॥ · जा ज्ज इत्यादेशयोः परयोरकारस्य एकारो भवति ॥ हसेज्जा । हसेज ॥ अत इत्येव । होज्जा । होज ॥ १५९ ॥ ईअ-इजो क्यस्य ॥ ८।३ । १६०॥ चिजिप्रभृतीनां भावकर्मविधि वक्ष्यामः । येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्प्रातस्य क्यस्य स्थाने ईअ इज इत्येतावादेशौ भवतः ॥ हसीअइ। हसिज्जइ । हसीअन्तो । हसिज्जन्तो । हसीअमाणो । हसिज्जमाणो । पढीअइ । पढिज्जइ । होईअइ । होइज्जइ ॥ बहुलाधिकारात् क्वचित् क्योपि विकल्पेन भवति । मए नवेज्ज मए नविज्जेज्ज । तेण लहेज्ज । तेण लहिज्जेज्ज । तेण अच्छेज्ज । तेण अच्छिज्जेज्ज । तेण अच्छीअइ ॥१६०॥ ____ दृशि-वचेर्डीस-डुच्चं ॥ ८ । ३ । १६१ ॥ दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस डुच्च इत्यादेशौ भवतः। ईअइज्जापवादः ॥ दीस: वुच्चइ ॥ १६१ ॥ सी ही हीअ भूतार्थस्य ॥ ८।३।१६२॥ भूतेथे विहितोद्यतन्यादिः प्रत्ययो भूतार्थः तस्य स्थाने सी ही हीअ इत्यादेशा भवन्ति ।। उत्तरत्र व्यञ्जनादीअविधानात् स्वरान्तादेवायं विधिः ॥ कासी । काही । काहीअ । अकार्षीत् । अकरोत् । चकार वेत्यर्थः । एवं ठासी । ठाही । ठाहीअ ॥ आर्षे । देविन्दो इणमब्बवी इत्यादी सिद्धावस्थाश्रयणात् ह्यस्त्यन्याः प्रयोगः ॥ १६२ ॥ ___व्यञ्जनादीः ॥ ८ । ३ । १६३ ॥ व्यञ्जनाद्धातोः परस्य भूतार्थस्याद्यतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति॥ Page #105 -------------------------------------------------------------------------- ________________ सू. ८–३–१६९ ] स्वोपज्ञवृत्तिसहितम् १०१ हुवीअ । अभूत् । अभवत् । बभूवेत्यर्थः ॥ एवं अच्छीअ । आसिष्ट । आस्त । आसांचक्रे वा ॥ गेण्हीअ । अग्रहीत् । अगृण्हात् । जग्राह वा ॥ १६३ ॥ तेनास्तेरास्यसी || ८ | ३ । १६४ ॥ अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि अहेसि इत्यादेशौ भवतः ॥ आसि सो तुम अहं वा । जे आसि । ये आसन्नित्यर्थः । एवं अहेसि ॥ १६४॥ ज्जात्सप्तम्या इव ।। ८ । ३ । १६५ ।। सप्तम्यादेशात् ज्जात्पर इव प्रयोक्तव्यः ॥ भवेत् । होज्जइ । होज्ज ॥ १६५ ॥ भविष्यति हिरादिः ॥ ८ । ३ । १६६ ॥ भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिर्हिः प्रयोक्तव्यः ॥ होहि । भविष्यति भविता वेत्यर्थः ॥ एवं होहिन्ति । होहिसि । होहित्था । हसिहि । काहि ॥ १६६॥ मि - मो- मु- मेस्सा हा न वा ।। ८ । ३ । १६७ ॥ भविष्यत्यर्थे मिमोमुमेषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा -इत्येतौ वा प्रयोक्तव्यौ । हेरपवादौ ॥ पक्षे हिरपि ॥ होस्सामि होहामि । होस्सामो होहामो । होस्सामु होहामु । होस्साम होहा || पक्षे | होहिमि । होहिमो । होहिमु । होहिम || क्वचित्तु हा न भवति । हसिस्सामो । -हसिहिमो ॥ १६७ ॥ I मो - मु-मानां हिस्सा हित्था ।। ८ । ३ । १६८ ।। धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतौ वा प्रयोक्तव्यौ || होहिस्सा । होहित्था । हसिहिस्सा । हसिहित्था । पक्षे । होहो । होस्समो । होहामो । इत्यादि ॥ १६८ ॥ मेः स्सं । ८ । ३ । १६९ ॥ धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ॥ होस्सं । हसिस्सं । कित्तइस्सं । पक्षे । होहिमि । होस्सामि । होहामि । कित्तइहिमि ॥ १६९ ॥ Page #106 -------------------------------------------------------------------------- ________________ १०२ प्राकृतव्याकरणम् [सू. ८-३-१७० कृ-दो हैं ॥ ८।३।१७० ॥ करोतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हं वा प्रयोक्तव्यः॥ काहं । दाहं । करिष्यामि दास्यामीत्यर्थः ॥ पक्षे । काहिमि । दाहिमि । इत्यादि ॥ १७० ॥ श्रु-गमि-रुदि-विदि-दृशि- मुचि-वचि-छिदि-भिदि-भुजां सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं।। ८।३।१७१॥ वादीनां धातनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते ॥ सोच्छं । श्रोष्यामि ॥ गच्छं । गमिष्यामि ॥ संगच्छं । संगंस्ये ।। रोच्छं । रोदिष्यामि ॥ विद ज्ञाने । वेच्छं । वेदिष्यामि ॥ दच्छं द्रक्ष्यामि ॥ मोच्छं । मोक्ष्यामि । वोच्छं । वक्ष्यामि ॥ छेच्छं । छेत्स्यामि ॥ भेच्छं। भेत्स्यामि ॥ भोच्छं । भोक्ष्ये ॥ १७१ ॥ सोच्छादय इजादिषु हिलुक् च वा ॥ ८॥३॥१७२ ॥ वादीनां स्थाने इजादिषु भविष्यदादेशेषु यथासंख्यं सोच्छादयो भवन्ति । ते एवादेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः । हिलुक् च का भवति ॥ सोच्छिइ । पक्षे । सोच्छिहिइ । एवं सोच्छिन्ति । सोच्छिहिन्ति । सोच्छिसि । सोच्छिहिसि । सोच्छित्था । सोच्छिहित्था । सोच्छिह । सोच्छिहिह । सोच्छिमि । सोच्छिहिमि । सोच्छिस्सामि । सोच्छिहामि । सोच्छिस्सं । सोच्छं । सोच्छिमो । सोच्छिहिमो । सोच्छिस्सामो । सोच्छिहामो । सोच्छिहिस्सा । सोच्छिहित्था । एवं मुमयोरपि । गच्छिइ । गच्छिहिइ । गच्छिन्ति । गच्छिहिन्ति । गच्छिसि । गच्छिहिसि । गच्छित्था । गच्छिहित्था । गच्छिह । गच्छिहिह । गच्छिमि । गच्छिहिमि । गच्छिस्सामि । गच्छिहामि । गच्छिस्सं । गच्छं । गच्छिमो । गच्छिहिमो। गच्छिस्सामो । गच्छिहामो । गच्छिहिस्सा । गच्छिहित्था । एवं मुमयोरपि ॥ एवं रुदादीनामप्युदाहार्यम् ॥ १७२ ।। __ दुसु मु विध्यादिष्वेकस्मिंस्त्रयाणाम् ॥८।३।१७३ ।। विध्यादिष्वर्थेषत्पन्नानामेकत्वेर्थे वर्तमानानां त्रयाणामपि त्रिकाणां स्थाने Page #107 -------------------------------------------------------------------------- ________________ सू. ८-३-१७८ ] स्वोपज्ञवृत्तिसहितम् यथासंख्यं दु सु मु इत्येते आदेशा भवन्ति ॥ हसउ सा । हससु तुमं । हसामु अहं ॥ पेच्छउ । पेच्छसु । पेच्छामु ॥ दकारोच्चारणं भाषान्तरार्थम् ॥ १७३ ॥ सोहिर्वा ॥ ८ ॥३॥ १७४ ॥ पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति ॥ देहि देसु ॥१७४॥ अत इजस्विजहीजे-लुको वा ॥ ८॥३।१७५ ॥ अकारात्परस्य सोः इज्जसु इज्जहि इज्जे इत्येते लुक् च आदेशा वा भवन्ति ॥ हसेज्जसु । हसेज्जहि । हसेज्जे । हस । पक्षे । हससु ॥ अत इति किम् । होसु । ठाहि ॥ १७५ ॥ बहुषु न्तु ह मो ॥ ८॥३॥१७६ ॥ विध्यादिषूत्पन्नानां बहुप्वर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु ह मो इत्येते आदेशा भवन्ति ॥ न्तु । हसन्तु । हसन्तु हसेयुर्वा ॥ ह । हसह । हसत । हसेत वा ॥ मो। हसामो । हसाम । हसेम वा ॥ एवं तुवरन्तु । तुवरह । तुवरामो ॥ १७६॥ वर्तमाना-भविष्यन्त्योश्च ज ज्जा वा ॥ ८।३।१७७ ॥ वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज्ज ज्जा इत्येतावादेशौ वा भवतः ॥ पक्षे यथाप्राप्तम् ॥ वर्तमाना। हसेज्ज । हसेज्जा । पढेज्ज । पढेज्जा । सुणेज्ज । सुणेज्जा ॥ पक्षे । पढिहिइ ॥ विध्यादिषु । हसेज्ज । हसिज्जा । हसतु । हसेवा इत्यर्थः । पक्षे । हसउ ॥ एवं सर्वत्र । यथा तृतीयत्रये । अइवाएज्जा । अइवायावेज्जा । न समणुजाणामि । न समणुजाणेज्जा वा ॥ अन्ये त्वन्यासामपीच्छन्ति । होज्ज । भवति । भवेत् । भवतु । अभवत् । अभूत् । बभूव । भूयात् । भविता । भविष्यति । अभविष्यद्वेत्यर्थः ॥ १७७ ॥ मध्ये च स्वरान्ताद्वा ॥ ८।३ । १७८ ॥ स्वरान्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये चकारात्प्रत्ययानां च स्थाने ज्ज ज्जा इत्येतौ वा भवतः वर्तमानाभविष्यन्त्योर्विघ्यादिषु च ॥ वर्तमाना । होज्जइ । Page #108 -------------------------------------------------------------------------- ________________ १०४ प्राकृतव्याकरणम् [सू. ८-३-१७८ , होजाइ । होज्ज । होज्जा । पक्षे । होइ ॥ एवं होज्जसि । होज्ज । होज्जा । होसि । इत्यादि । भविष्यन्ती । होज्जहिइ । होज्जाहिइ । होज्ज । होज्जा । पक्षे । होहिइ ॥ एवं होज्जहिसि । होज्जाहिसि । होज्ज । होज्जा । होहिसि । होज्जहिमि । होज्जाहिमि । होज्जस्सामि । होज्जहामि । होज्जस्सं । होज्ज । होज्जा । इत्यादि ॥ विध्यादिषु । होज्जउ । होज्जाउ । होज्ज । होज्जा । भवतु भवेद्वेत्यर्थः । पक्षे । होउ । स्वरान्तादिति किम् । हसेज्ज । हसेज्जा । तुवरेज्ज । तुवरेज्जा ॥१७८॥ क्रियातिपत्तेः ॥ ८ । ३ । १७९ ॥ क्रियातिपत्तेः स्थाने ज्जज्जावादेशौ भवतः ॥ होज्ज । होज्जा । अभविष्यदित्यर्थः । जइ होज्ज वण्णणिज्जो ॥ १७९ ॥ न्त-माणौ ।।८।३।१८०॥ - क्रियातिपत्तेः स्थाने न्तमाणौ आदेशौ भवतः ॥ होन्तो । होमाणो । अभविष्यदित्यर्थः ॥ हरिण-ट्ठाणे हरिणङ्क जइ सि हरिणाहिवं निवेसन्तो । न सहन्तो चिअ तो राहुपरिहवं से जिअन्तस्स ॥१८०॥ . शत्रानशः॥ ८।३। १८१ ॥ शतृआनश् इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशौ भवतः ॥ शतृ । हसन्तो हसमाणो ॥ आनश् । वेवन्तो वेवमाणो ॥ १८१ ॥ ई च स्त्रियाम् ॥ ८।३। १८२ ॥ . स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् न्तमाणौ च भवन्ति । हसई । हसन्ती । हसमाणी । वेवई । वेवन्ती । वेवमाणी ॥ १८२ ॥ .. इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु शासनवृत्तों अष्टमस्याध्यायस्य तृतीयः पादः ॥ ऊवं स्वर्गनिकेतनादपि तले पातालमूलादपि । त्वत्कीर्तिर्धमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलैस्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः ॥ १॥ . . . . . . . .सर्वविदे नमः ॥ Page #109 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिसहितम् अहं ॥ इदितो ।। ८ । ४ । १॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति चेदितव्यम् । तत्रैव चोदाहरिप्यते ॥ १ ॥ सू, ८-४-६ ] १०५ कथेर्वज्जर-पज्जरोप्पाल- पिसुण- सङ्घ बोल्ल - चव- जम्पसीस-साहाः || ८|४|२|| कथेर्धातोर्वज्जरादयो दशादेशा वा भवन्ति ॥ वज्जरइ । पज्जरइ । उप्पालइ । पिसुणइ । सङ्घइ । बोल्लइ । चवइ । जम्पइ । सीसइ | साहइ || उब्बुक्कइ इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । पक्षे । कहइ ॥ एते चान्यैर्देशीषु पठिता अपि अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्ता. मिति ॥ तथा च । वज्जरिओ कथितः । वज्जरिऊण कथयित्वा । वज्जरणं कथनम् । वज्र्जरन्तो कथयन् । वज्जरिअव्वं कथयितव्यमिति रूपसहस्राणि सिध्यन्ति । संस्कृतधातुवच्च प्रत्ययलोपागमादिविधिः ॥ २ ॥ दुःखे णिव्वरः ।। ८ । ४ । ३॥ दुःखविषयस्य कथेर्णिव्वर इत्यादेशो वा भवति ॥ णिव्वर | दुःखं कथयतीत्यर्थः ॥ ३ ॥ जुगुप्सेर्झण- दुगुच्छ - दुगुञ्छाः ॥ ८ । ४ । ४ ॥ जुगुप्सेरेते त्रय आदेशा वा भवन्ति ॥ झुणइ । दुगुच्छइ । दुगुञ्छइ । पक्षे । जुगुच्छइ || गलोपे । दुउच्छइ । दुउञ्छइ । जुउच्छइ ॥ ४ ॥ बुभुक्षि- वीज्योर्णीरव - वोज्जौ || ८|४|५|| बुभुक्षेराचारविवन्तस्य च वीजेर्यथासंख्यमेतावादेशौ वा fieas | बहुक्ख । वोज्जइ । वीजइ ॥ ५ ॥ भवतः ॥ या - गोर्झा - गौ || ८|४|६ ॥ अनयोर्यथासंख्यं झां गा इत्यादेशौ भवतः ॥ झाइ । झाअइ । 'णिज्झाइ । णिज्झाअइ । निपूर्वो दर्शनार्थः । गाइ । गायइ | झाणं । गाणं ।। ६ ।। Page #110 -------------------------------------------------------------------------- ________________ सू. ८-४-२५] स्वोपज्ञवृत्तिसहितम् १०७ उढिओ । पट्ठाविओ । उट्ठाविओ । थक्कइ । चिट्ठइ । चिट्ठिऊण । निरप्पड़ बहुलाधिकारात् क्वचिन्न भवति । थिअं । थाणं । पत्थिओ । उत्थिओ थाऊण ॥१६॥ उदष्ठ-कुक्कुरौ ॥८।४।१७॥ उदः परस्य तिष्ठतेः ठ कुक्कुर इत्यादेशौ भवतः ॥ उट्टइ। उक्कुक्कुरइ ॥१७॥ ___ म्लेर्वा-पव्वायौ ॥८।४।१८॥ म्लायतेर्वा पव्वाय इत्यादेशौ वा भवतः ॥ वाइ। पव्वायइ । मिलाइ॥१८॥ निर्मो निम्माण-निम्मवौ ॥८।४।१९।। निर्वस्य मिमीतरेतावादेशौ भवतः ॥ निम्माणइ । निम्मवइ ॥१९॥ क्षेणिज्झरो वा ॥८।४।२०॥ क्षयतेणिज्झर इत्यादेशो वा भवति ॥ णिज्झरइ । पक्षे । झिज्जइ ॥२०॥ __ छदेणैर्णम-नूम-सन्नुम-ढक्कौम्बाल-पव्वालाः ॥८।४।२१॥ छदेर्ण्यन्तस्य एते षडादेशा वा भवन्ति ॥ णुमइ । नूमइ । णत्वे णूमई । सन्नुमइ । ढक्कइ । ओम्वालइ । पव्वालइ । छायइ ॥ २१ ॥ नित्रिपत्योर्णिहोडः ॥८।४।२२॥ निवृगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति ॥ णिहोडइ पक्षे । निवारेइ । पाडेइ ॥ २२ ॥ दृङो दुमः ॥८॥४॥२३॥ दूडो ण्यन्तस्य दूम इत्यादेशो भवति ॥ दूमेइ मज्झ हिअयं ॥ २३ ॥ धवलेर्दुमः ॥८।४।२४॥ धवलयतेय॑न्तस्य दुमादेशो वा भवति ॥ दुमइ । धवलइ ॥ 'स्वराणस्वरा' (बहुलम् ) (८-४-२३८ ) इति दीर्घत्वमपि । दूमिअं । धवलित!! मित्यर्थः ॥ २४ ॥ - तुलेरोहामः॥ ८।४।। तुलेर्ण्यन्तस्य ओहाम इत्यादेशो वा भवति ॥ ओहामइ । तुलइ ॥२५॥ Page #111 -------------------------------------------------------------------------- ________________ १०८ प्राकृतव्याकरणम् [सू. ८-४-२६ - विरिचरोलुण्डोल्लुण्ड-पल्हत्थाः ॥ ८ । ४ । २६ ॥ 1. विरचयतेर्ण्यन्तस्य ओलुण्डादयस्त्रय आदेशा वा भवन्ति ॥ ओलुण्डइ । उल्लण्डइ । पल्हत्थइ । विरेअइ ॥ २६ ॥ तडेराहोड-विहोडौ ॥ ८ । ४ । २७॥ तडेर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ आहोडइ । विहोडइ । पक्षे । ताडेइ ॥ २७ ॥ मिश्रे-साल-मेलवौ ॥ ८ । ४ । २८ ॥ ' मिश्रयतेर्ण्यन्तस्य वीसाल मेलव इत्यादेशौ वा भवतः ॥ वीसालइ । मेलवइ । मिस्सइ ॥ २८ ॥ उलेगुण्ठः ॥ ८।४ । २९ ॥ उध्दूलेर्ण्यन्तस्य गुण्ठ इत्यादेशो वा भवति ॥ गुण्ठइ । पक्षे । उथूलेइ ॥ २९॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ ८ । ४ । ३०॥ भ्रमयतेर्ण्यन्तस्य तालिअण्ट तमाड इत्यादेशौ वा भवतः ॥ तालिअण्टइ। तमाडइ । भामेइ । भमाडे । भमावेइ ॥ ३० ॥ नशेर्विउड-नासव-हारव-विप्पगाल- पलावाः॥ ८। ४ । ३१॥ नशेर्ण्यन्तस्य एते पञ्चादेशा वा भवन्ति ॥ विउडइ । नासवइ । हारवइ । विप्पगालइ । पलावइ । पक्षे । नासइ ॥ ३१ ॥ दृशेर्दाव-दंस-दक्खवाः ॥ ८ । ४ । ३२॥ . दृशेर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ।। दावइ । दसइ । दक्खवइ । दरिसइ ॥ ३२॥ उद्धटेरुग्गः ॥८।४ । ३३ ॥ : उत्पूर्वस्य घटेर्ण्यन्तस्य उम्ग इत्यादेशो वा भवति ॥ उग्गइ । उग्घाडइ ।। ३३ ॥ स्पृहः सिहः॥ ८।४ । ३४ ॥ । 'स्पृहो ण्यन्तस्य सिह इत्यादेशो भवति । सिहइ ॥ ३४ ॥ Page #112 -------------------------------------------------------------------------- ________________ सू. ८-४-४३] स्वोपज्ञवृत्तिसहितम् संभावेरासङ्घः ॥ ८ । ४ । ३५॥ संभावयतेरासघ इत्यादेशो वा भवति ॥ आसड्घइ । संभावइ ॥ ३५॥ उन्नमेरुत्थमोल्लाल-गुलुगुञ्छोप्पेलाः ॥ ८ । ४ । ३६ ॥ उत्पूर्वस्य नमेर्णन्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थड्घइ । उल्लालइ । गुलुगुञ्छइ । उप्पेलइ । उन्नावइ ॥ ३६ ।। प्रस्थापेः पट्टव पेण्डवौ ।। ८ । ४ । ३७ ॥ प्रपूर्वस्य तिष्ठतेर्ण्यन्तस्य पट्ठव पेण्डव इत्यादेशौ वा भवतः ॥ पट्ठवइ । पेण्डवइ । पढावइ ॥ ३७॥ विज्ञपेर्वोक्काबुक्कौ ॥ ८ । ४ । ३८ ॥ विपूर्वस्य जानातेय॑न्तस्य वोक्क अवुक्क इत्यादेशौ वा भवतः ॥ वोक्कइ । अवुक्कइ.'। विण्णवइ ॥ ३८ ॥ अरल्लिव-चच्चुप्प-पणामाः ॥ ८ । ४ । ३९ ॥ अर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥ अल्लिवइ । चच्चुप्पइ । पणामइ । पक्षे । अप्पेइ ॥ ३९ ॥ ___ यापेर्जवः ॥ ८।४ । ४० ॥ यातेर्ण्यन्तस्य जव इत्यादेशो वा भवति ॥ जवइ जावेइ ॥ ४० ॥ प्लावेरोम्वाल-पव्वालौ ।। ८ । ४ । ४१ ॥ प्लवर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ ओम्वालइ । पव्वालइ । पावेइ ॥ ४१ ॥ विकोशेः पक्खोडः॥ ८।४। ४२ ॥ विकोशयतेर्नामधातोर्ण्यन्तस्य पक्खोड इत्यादेशो वा भवति ॥ पक्खोडइ । विकोसई ॥ ४२ ॥ ___ रोमन्थे रोग्गाल-वग्गोलौ ॥ ८ । ४ । ४३ ॥ रोमन्थे मधातोर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ ओग्गालइ । वग्गोलइ । रोमन्थइ ॥ ४३ ॥ Page #113 -------------------------------------------------------------------------- ________________ ११० प्राकृतव्याकरणम् कमेर्णिहुवः || ८ | ४ । ४४ ॥ कमेः स्वार्थण्यन्तस्य णिहुव इत्यादेशो वा भवति ॥ णिहुवइ । -कामेइ ॥ ४४ ॥ [ सू. ८-४-४४ प्रकाशेर्णुव्वः ॥ ८ । ४ । ४५ ॥ प्रकाशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ ||४५ || कम्पेर्विच्छोलः ॥ ८ । ४ । ४६ ॥ कम्पेर्ण्यन्तस्य विच्छोल इत्यादेशो वा भवति ॥ विच्छइ । - कम्पेइ ॥ ४६ ॥ आरोपेर्वलः ।। ८ । ४ । ४७ ॥ आरुहेर्ण्यन्तस्य वल इत्यादेशो वा भवति || वलइ | आरोवेइ || ४७॥ दोले रङ्खोलः ।। ८ । ४। ४८॥ दुलेः स्वार्थे ण्यन्तस्य रङ्खोल इत्यादेशो वा भवति ॥ रङ्खोलइ । दोलइ ॥ ४८ ॥ रञ्जेरावः ।। ८ । ४ । ४९ ॥ रञ्जेर्ण्यन्तस्य राव इत्यादेशो वा भवति || रावेइ । रञ्जेइ ॥ ४९ ॥ घटेः परिवाडः || ८ |४|५० ॥ घटेर्ण्यन्तस्य परिवाड इत्यादेशो वा भवति । परिवाडेइ | घडेइ ॥५०॥ वेष्टेः परिआलः || ८ । ४ । ५१ ॥ वेष्टेर्ण्यन्तस्य परिआल इत्यादेशो वा भवति || परिआलेइ | वेढेइ ||५ |५१॥ क्रियः किणो वेस्तु के च ॥ ८ ।४।५२ ॥ 1 णेरिति निवृत्तम् । क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः क्वेश्चकारात्किणश्च भवति ।। किणइ । विक्केइ | विक्किणइ || ५२॥ भयो भा - बीहौ || ८ |४|५३ ॥ बिभेतेरेतावादेशौ भवतः ॥ भाइ । भाइअं । बीहइ | बीहिअं || बहुलाधिकाराद् भीओ || ५३ ॥ आलीडोली || ८ | ४ । ५४ ॥ आलीयतेः अल्ली इत्यादेशो भवति || अल्लिया । अल्लीणो ॥ ५४ ॥ Page #114 -------------------------------------------------------------------------- ________________ सू. ८-४-६३] स्वोपज्ञवृत्तिसहितम् १११ निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ--लुक्क-लिक्क-ल्हिक्काः ॥८।४।५५॥ निलीङ एते षडादेशा वा भवन्ति ।। णिलीअइ । णिलुक्कइ । णिरिग्घइ । लुक्कड़ । लिक्कइ । ल्हिक्कइ । निलिज्जइ ॥ ५५ ॥ विलीडेर्विरा ॥ ८।४ । ५६ ॥ विलीडेर्विरा इत्यादेशो वा भवति ॥ विराइ । विलिज्जइ ॥ ५६ ॥ ___ रुते रुञ्ज--रुण्टौ ।।८।४ । ५७ ॥ रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टइ । रवइ ॥ ५७ ॥ श्रूटेहणः ॥ ८।४। ५८॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ ॥ ५८ ॥ धूगेधुवः ॥ ८।४। ५९॥ धुनोतेधुंव इत्यादेशो वा भवति ॥ धुवइ । धुणइ ॥ ५९॥ भुवे)--हुव--हवाः ॥ ८ । ४।६०॥ भुवो धातोर्हो हुव हव इत्येते आदेशा वा भवन्ति ॥ होइ । होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति ॥ पक्षे । भवइ । परिहीण-विहवो । भविडं । पभवइ । परिभवइ । संभवइ ॥ क्वचिदन्यदपि । उन्मुअइ । भत्तं ॥ ६० ॥ अविति हुः ॥ ८।४ । ६१ ॥ विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा भवति ॥ हुन्ति । भवन् । हुन्तो । भवितीति किम् । होइ ॥ ६१ ॥ पृथक्--स्पष्टे णिव्वडः ॥ ८।४।६२ ॥ पृथक्भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडइ । पृथक् स्पष्टो वा भवतीत्यर्थः ॥ ६२ ॥ प्रभौ हुप्पो वा ॥ ८ । ४ । ६३ ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ॥ प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गे चिअ न पहुप्पइ । पक्षे । पभवेइ ॥६३॥ Page #115 -------------------------------------------------------------------------- ________________ ११२ प्राकृतव्याकरणम् [ सू. ८-४-६४ क्ते ॥ ८।४।६४ ॥ भुवः क्तप्रत्यये हूरादेशो भवति ॥ हूअं । अणुहूअं । पहूअं ॥ ६४ ॥ : कुणः || ८ |४| ६५ ॥ कृगेः कृगः कुण इत्यादेशो भवति || कुण | करइ || ६५ ॥ कागेक्षिते णिआरः ।। ८ ।४।६६ ॥ काणेक्षितविषयस्य कृगो णिआर इत्यादेशो वा भवति ॥ णिआरइ । काणेक्षितं करोति ॥ ६६ ॥ निष्टम्भावष्टम्भे णिद्रुह--संदाणं ।। ८ ।४।६७ ।। निष्टम्भविषयस्यावष्टम्भविषयस्य च कृगो यथासंख्यं णिद्रुह संदाण इत्यादेशौ वा भवतः ॥ हि । निष्टम्भं करोति । संदाइ । अवष्टम्भं करोति ॥ ६७ ॥ श्रमे वावः ।। ८ । ४ ॥ ६८ ॥ श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति ॥ वावम्फइ । श्रमं करोति ॥६८ ॥ मन्यु नौष्ठमालिन्ये णिव्वोलः ||८|४|६९ ॥ मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कृगो णिव्वोल इत्यादेशो वा भवति || णिव्वोलइ । मन्युना ओष्ठं मलिनं करोति ॥ ६९ ॥ शैथिल्य-लम्बने पयल्लः || ८|४|७०|| शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पयल्लइ । शिथिलीभवति लम्बते वा ॥ ७० ॥ निष्पताच्छोटे णीलुञ्छः ॥८|४|७१ ॥ निप्पतनविषयस्य आच्छोटनविषयस्य च कृगो णीञ् इत्यादेशो भवति वा ।। णीलुञ्छइ । निष्पतति । आच्छोटयति वा ॥ ७१ ॥ अरे कम्मः || ८ | ४|७२॥ क्षुरविषयस्य कृगः कम्म इत्यादेशो वा भवति ॥ कम्मइ । क्षुरं करोतीत्यर्थः ॥ ७२ ॥ Page #116 -------------------------------------------------------------------------- ________________ ११३ सू. ८-४-८२] स्वोपज्ञवृत्तिसहितम् चाटौ गुललः ॥८।४।७३॥ चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति ॥ गुललइ । चाटु करोतीत्यर्थः ॥ ७३ ॥ स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः॥ ८।४।७४॥ स्मरेरेते नवादेशा वा भवन्ति ॥ झरइ । झूरइ । भरइ । भलइ । लढइ । विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ ॥ ७४ ॥ विस्मुः पम्हुस-विम्हर-वीसराः ॥८४७५॥ विस्मरतेरेते आदेशा भवन्ति ॥ पम्हुसइ । विम्हरइ । वीसरइ ॥७५॥ व्याहगेः कोक-पोकौ ॥८४७६॥ व्याहरतेरेतावादेशौ वा भवतः ।। कोक्कइ । ह्रस्वत्वे तु कुक्कइ । पोक्कइ ।' पक्षे । वाहरइ ॥ ७६॥ प्रसरेः पयल्लोवेल्लौ ॥८४७७॥ प्रसरतेः पयल्ल उवेल्ल इत्येतावादेशौ वा भवतः । पयल्लइ । उवेल्लइ । पसरइ ॥ ७७ ॥ महमहो गन्धे ।।८।४।७८॥ प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहइ मालई । मालई-गन्धो पसरइ । गन्ध इति किम् । पसरइ ॥ ७८ ॥ निस्सरीहर-नील-धाड-वरहाडाः ॥८४।७९॥ निस्सरते चत्वार आदेशा वा भवन्ति ॥ णीहरइ । नीलइ । धाडइ । वरहाडइ । नीसरइ ॥ ७९ ॥ जाग्रेजग्गः ॥८॥४८॥ जाग्रतेर्जग्ग इत्यादेशो वा भवति ॥ जग्गइ । पक्षे । जागरइ ॥८०॥ व्याप्रेराअड्डः ॥ ८।४। ८१ ॥ व्याप्रियतेराअड्ड इत्यादेशो वा भवति ॥ आअड्डइ । वावरेइ ।। ८१ ॥ __ संवगेः साहर-साहट्टौ ॥ ८।४। ८२॥ संवृणोतेः साहर साहट्ट इत्यादेशौ वा भवतः ॥ साहरइ । साहट्ट ॥ संवरइ ॥ ८२ ॥ Page #117 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-४-८३ आहः सन्नामः ॥ ८॥४। ८३॥ आद्रियतेः सन्नाम इत्यादेशो वा भवति ॥ सन्नामइ । आदरइ ॥८३॥ प्रहगेः सारः ॥ ८।४। ८४ ॥ प्रहरतेः सार इत्यादेशो वा भवति ॥ सारइ । पहरइ ॥ ८४ ॥ - अवतररोह-ओरसों ॥ ८।४। ८५ ॥ अवतरतेः ओह ओरस इत्यादेशौ वा भवतः ॥ ओहइ । ओरसइ । ओअरइ ॥ ८५ ॥ शकेश्चय-तर-तीर-पाराः ॥ ८।४। ८६ ॥ शक्नोतरेते चत्वार आदेशा वा भवन्ति ॥ चयइ । तरइ । तीरइ । पारइ । सक्कइ । त्यजतेरपि चयइ । हानिं करोति ॥ तरतरपि तरइ ।। तीरयतेरपि तीरइ ॥ पारयतेरपि पारेइ । कर्म समामोति ॥ ८६ ॥ . फकस्थकः ॥ ८।४ । ८७ ॥ ' फक्कतेस्थक्क इत्यादेशो भवति ॥ थक्कइ ॥ ८७ ॥ श्लाघः सलहः ॥ ८।४। ८८॥ श्लाघतेः सलह इत्यादेशो भवति ॥ सलहइ ॥ ८८ ॥ खचेर्वेअडः ॥ ८।४ । ८९ ॥ खचतेर्वेअड इत्यादेशो वा भवति ॥ वेअडई । खचइ ।। ८९ ॥ पचे सोल्ल-पउलौ ॥ ८।४ । ९० ॥ - पचतेः सोल्ल पउल इत्यादेशौ वा भवतः ॥ सोल्लइ । पउलइ । पयइ ॥ ९० ॥ मुचेश्छड्डावहेड-मेल्लोस्सिक-रेअव-णिल्लुञ्छ-धंसाडाः ॥ ८ । ४।९१॥ मुञ्चतेरेते सप्तादेशा वा भवन्ति ॥ छड्डइ । अवहेडइ । मेल्लइ । उस्सिक्वइ । रेअवइ । णिलुन्छइ । धंसाडइ । पक्षे । मुअइ ॥ ९१ ॥ दुःखे णिव्वलः ॥ ८ । ४ । ९२ ॥ दुःखविषयस्य मुचेः णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुञ्चतीत्यर्थः ॥ ९२॥ Page #118 -------------------------------------------------------------------------- ________________ सू. ८ -४ -१०२ ] स्वोपज्ञवृत्तिसहितम् वञ्चैर्वेहव-वेलव-जूरवोमच्छाः ॥ ८ । ४ । ९३ ॥ वञ्चतेरेते चत्वार आदेशा वा भवन्ति ॥ वेहवइ । वेलवइ । जवइ । उमच्छइ । वञ्चइ ॥ ९३ ॥ रचरुग्गहावह--त्रिडविड्डाः ।। ८ । ४ । ९४ ॥ रचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥ उग्गहइ । अवहइ - | विडविडु | स्य || ९४ ॥ समारचेरुवहत्थ-सारव-समार- केलायाः ।। ८ । ४ । ९५ ॥ समारचेरेते चत्वार आदेशा वा भवन्ति || उवहत्थ | सारवइ । समारइ । केलायइ । समारयइ ॥ ९५ ॥ सिचेः सिञ्च-- सिम्पौ || ८ । ४ । ९६ ॥ सिञ्चतेरेतावादेशौ वा भवतः || सिञ्च । सिम्पइ | सेअइ || ९६ ॥ प्रच्छः पुच्छः ॥ ८ । ४ । ९७ ॥ पृच्छेः पुच्छादेशो भवति ॥ पुच्छइ ॥ ९७ ॥ गर्जेर्बुकः || ८ । ४ । ९८ ॥ गर्जतेर्बुक्क इत्यादेशो वा भवति || बुक्कइ । गज्जइ ॥ ९८ ॥ वृषे ढिकः ।। ८ ।। ४ । ९९ ॥ वृषकर्तृकस्य गर्जेर्दिक इत्यादेशो वा भवति ॥ ढिक्कइ | वृषभो 1 -११५ गर्जति ॥ ९९ ॥ राजेरग्घ -- छज्ज--सह--रीर --रेहाः ।। ८ । ४ । १०० ॥ राजेरेते पञ्चादेशा वा भवन्ति ॥ अग्घइ | छज्जइ । सहइ | रीरइ | रेहइ । राइ || १०० ॥ मस्जेराउड्ड -- णिउड्ड -- बुड्ड--खुप्पाः ।। ८ । ४ । १०१ ॥ मञ्जतेरेते चत्वार आदेशा वा भवन्ति ॥ आउड्डइ । णिउड्डइ । बुड्डइ | खुप | मज्जइ ॥ १०१ ॥ पुञ्जरारोल -- वमालौ || ८ । ४ । १०२ ॥ पुञ्जरेतावादेशौ वा भवतः || आरोलइ । वमालइ । पुञ्जइ ॥ १०२॥ Page #119 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-४-१०३ लस्जे हः ॥ ८।४।१०३॥ . लज्जतेर्जीह इत्यादेशो वा भवति ॥ जीहइ । लज्जइ ॥ १०३ ॥ तिजेरोसुक्कः ॥ ८।४।१०४ ॥ तिजेरोसुक्क इत्यादेशो वा भवति ॥ ओसुक्कइ । तेअणं ॥ १०४ ॥ मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-कुस-पुस-लुह-हुल-रोसाणाः ॥८।४।१०५।। __ मृजेरेते नवादेशा वा भवन्ति ॥ उग्घुसइ । लुञ्छइ । पुञ्छइ । पुंसइ । फुसइ । पुसइ । लुहइ । हुलइ । रोसाणइ । पक्षे । मज्जइ ॥ १०५ ॥ भञ्जर्वेमय-मुसुमूर-मूर--सूर--सूड--विर-पविरञ्ज--करञ्ज-- नीरजाः ॥ ८ । ४ । १०६॥ भञ्जरेते नवादेशा वा भवन्ति । वेमयइ । मुसुमूरइ । मूरइ । सूरइ । सूडइ । विरइ । पविरञ्जइ । करञ्जइ । नीरञ्जइ । भाइ ॥ १०६॥ अनुव्रजेः पडिअग्गः ॥ ८ । ४ । १०७॥ अनुव्रजेः पडिअग्ग इत्यादेशो वा भवति ॥पडिअग्गइ।अणुवच्चइ॥१०७॥ अर्जेर्विढवः ॥८।४।१०८॥ अर्जेविंढव इत्यादेशो वा भवति ॥ विढवइ । अज्जइ ॥ १०८ ॥ युजो जुञ्ज-जुज्ज--जुप्पाः ॥ ८।४ । १०९ ॥ युजो जुञ्ज जुज्ज जुप्प इत्यादेशा भवन्ति ॥ जुञ्जइ । जुज्जइ । जुप्पइ ॥ १०९ ॥ भुजो भुज--जिम-जेम--कम्माण्ह--समाण--चमढ--चड्डाः ।।८।४।११०॥ भुज एतेऽष्टादेशा भवन्ति ॥ भुञ्जइ । जिमइ । जेमइ । कम्मेइ । अण्हइ । समाणइ । चमढइ । चड्डइ ।। ११० ॥ वोपेन कम्मवः ॥ ८।४।१११ ॥ उपेन युक्तस्य भुजे: कम्मव इत्यादेशो वा भवति ॥ कम्मवइ । उवहुञ्जइ ॥ १११ ॥ घटेगढः ॥ ८ । ४ । ११२॥ घटतेर्गढ इत्यादेशो वा भवति ॥ गढइ घडइ । ॥ ११२ ॥ Page #120 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिसहितम् समा गलः ॥ ८ । ४ । ११३ ।। सम्पूर्वस्य घटतेर्गल इत्यादेशो वा भवति ॥ संगलइ । संघइ ॥११३॥ हासेन स्फुटेर्मुरः ॥ ८ । ४ । ११४ ॥ हासेन करणेन यः स्फुटिस्तस्य मुरादेशो वा भवति ॥ मुरइ । हासेन स्फुटति ॥ ११४ ॥ मण्डेश्चिश्च चिञ्चअ - चिञ्चिल्ल - रीड - टिविडिक्काः ॥ ८ । ४ । ११५ ॥ मण्डेरेते पञ्चादेशा वा भवन्ति ॥ चिञ्च । चिञ्च । चिञ्चिल | iss | टिविडिक्क । मण्डइ ।। ११५ ।। तुडेस्तोड तुट्ट खुट्ट- खुडोक्खुडोलुक - णिलुक्क लुकोल्लूराः || ८|४ | ११६ ॥ तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुट्ट । खुट्टइ । खुडइ । उक्खुडइ । उल्लुक्कइ । णिलुक्कइ | लुक्कइ । उल्लूरइ । तुइ ॥ ११६ ॥ घूर्णो घुल-घोल - धुम्म - पहल्लाः ॥ ८|४|११७ ॥ वूर्णरेते चत्वार आदेशा भवन्ति || घुइ । घोल । घुम्मइ । पहइ ॥ ११७ ॥ सू. ८-४-१२२ ] $ विवृतसः || ८|४|११८ ॥ विवृतेर्टेंस इत्यादेशो वा भवति ॥ सइ । विवट्ट | ११८ ॥ कथेरट्टः || ८|४|११९ ॥ कथेरट्ट इत्यादेशो वा भवति || अट्ट | कढइ ॥ ११९॥ ग्रन्थो गण्ठः || ८|४|१२० ॥ ११७ ग्रन्थेर्गण्ठ इत्यादेशो भवति || गण्ठइ । गण्ठी ॥ १२० ॥ मन्थे घुसल - विरोलौ ॥ ८|४|१२१ ॥ मन्थेर्घुसल विरोल इत्यादेशौ वा भवतः ॥ घुसलइ । विरोलइ । मन्थइ । १२१ । हादेखअच्छः || ८|४|१२२ ॥ ह्लादतेर्ण्यन्तस्याण्यन्तस्य च अवअच्छ इत्यादेशो भवति ।। अवअच्छइ । झ्ह्लादते । ह्लादयति वा । इकारो ण्यन्तस्यापि परिग्रहार्थः ॥ १२२ ॥ Page #121 -------------------------------------------------------------------------- ________________ ११८ प्राकृतव्याकरणम् [सू. ८-४-१२३ नेः सदो मज्जः ॥ ८।४।१२३॥ निपूर्वस्य सदो मज्ज इत्यादेशो भवति ॥ अत्ता एत्थ णुमज्जई ॥१२३॥ छिदे हाव-णिच्छल्ल-णिज्झोड़-णिव्वर-णिल्लर-लूराः ॥८।४।१२४॥ छिदेरेते षडादेशा वा भवन्ति ॥ दुहावइ । णिच्छल्लइ । णिज्झोडइ । णिव्वरइ । णिल्लूरइ । लूरइ । पक्षे । छिन्दइ ॥ १२४ ॥ आङा ओअन्दोदालो ॥ ८।४।१२५ ॥ __ आडा युक्तस्य छिदेरोअन्द उद्दाल इत्यादेशौ वा भवतः ॥ ओअन्दइ । उद्दालइ । अच्छिन्दइ ॥ १२५ ॥ मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः॥ ८।४।१२६॥ - मृदातेरेते सप्तादेशा भवन्ति ॥ मलइ । मढइ । पारहट्टइ । खड्डइ चड्डइ । मड्ड । पन्नाडइ ॥ १२६॥ - स्पन्देश्चुलुचुलः ॥ ८।४।१२७॥ स्पन्देश्चुलुचुल इत्यादेशो वा भवति ॥ चुलुचुलइ । फन्दइ ॥ १२७ ॥ निरः पदेलः ॥ ८।४।१२८ ॥ निपूर्वस्य पदेवल इत्यादेशो वा भवति ।। निव्वलइ। निप्पज्जइ ॥१२८॥ विसंवदेर्विअट्ट-विलोट्ट-फंसाः ॥ ८।४।१२९ ॥ विसंपूर्वस्य वदेरेते त्रय आदेशा वा भवन्ति ॥ विअट्टइ । विलोट्टइ । फंसइ । विसंवयइ ॥ १२९ ॥ शदो झड़-पक्खोडौ ॥ ८।४।१३० ॥ शीयतेरेतावादेशौ भवतः ।। झडइ । पक्खोडइ ॥ १३०॥ ___ आक्रन्देीहरः ॥ ८।४।१३१ ॥ आक्रन्देर्मुहर इत्यादेशो वा भवति । णीहरइ । अक्कन्दइ ॥ १३१ ।। ... खिदेजूर-विसूरौ ॥ ८।४।१३२ ॥ खिदेरेतावादेशौ वा भवतः ॥ जूरइ । विसूरइ । खिज्जइ ॥ १३२ ॥ - -- -- . संघरुत्थतः ॥ ८।४।१३३३ ॥ रुधुरुत्थड्घ इत्यादेशो वा भवति ॥ उत्थई । रुन्धइ. ॥ १३३ ।।.. Page #122 -------------------------------------------------------------------------- ________________ सू. ८ -४ -१४४ ] स्वोपज्ञवृत्तिसहितम् निषेधेर्हकः || ८|४ | १३४ ॥ निषेधतेर्हक्क इत्यादेशो वा भवति || हक्क | निसेहइ ॥ १३४ ॥ क्रुर्जूरः || ८|४|१३५ || क्रुधेर्जूर इत्यादेशो वा भवति || जूर | कुझइ || १३५ ॥ जनो जा - जम्मौ || ८|४|१३६ || जायतेर्जा जम्म इत्यादेशौ भवतः ॥ जाअ जम्मइ ॥ १३६ ॥ तनेस्तड तड्ड-तड्डव-विरलाः || ८|४|१३७ ॥ तनेरेते चत्वार आदेशा वा भवन्ति ॥ तड । तड्डड् । तड्डुवइ । विरल्लइ | तण || १३७ ॥ ११९ तुपस्थिप्पः || ८ । ४ । १३८ ॥ तृप्यतेस्थिप्प इत्यादेशो भवति || थप्पड़ || १३८॥ उपसर्पेरल्लिअः ।। ८ । ४ । १३९ ।। उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति || अलिअइ । उवसप्प ॥ १३९ ॥ संतपेर्झङ्खः ॥ ८ । ४ । १४० ॥ संतपेर्झड्ङ्ख इत्यादेशो वा भवति || झङ्खइ । पक्षे | संतप्पइ ॥ १४० ॥ व्यापेरोअग्गः || ८ | ४ । १४१ ॥ व्याप्नोतेरोअग्ग इत्यादेशो वा भवति || ओअग्गइ | वावे || १४१ || समापेः समाः ॥ ८ । ४ । १४२ ॥ समानोतेः : समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ॥ १४२ ॥ क्षिपेर्गलत्थाडुक्ख-सोल्ल-पेल्ल-गोल छुह-हुल- परी - घत्ताः ॥ ८|४|१४३॥ क्षिपेरेते नवादेशा वा भवन्ति ॥ गलत्थइ । अड्डक्खइ | सोल्लइ | पेल्लइ | गोल्लइ । ह्रस्वत्वे तु णुल्लइ । छुहइ । हुलइ । परीइ । वत्तइ | खिवइ ॥ १४३ ॥ उत्क्षेिपर्गुलगुञ्छेत्थङ्घालत्थोन्भुत्तोस्सिक - हक्खुवाः || ८|४ | १४४ ॥ उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति ॥ गुलगुञ्छइ । उत्थङ्घइ । अल्लत्थइ | उब्भुत्तइ | उस्सिकइ । हक्खुवइ । उक्खव ॥ १४४ ॥ - Page #123 -------------------------------------------------------------------------- ________________ १२० [ सू. ८ -४ -१४५ प्राकृतव्याकरणम् आक्षिपेर्णीवः || ८|४ | १४५ ॥ आङ्पूर्वस्य क्षिपेर्णीरव इत्यादेशो वा भवति ॥ णीरवइ । अक्खिवइ॥ १४५॥ स्वपे: कमवस-लिस - लोट्टाः || ८|४|१४६ ॥ स्वपेरेते त्रय आदेशा वा भवन्ति ॥ कमवसइ । लिसइ | लोहइ | सुअइ ॥ १४६ ॥ वेपेराम्बायज्झौ ।। ८ ।४ । १४७ ॥ वेपेरायम्ब आयज्झ इत्यादेशौ वा भवतः ॥ आयम्बई | आयज्झ । बेवइ ॥ १४७ ॥ विल - वडवडी ||८|४| १४८ ॥ विलपेर्झङ्ख वडवड इत्यादेशौ वा भवतः ॥ झङ्खइ | वडवडइ । विल वइ ।। १४८ ॥ लिपो लिम्पः || ८ |४ | १४९ ॥ लिम्पतेर्लिम्प इत्यादेशो भवति । लिम्पइ ॥ १४९ ॥ प्र - || ८|४|१५० ॥ गुप्यतेरेतावादेशौ वा भवतः ॥ विरइ । णडइ । पक्षे । गुप्पइ ॥ १५० ॥ पोवो णिः || ८|४|१५१ ॥ ऋपेः अवह इत्यादेशो ण्यन्तो भवति ॥ अवहावेइ । कृपां करोतीत्यर्थः ॥ १५१ ॥ प्रदीपेस्तेअव - सन्दुम-सन्धुक्काब्भुत्ताः || ८|४|१५२ ॥ प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति ॥ तेअवइ । सन्दुमइ । सन्धुइ । अब्भुत्त । लीवइ ॥ १५२ ॥ लुभेः संभावः || ८|४|१५३ ॥ लुभ्यतेः संभाव इत्यादेशो वा भवति || संभावइ । लुब्भइ ॥१५३॥ क्षुभेः खरपडुहौ || ८|४| १५४ ॥ क्षुभेः खउर पड्डुह इत्यादेशौ वा भवतः ॥ खउरइ । पड्डु | खुब्भइ ॥ १५४ ॥ Page #124 -------------------------------------------------------------------------- ________________ सू. ८-४-१६२ ] स्वोपज्ञवृत्तिसहितम् १२१ आङो रभे रम्भ-ढवौ ॥ ८।४।१५५ ।। ___ आङः परस्य रभे रम्भ ढव इत्यादेशौ वा भवतः ॥ आरम्भइ । आढवइ । आरभइ ॥ १५५ ॥ उपालम्भेझङ्ख-पच्चार-वेलवाः ॥ ८।४।१५६ ॥ उपालम्भेरेते त्रय आदेशा वा भवन्ति ॥ झङ्ख। पच्चारइ । वेलवइ । उवालम्भइ॥१५६ ॥ __ अवेर्जुम्भो जम्मा ॥ ८।४।१५७ ।। जृम्भेर्जम्मा इत्यादेशो भवति वेस्तु न भवति ।। जम्भाइ । जम्भाअइ । अवेरिति किम् । केलि-पसरो विअम्भइ ॥ १५७ ॥ भाराकान्ते नमेणिसुढः॥ ८।४।१५८ ॥ भाराकान्ते कर्तरि नमेर्णिसुढ इत्यादेशो भवति ॥ णिसुढइ । पक्षे । गवइ । भाराक्रन्तो नमतीत्यर्थः ॥ १५८ ॥ विश्रमणिव्वा ॥ ८।४।१५९ ॥ विश्राम्यतेर्णिव्वा इत्यादेशो वा भवति ॥ णिव्वाइ । वीसमइ ॥१५९॥ आक्रमेरोहावोत्थारच्छन्दाः ॥ ८।४।१६० ॥ आक्रमतेरेते त्रय आदेशा वा भवन्ति ॥ ओहावइ । उत्थारइ । छुन्दइ । अक्कमइ ॥ १६०॥ भ्रमेष्टिस्टिल्ल-ढुण्दुल्ल-ढण्डल्ल-चक्कम्म-भम्मड-भमड-भमाडवलअण्ट-झण्ट-झम्प-भुम-गुम-मुम-मुस-ढुम-दुस-परी-पराः॥८।४।१६१॥ ___ भ्रमेरेतेष्टादशादेशा वा भवन्ति ॥ टिरिटिल्लइ । ढुण्डुल्लइ । ढण्ढल्लइ । चक्कम्मइ । भम्मडइ । भमडइ । भमाडइ । तलअण्टइ । झण्टइ । झम्पइ । भुमइ । गुमइ । फुमइ । फुसइ । दुमइ । दुसइ । परीइ । परइ । भमइ ।१६१। गमेरई-अइच्छाणुवज्जावज्जसोकसाकुस-पच्चड्ड-पच्छन्दणिम्मह-णी-णीण-णीलुक्क-पदअ-रम्भ-परिअल्ल-वोल-परि__अल-णिरिणास-णिवहावसेहावहराः ॥८।४।१६२॥ गमेरेते एकविंशतिरादेशा वा भवन्ति ।। अईइ । अइच्छइ । अणुवज्जइ । A Page #125 -------------------------------------------------------------------------- ________________ १२२ प्राकृतव्याकरणम् [सू. ८-४-१६३ अवज्जसइ । उक्कुसइ । अक्कुसइ । पञ्चड्डइ । पच्छन्दइ। णिम्महई । णीइ । णीणइ । णीलुक्कइ । पदअइ । रम्भइ । परिअल्लई । वोलई । परिअलइ । णिरिणासइ । णिवहइ । अवसेहइ । अवहरइ । पक्षे । गच्छइ ॥ हम्मइ । णिहम्मइ । णीहम्मइ । आहम्मइ । पहम्मइ इत्येते तु हम्म गतावित्यस्यैव भविष्यन्ति ॥ १६२ ॥ आङा अहिपच्चुअः ।। ८।४।१६३ ।। ___ आडा सहितस्य गमेः अहिपच्चुअ इत्यादेशो वा भवति ॥ अहिपच्चुअइ । पक्षे । आगच्छइ ॥ १६३ ॥ समा अभिडः ॥८।४।१६४ ॥ समा युक्तस्य गमेः अभिड इत्यादेशो वा भवति ॥ अभिडइ । संगच्छई ॥१६४ ॥ अभ्याङोम्मत्थः ॥ ८।४।१६५ ।। __ अभ्याड्भ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ॥ उम्मथइ । अब्भागच्छइ । अभिमुखमागच्छतीत्यर्थः ॥ १६५ ॥ पत्याङा पलोट्टः ॥ ८।४।१६६॥ ... प्रत्याड्भ्यां युक्तस्य गमेः पलोट्ट इत्यादेशो वा भवति ॥ पलोट्टई । पञ्चागच्छइ ॥ १६६ ॥ शमः पडिसा-परिसामौ ॥ ८।४।१६७॥ शमेरेतावादेशौ वा भवतः ॥ पडिसाइ । परिसामई । समई ॥१६७॥ रमेः संखुड्ड-खेड्डोब्भाव-किलिकिञ्च-कोट्टम-मोट्टाय-णीसर वेल्लाः ॥ ८।४।१६८ ॥ .. , रमतेरेतेष्टादेशा वा भवन्ति ॥ संखुड्डइ । खेड्डइ । उम्भावइ । किलिकिचई । कोट्टमइ । मोट्टायइ । णीसरइ । वेल्लइ । रमइ ॥ १६८ ॥ ___ पूरेरग्घाडाग्यवोध्दुमाधुमागुमाहिरेमाः ॥ ८।४ । १६९ ॥ __ पूरेरेते पञ्चादेशा वा भवन्ति ॥ अग्घाडइ । अग्धवइ । उध्दुमाइ । अङ्गुमइ । अहिरेमइ । पूरइ ॥ १६९ ॥ Page #126 -------------------------------------------------------------------------- ________________ सू. ८-४-१८०] स्त्रोपज्ञवृत्तिसहितम् त्वरस्तुवर-जअडौ ॥ ८।४। १७० ॥ त्वरतरेतावादेशौ भवतः ॥ तुवरह । जअडइ । तुवरन्तो । जअडन्तो ॥१७०॥ त्यादिशत्रोस्तूरः ॥ ८।४।१७१ ।। .. त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति । तूरइ । तूरन्तो ॥१७१॥ तुरोत्यादौ ॥ ८।४ । १७२ ।। त्वरोत्यादौ तुर आदेशो भवति ॥ तुरिओ । तुरन्तो ॥ १७२॥ क्षरः खिर-झर-पज्झर-पञ्चड-णिचळ-णिटुआः ॥८।४ १७३ ॥ क्षरेरेते षड् आदेशा भवन्ति ॥ खिरइ । झरइ । पज्झरइ । पञ्चडइ । णिञ्चलइ । णिट्टअइ ॥ १७३ ॥ उच्छल उत्थल्लः ॥ ८।४। १७४॥ उच्छलतेरुत्थल्ल इत्यादेशो भवति ॥ उत्थल्लइ ॥ १७४ ॥ विगलेस्थिप्प-णिटुहौ ॥ ८।३ । १७५ ॥ विगलतेरेतावादेशौ वा भवतः ॥ थिप्प३ । णिटुहइ । विगलइ ॥ १७५ ।। दलि-वल्योर्विसट्ट-वम्फो ॥ ८।४ । १७६ ॥ दलेर्वलेश्च यथासंख्यं विसट्ट वम्फ इत्यादेशौ वा भवतः ॥ विसट्टइ । वम्फइ । पक्षे । दलइ । वलइ ॥ १७६ ॥ . भ्रंशः फिड-फिट्ट-कुड-कुट्ट-चुक्क-भुल्लाः ॥ ८।४। १७७॥ ग्रंशेरेते षडादेशा वा भवन्ति ॥ फिंड । फिट्टई । फुडइ फुट्टइ। चुक्कइ । भुल्लइ । पक्षे भंसइ ॥ १७७ ॥ नशेर्णिरणास-णिवहावसंह-पडिसा-सेहावहराः ॥८।४।१७८॥ नशेरेते षडादेशा वा भवन्ति ॥ णिरणासइ । णिवहइ । अवसेहइ । पडिसाइ । सेहइ । अवहरइ । पक्षे । नस्सइ ॥ १७८ ॥ ___ अवात्काशो वासः ॥ ८।४। १७९ ।। अवात्परस्य काशो वास इत्यादेशो भवति ॥ ओवासइ ॥ १७९॥ संदिशेरप्याहः ॥८।४। १८० ॥ संदिशतेरप्पाह इत्यादेशो वा भवति ॥ अप्पाहई । संदिसइ ।। १८०॥ Page #127 -------------------------------------------------------------------------- ________________ १२४ प्राकृतव्याकरणम् [सू. ८-४-१८१ दृशो निअच्छ-पेच्छावयच्छावयज्झ-वज्ज-सव्वव-देक्खौअक्खावक्खावअक्ख-पुलोअ-पुलअ-निआवआस-पासाः ॥८।४।१८१ ॥ दृशेरेते पञ्चदशादेशा भवन्ति ॥ निअच्छइ । पेच्छइ । अवयच्छइ । अवयज्झइ । वज्जइ । सव्ववइ । देखिइ । ओअक्खइ । अवक्खइ । अवअक्खइ । पुलोएइ । पुलएइ । निअइ । अवआसइ । पासइ ॥ निज्झाअइ इति तु निध्यायतेः स्वरादत्यन्ते भविष्यति ॥ १८१ ॥ स्पृशः फास-फस-फरिस-छिव-छिहालुङ्खालिहाः ॥८।४।१८२॥ स्पृशतेरेते सप्त आदेशा भवन्ति ॥ फासइ । फंसइ । फरिसइ । छिवइ । छिहइ । आलुङ्खइ । आलिहइ ॥ १८२ ॥ प्रविशे रिअः ॥ ८ । ४ । १८३ ॥ प्रविशेः रिअ इत्यादेशो वा भवति ॥ रिअइ । पविसइ ॥ १८३ ॥ प्रान्मृश-मुषोईसः ॥ ८ । ४ । १८४ ॥ प्रात्परयोर्मुशतिमुष्णात्योर्व्हस इत्यादेशो भवति ॥ पम्हुसइ । प्रमृशति । प्रमुष्णाति वा ॥ १८४ ॥ पिर्णिवह-णिरिणास-णिरिणज्ज-रोञ्च-चड्डाः ॥ ८।४।१८५॥ पिरेते पञ्चादेशा भवन्ति वा ॥ णिवहइ । णिरिणासइ । णिरिणज्जइ । रोञ्चइ : चड्डइ । पक्ष । पीसइ ॥ १८५ ॥ भषे कः ॥ ८ । ४ । १८६ ॥ भषेर्भुक्क इत्यादेशो वा भवति ॥ भुक्कइ । भसइ ॥ १८६ ॥ कृषेः कड-साअड्डाञ्चाणञ्छायच्छाइञ्छाः ॥ ८।४ । १८७॥ कृषरेते षडादेशा वा भवन्ति। कड्डइ । साअड्डइ । अञ्चइ । अणच्छइ । अयञ्छइ । आइञ्छइ । पक्षे । करिसइ ॥ १८७ ॥ असावक्खोडः ॥ ८।४ । १८८॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडेइ । आर्स कोशास्कर्षतीत्यर्थः ॥ १८८ ॥ Page #128 -------------------------------------------------------------------------- ________________ सू. ८-४-१९८ ] स्वोपज्ञवृत्तिसहितम् गवेषेढुण्ढुल्ल-ढण्ढोल-गमेस - घत्ताः || ८|४|१८९ ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति || दुण्डुल्लइ ढण्ढोल | गइ | घत्तइ | गवसइ ॥ १८९ ॥ श्लिषेः : सामग्गावयास - परिअन्ताः ।। ८ । ४ । १९० ॥ श्लिष्यतेरेते त्रय आदेशा वा भवन्ति || सामग्गइ | अवयास | परिअन्तइ । सिलेसइ ॥ १९० ॥ प्रक्षेश्वोप्पडः ।। ८ ।४ । १९१ ॥ चोपड इत्यादेशो वा भवति ॥ चोप्पडइ । मक्खइ ॥ १९१ ॥ काङ्क्षराहाहिलङ्घाहिलङ्ख-वच्च चम्फ-मह-सिंह- विलुम्पाः || ८|४|१९२ ॥ काङ्क्षतेरेतेष्टादेशा वा भवन्ति || आइ । अहिलङ्घइ । अहिलइ । वच्चइ । वम्फइ । महइ । सिहइ । विलुम्पइ । कइ || १९२ ॥ प्रतीक्षेः सामय - विहीर - विरमालाः ।। ८ । ४ । १९३ ॥ प्रतीक्षेरेते त्रय आदेशा वा भवन्ति ॥ सामयइ | विहीरइ । विरमालइ t पडिक्खइ ॥ १९३ ॥ तक्षेस्तच्छ-चच्छ-रम्प-रम्फाः ।। ८ । ४ । १९४ ॥ तक्षेरेते चत्वार आदेशा वा भवन्ति ॥ तच्छइ । चच्छइ । रम्प | रफइ । तख ॥ १९४ ॥ विकसेः कोआस - बोसट्टौ ।। ८ । ४ । १९५ ।। विकसेरेतावादेशौ वा भवतः ॥ कोआसइ । वोसट्टइ | विअसइ ॥ १९५॥ हसेर्गुञ्जः ।। ८ । ४ । १९६ ॥ हसेर्गुञ्ज इत्यादेशो वा भवति ॥ गुञ्जइ । हसइ ॥ १९६॥ स्रंसेर्व्हस - डिम्भौ ।। ८ । ४ । १९७ ॥ स्रंसेरेतावादेशौ वा भवतः ॥ ल्हसइ । परिल्हसइ सलिल - वसणं । डिम्भ | संसइ ॥ १९७॥ त्रसेर्डर - बोज्ज - वज्जाः ।। ८ । ४ । १९८ ॥ डरइ । बोज्जइ । वज्जइ । सेरेते त्रय आदेशा वा भवन्ति ।। १२५ तसइ ॥ १९८ ॥ Page #129 -------------------------------------------------------------------------- ________________ १२६ प्राकृतव्याकरणम् [सू. ८-४-१९९ न्यसो णिम-गुमौ ॥ ८।४ । १९९ ।। न्यस्यतेरेतावादेशौ भवतः ॥ णिमइ । णुमइ ॥ १९९ ॥ पर्यसः पलोट्ट-पल्लट्ट-पल्हत्थाः ॥ ८।४।२०० ॥ पर्यस्यतेरेते त्रय आदेशा भवन्ति ॥ पलोट्टइ । पल्लट्टइ। पल्हस्थइ ॥ २० ॥ निःश्वसेझङ्खः ॥ ८ । ४ । २०१॥ निःश्वसेझंट इत्यादेशो वा भवति ॥ झलइ । नीससइ ॥ २०१॥ उल्लसेरूसलोसुम्भ-णिल्लंस-पुलआअ-गुञ्जोल्लारोआः ॥ ८।४।२०२॥ ''उल्लसेरेते षडादेशा वा भवन्ति ॥ ऊसलइ । ऊसुम्भइ । णिल्लसइ । पुलआअंइ । गुञ्जोल्लइ । हस्वत्वे तु । गुजुल्लइ । आरोअइ । उल्लसइ ।। २०२॥ - भासेर्भिसः ॥ ८ । ४ । २०३ ॥ भासेर्भिस इत्यादेशो वा भवति ।। भिसइ । भासइ ॥ २०३ ॥ - ग्रसेधिसः ॥ ८।४। २०४॥ ग्रसेर्घिस इत्यादेशो वा भवति ।। घिसइ । गसइ ॥ २०४ ॥ अवादगाहेर्वाहः ॥ ८ । ४ । २०५ ॥ • अवात्परस्य गाहेर्वाह इत्यादेशो वा भवति ॥ ओवाहइ । ओगाहइ ॥ २०५ ॥ ___ आरुहेश्चड-बलग्गौ ॥ ८ । ४ । २०६॥ .. आरुहेरेतावादेशौ वा भवतः ॥ चडइ । वलग्गइ । आरुहइ ॥२०६॥ मुहेर्गुम्म-गुम्मडौ ॥ ८।४।२०७॥ मुहेरेतावादेशौ वा भवतः ॥ गुम्मइ । गुम्मडइ । मुज्झइ ॥ २०७ ॥ दहेरहिऊलालुवौ ॥ ८।४।२०८ ॥ दहेरेतावादेशौ वा भवतः॥ अहिऊलइ । आलुइ । डहइ ॥ २०८ ।। ग्रहो वल-गेह-हर-पङ्ग-निरुवाराहिपच्चुआः॥८।४।२०९ ॥ ग्रहेरेते षडादेशा भवन्ति ॥ वलइ । गेण्हइ । हरइ । पङ्गइ । निरुवारइ । अहिपच्चुअइ ॥ २०९ ॥ Page #130 -------------------------------------------------------------------------- ________________ सू. ८-४-२१८] स्वोषज्ञवृत्तिसहितम् १२७ क्त्वा-तुम्-तव्येषु-घेत् ॥ ८।४।२१० ॥ ___ ग्रहः क्त्वातुम्तव्येषु घेत् इत्यादेशो भवति ॥ क्त्वा । घेत्तूण । घेत्तुआण ।। वचिन्न भवति । गेण्हिअ ॥ तुम् । घेत्तुं ॥ तव्य । घेत्तव्वं ।। २१० ॥ वचो वोत् ॥ ८।४।२११ ॥ वक्तेर्वोत् इत्यादेशो भवति क्त्वातुम्तव्येषु॥वोत्तूण । वोत्तुं । वोत्तव्यं ॥२११॥ रुद-भुज-मुचा तोन्त्यस्य ॥ ८।४।२१२ ॥ एषामन्त्यस्य क्त्वातुम्तव्येषु तो भवति ॥ रोत्तूण । रोत्तं । रोत्तव्वं ॥ भोत्तूण । भोत्तुं । भोत्तव्वं ॥ मोत्तूण । मोत्तुं । मोत्तव्वं ॥ २१२ ॥ . दृशस्तेन टुः ॥ ८।४।२१३ ॥ दृशोन्त्यम्य तकारेण सह द्विरुक्तष्ठकारो भवति ॥ दट्ठण । दहें । दढ़व्वं ॥ २१३ ॥ आः कृगो भूत-भविष्यतोश्च ॥ ८१४।२१४ ॥ • कृगोन्त्यस्य आ इत्यादेशो भवति भूतभविप्यत्कालयोश्चकारात् क्त्वातुम्तव्येषु च ॥ काहीअ । अकार्षीत् । अकरोत् । चकार वा ॥ काहिअ । करिप्यति । कर्ता वा ॥ क्त्वा । काऊण ॥तुम् । काउं ।। तव्य । कायव्वं ॥२१४॥ गमिष्यमासां छः ॥ ८।४।२१५ ॥ एषामन्त्यम्य छो भवति ॥ गच्छइ । इच्छई । जच्छइ । अच्छइ ।।२१५॥ छिदि-भिदो न्दः ॥ ८।४।२१६ ॥ अनयोरन्त्यस्य नकाराकान्तो दकारो भवति ॥ छिन्दइ । भिन्दइ ।।२१६॥ युध-बुध-गृध-क्रुध-सिध-मुहां झः ॥८।४।२१७॥ एषामन्त्यस्य द्विरुक्तो झो भवति ॥ जुज्झइ । बुज्झइ । गिज्झइ । कुज्झइ । सिज्झइ । मुज्झइ ॥ २१७ ॥ रुधो न्ध-म्भौ च ।।८।४।२१८॥ रुधोन्त्यस्य न्ध म्भ इत्येतौ चकारात् ज्झश्च भवति ॥ रुन्धइ । रुम्भइ । रुज्झइ ॥ २१८॥ Page #131 -------------------------------------------------------------------------- ________________ १२८ प्राकृतव्याकरणम् [सू. ८-४-२१९ सद-पतोर्डः ॥८।४।२१९॥ अनयोरन्त्यस्य डो भवति ॥ सडइ । पडइ ॥ २१९ ॥ क्वथ-बधों ढः ॥८।४।२२०॥ अनयोरन्त्यस्य ढो भवति ॥ कढइ । वढइ पवय-कलयलो ॥ परिअड्ढा लायण्णं ॥ बहुवचनाद् वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम् ॥२२०॥ वेष्टः ॥८।४। २२१ ॥ वेष्ट वेष्टने इत्यस्य धातो: कगटड (८-२.७७ ) इत्यादिना षलोपेन्त्यस्य ढो भवति ॥ वेढइ । वेढिज्जइ ॥ २२१ ॥ समा ल्लः ॥८।४।२२२॥ संपूर्वस्य वेष्टतेरन्त्यस्य द्विरुक्तो लो भवति ॥ संवेल्लइ ॥ २२२ ॥ वोदः ॥ ८ । ४ । २२३॥ उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥ उव्वेल्लइ उव्वेढइ ।।२२३॥ स्विदां ज्जः ॥ ८।४ । २२४ ॥ स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो जो भवति ॥ सव्वङ्ग-सिज्जिरीए । संपज्जइ । खिजइ ।। बहुवचनं प्रयोगानुसरणार्थम् ॥ २२४ ॥ ब्रज-नृत-मदां चः॥ ८।४ । २२५ ॥ एषामन्त्यस्य द्विरुक्तश्चो भवति ॥ वच्चइ । नच्चइ । मच्चइ ।।२२५॥ रुद-नमोर्वः ।।८।४। २२६॥ अनयोरन्त्यस्य वो भवति ॥ रुवइ । रोवइ । नवइ ॥ २२६ ॥ उद्विजः ॥८। ४ । २२७॥ उद्विजतेरन्त्यस्य वो भवति ।। उव्विवइ । उव्वेवो ॥ २२७ ॥ खाद-धावोर्लक् ॥ ८ । ४ । २२८ ॥ अनयोरन्त्यस्य लुग् भवति ॥ खाई । खाअइ । खाहिए। खाउ। धाइ। धाहिइ । धाउ ॥ बहुलाधिकाराद्वर्तमानाभविष्यद्विध्यायेकवचन एव भवति। तेनेह न भवति । खादन्ति । धावन्ति ॥ क्वचिन्न भवति । धावइ पुरओ ॥ ॥ २२८ ॥ Page #132 -------------------------------------------------------------------------- ________________ १२९ सू. ८-४-२३५] स्वोपज्ञवृत्तिसहितम् सृजो रः॥ ८।४।२२९॥ सृजो धातोरन्त्यस्य रो भवति ॥ निसिरइ । वोसिरइ । वोसिरामि ॥ २२९ ॥ शकादीनां द्वित्वम् ।।८।४ । २३०॥ शकादीनामन्त्यस्य द्वित्वं भवति ॥ शक् । सक्का ॥ जिम् । जिम्मइ ॥ लग् । लग्गइ ॥ मग । मग्गइ ॥ कुप् । कुप्पइ ।। नश् । नस्सइ ॥ अट् । परिअट्टइ । कुट् । पकोट्टइ ॥ तुट् । तुट्टइ ॥ नट् । नट्टइ ।। सिव् । सिव्वइ इत्यादि ॥ २३० ॥ स्फुटि-चलेः ॥ ८।४ । २३१ ॥ अनयोरन्त्यस्य द्वित्वं वा भवति ॥ फुट्टइ फुडइ । चल्लइ चलइ ॥२३१॥ प्रादेर्मीलेः ॥ ८ । ४ । २३२ ॥ प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति ॥ पमिल्लइ पमीलइ । निमिल्लइ निमीलइ । संमिल्लइ समीलइ । उम्मिल्लइ उम्मीलइ ॥ प्रादेरिति किम् । मीलइ ॥ २३२ ॥ ___उवर्णस्यावः ॥ ८ । ४ । २३३ ॥ धातोरन्त्यस्योवर्णस्य अवादेशो भवति ॥ ढुङ् । निण्हवइ ॥ हु । निह - वइ ॥ च्युङ् । चवइ ॥ रु । रवइ ॥ कु । कवइ ॥ सू । सवइ । पसवइ ।। २३३ ।। _ ऋवर्णस्यारः ॥ ८॥४॥२३४ ॥ धातोरन्त्यस्य ऋवर्णस्य अरोदेशो भवति ॥ करइ ॥ धरई । मरइ वरइ । सरइ । हरइ । तरइ । जरइ ॥ २३४ ॥ __ वृषादीनामरि : ॥ ८।४।२३५ ॥ वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्यादेशो भवति ॥ वृष् । वरिसइ ॥ कृष् । करिसइ ॥ मृष् । मरिसइ ॥ हृष् । हरिसइ ॥ येषामरिरादेशो दृश्यते ते वृषादयः ॥ २३५॥ Page #133 -------------------------------------------------------------------------- ________________ १३० प्राकृतव्याकरणम् रुषादीनां दीर्घः ॥ ८ । ४ । २३६ ॥ रुप इत्येवंप्रकाराणां धातूनां स्वरस्य दीर्घो भवति ॥ रूस | तूसइ । सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि ।। २३६॥ युवर्णस्य गुणः || ८ | ४ । २३७ ॥ धातोरिवर्णस्योवर्णस्य च त्यिपि गुणो भवति ॥ जेऊण । नेऊण । नेइ । नेन्ति । उड्डेइ । उड्डेति । मोक्षूण । सोऊण || क्वचिन्न भवति ॥ ओ । उड्डीणो ॥ २३७ ॥ [ सू. ८-४-२३६ स्वराणां स्वराः || ८ ४ । २३८ ॥ धातुषु स्वराणां स्थाने स्वरा बहुलं भवन्ति || हवइ । हिवइ । चिणइ | चुणइ || सद्दहणं । सद्दहाणं || धावइ । धुवइ || स्वइ | रोवइ || क्वचि - नित्यम् । देइ । लेइ । विहे । नासइ || आ | बेमि ॥ २३८ ॥ व्यञ्जनाददन्ते || ८ | ४ । २३९ ॥ 1 व्यञ्जनान्ताद्धातोरन्ते अकारो भवति ॥ भमइ । हसइ । कुणइ | चुम्बई | भइ । उवसमइ । पावइ । सिञ्चइ । रुन्धइ । मुसइ | हरइ | करइ || शबादीनां च प्रायः प्रयोगो नास्ति ॥ २३९ ॥ स्वरादनतो वा ।। ८ । ४ । २४० ॥ अकारान्तवर्जितास्वरान्ताद्धातोरन्ते अकारागमो वा भवति ॥ पाइ पाअइ । धाइ धाअइ । जाइ जाअइ | झाइ झाअइ । जम्भाइ जम्भाअइ | उव्वाइ उव्वाअइ । मिलाइ मिलाइ । विकेइ विक्वेअर । होऊण होइ - ऊण अनत इति किम् | चिइच्छइ । दुगुच्छइ ॥ २४० ॥ चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो -हस्वश्च ॥ ८ । ४ । २४१ ॥ च्यादीनां धातूनामन्ते णकारागमो भवति एषां स्वरस्य च स्व भवति ॥ चि । चिणइ || जि | जिणइ || श्रु । सुइ || हु । हुणइ ॥ स्तु । थुणइ || लू । लुणइ ॥ पू | पुणइ ॥ धूग् । धुणइ || बहुला - कारात्क्वचिद्विकल्पः । उच्चिणइ | उच्चेइ ॥ जेऊण । जिणिऊण || जयइ जिणइ || सोऊण । सुणिऊण ॥ २४९ ॥ Page #134 -------------------------------------------------------------------------- ________________ १३१ सू. ८-४-२४७] स्वोपज्ञवृत्तिसहितम् न वा कर्म-भावे व्वः क्यस्य च लुक् ॥ ८ । ४ । २४२ ॥ च्यादीनां कर्मणि भावे च वर्तमानानामन्ते द्विरुक्तो वकारागमो वा भवति तत्सन्नियोगे च क्यस्य लुक् ॥ चिच्वइ चिणिज्जइ । जिव्वइ जिणिज्जइ । सुव्वइ सुणिज्जइ । हुव्वइ हुणिज्जइ । थुव्वइ थुणिज्जइ । लुम्वइ लुणिज्जइ । पुटवइ पुणिज्जइ । धुव्वइ धुणिज्जइ ॥ एवं भविप्यति । चव्वि - हिइ । इत्यादि ॥ २४२ ॥ म्मश्चः॥ ८।४।२४३॥ चिगः कर्मणि भावे च अन्ते संयुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ चिम्मइ । चिव्वइ । चिण्णिज्जइ ॥ भविष्यति । चिम्मिहिइ । चिव्विहिइ । चिणिहिइ ॥ २४३ ॥ हन्खनोन्तयस्य ॥ ८।४।२४४ ॥ अनयोः कर्मभावेन्त्यस्य द्विरुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ हम्मइ हणिज्जइ । खम्मइ खणिज्जइ ॥ भविष्यति । हम्मिहिइ हणिहिइ । खम्मिहिइ खणिहिइ ॥ बहुलाधिकाराद्धन्तेः कर्तर्यपि ॥ हम्मइ । हन्तीत्यर्थः ॥ क्वचिन्न भवति ॥ हन्तव्वं । हन्तूण । हओ ॥ २४४ ॥ ब्भो दुह-लिह-वह-रुधामुच्चातः ॥ ८।४ । २४५॥ दुहादीनामन्त्यस्य कर्मभावे द्विरुक्तो भो वा भवति तत्सन्नियोगे क्यस्य च लुग् वहेरकारस्य च उकारः ॥ दुब्भइ दुहिज्जइ । लिब्भइ। लिहिज्जइ । वुब्भइ वहिज्जइ । रुब्भइ रुन्धिज्जइ । भविष्यति । दुब्मिहिइ दुहिहिइ इत्यादि ॥ २४५॥ दहो ज्झः ॥ ८।४ । २४६ ॥ दहोन्तयस्य कर्मभावे द्विरुक्तो झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ डज्झइ । डहिज्झइ । भविष्यति । डज्झिहिइ । डहिहिइ ॥२४६॥ बन्धो न्धः॥८।४ । २४७॥ बन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ बज्झइ । बन्धिज्जइ ॥ भविष्यति । बज्झिहिइ । बन्धिहिइ ॥ २४७ ॥ Page #135 -------------------------------------------------------------------------- ________________ १३२ प्राकृतव्याकरणम् समनूपादुधेः || ८ ४ । २४८ ॥ समनूपेभ्यः परस्य रुधेरन्त्यस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् || संरुज्झइ । अणुरुज्झइ । उवरुज्झ । पक्षे । संरुन्धिज्जइ । अणुरुन्धिज्जइ । उवरुन्धिज्जइ ॥ भविष्यति । संरुज्झिहि । संरुन्धिहि । इत्यादि ॥ २४८ ॥ [ सू. ८-४-२४८ गमादीनां द्वित्वम् ॥ ८ । ४ । २४९ ॥ गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ गम् । गम्मइ । गमिज्जइ || हस् । हस्सइ । हसिज्जइ || ण् । भण्णइ | भणिज्जइ । हुप् । छुप्पइ । छुविज्जइ || 'रुद - न मोर्व' ( ८-४-२२६ ) इति कृतवकारादेशो रुदिरत्र पठ्यते । व् । रुव्वइ । रुविज्जइ || लभ् । लब्भइ । लहिज्जइ ॥ कथ् । कत्थई । कहिज्जइ ॥ भुज् । भुज्जइ ॥ भुजिज्जइ ॥ भविष्यति । गम्मिहि । गमिहि । इत्यादि ॥ २४९ ॥ हृ-कृ-- श्रामीरः ||८।४।२५० ॥ एषमन्त्यस्य ईर इत्यादेशो वा भवति तत्सन्नियोगे च क्लुक् ॥ ही । हरिज्जइ । कीरइ करिज्जइ । तीरइ तरिज्जइ । जीरइ जरिज्जइ || २५० ॥ अर्जेर्विप्पः || ८|४| २५१ ॥ अन्त्यस्येति निवृत्तम् । अर्जेर्विढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ विढप्प | पक्षे | विढविज्जइ । अज्जिज्जइ ॥ २५१ ॥ ज्ञो व्य- गज्जौ || ८|४|२५२ ॥ जानातेः कर्मभावे णव्व णज्ज इत्यादेशौ वा भवतः तत्सन्नियोगे क्यस्य च लुक् ॥ णव्वइ णज्जइ । पक्षे । जाणिज्जइ । मुणिज्जइ ॥ 'न-ज्ञोर्णः' (८-२-४२) इति णादेशे तु । णाइज्जइ ॥ नञ्पूर्वकस्य। अणाइज्जइ ॥ २५२ ॥ व्याहृगेवहिप्पः || ८ |४| २५३ ॥ व्याहरतेः कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् || वाहिप्पइ । बाहरिज्जइ ॥ २५३ ॥ Page #136 -------------------------------------------------------------------------- ________________ सू. ८-४-२५९] स्वोपज्ञवृत्तिसहितम् १३३ __ आरभेराढप्पः ॥ ८।४।२५४ ॥ आडपूर्वस्य रभेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यम्य च लुक् ।। आढप्पई । पक्षे । आढवीअइ ॥ २५४ ॥ स्निह-सिचोः सिप्पः ॥ ८।४।२५५ ॥ ___ अनयोः कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् ॥ सिप्पइ । निह्यते । सिच्यते वा ॥ २५५ ॥ अहेर्पप्पः ॥ ८।४।२५६ ॥ ग्रहेः कर्मभावे घेप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ घेप्पइ । गिहिज्जइ ॥ २५६ ॥ स्पृशेश्छिप्पः ॥ ८।४।२५७ ॥ ___ स्पृशतेः कर्मभावे छिप्पादेशो वा भवति क्यलुक् च ॥ छिप्पइ । छिविज्जइ ॥ २५७ ॥ तेनाप्फुणादयः ॥ ८।४।२५८ ।। ___ अप्फुणादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने क्तेन सह वा निपात्यन्ते ॥ अप्फुणो । आक्रान्तः ॥ उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् ॥ वोलीणो। अतिक्रान्तः ।। वोसट्टो । विकसितः ॥ निसुट्टो । निपातितः ॥ लुग्गो । रुग्णः ।। ल्हिको । नष्टः । पम्हुदो । प्रमुष्टः प्रमुषितो वा ॥ विढत्तं आर्जितम् ।। छित्तं । स्पृष्टम् ॥ निमिअं । स्थापितम् ॥ चक्खिअं । आस्वादितम् ॥ लुअं । लूनम् ॥ जढं । त्यक्तम् ॥ ज्झोसि। क्षिप्तम् ।। निच्छुढं । उद्वृत्तम् ॥ पल्हत्थं पलोट्टं च । पर्यस्तम् ॥ हीसमणं । हेषितम् । इत्यादि ॥ २५८ ॥ धातवोर्थान्तरेपि ॥ ८।४।२५९ ॥ उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते ॥ बलिः प्राणने पठितः खादनेपि वर्तते। बलइ । खादति प्राणनं करोति वा ॥ एवं कलिः संख्याने संज्ञानेपि । कलइ । जानाति संख्यानं करोति वा ॥ रिगिर्गतौ प्रवेशेपि ॥ रिगइ । प्रविशति गच्छति वा । कांक्षतेर्वम्फ आदेशः प्राकृते । वम्फइ । Page #137 -------------------------------------------------------------------------- ________________ १३४ प्राकृतव्याकरणम् [ सू. ८-४-२५९ अस्यार्थः । इच्छति खादति वा ॥ फक्तेस्थक्क आदेशः । थक्कइ । नीचां गर्तिं करोति विलम्बयति वा । विलप्युपालम्भ्योर्झङ्ख आदेश: । झख । विलपति उपालभते भाषते वा ॥ एवं पडिवालेइ । प्रतीक्षते रक्षति वा ॥ केचित् कैश्चिदुपसगैर्नित्यम् । पहरइ । युध्यते ॥ संहरइ । संवृणोति || अणुहरइ । सदृशीभवति ॥ नीहरइ । पुरीषोत्सर्गं करोति ॥ विहरइ । क्रीडति ॥ आहरइ । खादति ॥ पडिहर । पुनः पूरयति ॥ परिहरइ | त्यजति || उवहरइ । पूजयति ।। वाहरइ । आह्वयति || पवसइ । देशान्तरं गच्छति || उच्चुप । चटति || उल्लूहइ । निःसरति ।। २५९ ॥ तो दोनादौ शौरसेन्यामयुक्तस्य ।। ८ । ४ । २६० ॥ शौरसेन्यां भापायामनादावपदादौ वर्तमानस्य तकारस्य दकारो भवति न चेदसौ वर्णान्तरेण संयुक्तो भवति ॥ तदो पूरिद-पदिज्ञेन मारुदिना मन्तिदो । एतस्मात् । एदाहि । एदाओ || अनादाविति किम् । तधा करे GET तस्स राइणो अणुकम्पणीआ भोमि । अयुक्तस्येति किम् । मत्तो अय्यउत्तो । असंभाविद - सक्कारं । हला सउन्तले ॥ २६० ॥ अधः क्वचित् ॥ ८ । ४ । २६१ ॥ वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्यां दो भवति । कचिल्लक्ष्या - सारेण || महन्दो । निच्चिन्दो । अन्देउरं ॥ २६१ ॥ 1 वास्तवति ॥ ८ । ४ । २६२ ॥ शौरसेन्यां तावच्छब्दे आदेस्तकारस्य दो वा भवति ॥ दाव | ताव ॥ २६२ ॥ आ आमन्त्र्ये सौ वेनो नः || ८ | ४ | २६३ ॥ शौरसेन्यामिनो नकारस्य आमन्त्र्ये सौ परे आकारो वा भो कञ्चु । सुहि । पक्षे । भो तवस्सि । भो मणस्सि ॥ मो वा ॥ ८ ॥ ४ । २६४॥ 1 1 भवति ॥ २६३ ॥ शौरसेन्यामामध्ये सौ परे नकारस्य मो वा भवति ॥ भो रायं । भोविवमं । सुमं । भयवं कुसुमाउह । भयवं तिथं पवत्तेह | पक्षे । सयल-लोअ -अन्तेआरि भयव हुदवह || २६४ ॥ Page #138 -------------------------------------------------------------------------- ________________ १३५ सू. ८-४-२७१ ] स्वोपज्ञवृत्तिसहितम् भवद्भगवतोः ॥ ८ । ४ । २६५ ॥ आमन्त्र्य इति निवृत्तम् । शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ किं एत्थभवं हिदएण चिन्तेदि । एदु भवं । समणे भगवं महावीरे । पज्जलिदो भयवं हुदासणो ॥ क्वचिदन्यत्रापि । मघवं पागसासणे । संपाइअवं सीसो । कयवं । करेमि काहं च ॥ २६५ ॥ न वा यो व्यः॥ ८। ४ । २६६॥ ___ शौरसेन्यां यस्य स्थाने य्यो वा भवति ॥ अय्यउत्त पय्याकुलीकदम्हि । सुय्यो । पक्षे । अज्जो । पज्जाउलो । कज्ज-परवसो ॥ २६६ ॥ थो धः ॥ ८ । ४ । २६७ ॥ शौरसेन्यां थस्य धो वा भवति ॥ कधेदि कहेदि । णाधो णाहो । कधं कहं । राज-पधो राज-पहो ॥ अपदादावित्येव । थामं । थेओ ॥ २६७ ॥ इह-हचोर्हस्य ॥८।४। २६८ ॥ ___ इहशब्दसम्बन्धिनो 'मध्यमस्येत्था-हचौ' (८-३-१४३) इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति ॥ इध । होध । परित्तायध ॥ पक्षे । इह । होह । परित्तायह ॥ २६८ ॥ भुवो भः ॥ ८।४ । २६९ ॥ भवतेर्हकारस्य शौरसेन्यां भो वा भवति ॥ भोदि । होदि । भुवदि । हुवदि । भवदि । हवदि ॥ २६९ ॥ पूर्वस्य पुरवः ॥ ८।४ । २७० ॥ ___ शौरसेन्यां पूर्वशब्दस्य पुरव इत्योदेशो वा भवति ॥ अपुरवं नाडयं । अपुरवागदं । पक्षे । अपुव्वं पदं । अपुव्वागदं ॥ २७० ॥ __क्त्व इय-भृणौ ॥ ८ । ४ । २७१ ॥ शौरसेन्यां क्त्वाप्रत्ययस्य इय दूण इत्योदेशौ वा भवतः ॥ भविय भोदूण । हविय होदूण । पढिय पढिदूण । रमिय रन्दूण । पक्षे भोत्ता । होत्ता । पढित्ता । रन्ता ॥ २७१ ॥ Page #139 -------------------------------------------------------------------------- ________________ १३६ [ सू. ८-४-२७२ प्राकृतव्याकरणम् कृ - गमो डडुअः ।। ८ । ४ । २७२ ।। आभ्यां परस्य क्त्वाप्रत्ययस्य डित् अड्डअ इत्यादेशो वा भवति ॥ कडुअ । गडुअ । पक्षे । करिय । करिण । गच्छिय । गच्छिदू ॥ २७२ ॥ दिरिचेचोः ।। ८ । ४ । २७३ ॥ 'त्यादीनामाद्यत्रयस्याद्यस्यैचेचौ ' ( ८-३ - १३९ ) रिचेचोः स्थाने दिर्भवति ॥ वेति निवृत्तम् । नेदि । होदि ॥ २७३ ॥ इति विहितयो देदि । भोदि । अतो देव || ८ | ४ । २७४ ॥ अकारात्परयोरिचेचोः स्थाने देश्चकाराद् दिश्च भवति ॥ अच्छ । अच्छदि || गच्छदे । गच्छदि || रमदे । रमदि । किज्जदे । किज्जदि ॥ अत इति किम् । वसुआदि । नेदि । भोदि ॥ २७४ ॥ 1 भविष्यति सिः ।। ८ । ४ । २७५ ।। शौरसेन्यां भविष्यदर्थे विहिते प्रत्यये परे स्तिर्भवति ।। हिस्साहामपवादः । भविस्सिदि । करिस्सिदि । गच्छिस्सिदि ।। २७५ ॥ अतो उसे दो-डादू || ८ । ४ । २७६ ।। अतः परस्य डसेः शौरसेन्यां आदो आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु ॥ २७६ ॥ इदानीमो दाणिं ॥ ८ । ४ । २७७ ।। शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेशो भवति ॥ अनन्तरकरणीयं दाणिं आणवेदु अय्यो || व्यत्ययात्प्राकृतेपि । अन्नं दाणिं बोहिं ॥ २७७॥ तस्मात्ताः ।। ८ । ४ । २७८ ।। शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति ।। ता जाव पविसामि । ता अलं एदिणा माणेण ॥ २७८ ॥ मोन्त्याण्णो वेदेतोः || ८।४।२७९ ॥ शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥ इकारे । जुत्तं णिमं जुत्तमिणं । सरिसं णिमं सरिसमिणं । एकारे । किं णेदं किमेदं । एवं दं एवमेदं ॥ २७९ ॥ Page #140 -------------------------------------------------------------------------- ________________ सू. ८-४-२८६] स्वोपज्ञवृत्तिसहितम् १३७ एवार्थे य्येव ।। ८ । ४ । २८० ॥ एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः॥ मम य्येव वम्भणम्स। सो य्येव एसो ॥ २८० ॥ हजे चेटयाह्याने ॥ ८ । ४ ।२८१ ॥ शौरसेन्यां चेटयावाने हले इति निपातः प्रयोक्तव्यः ॥ हले चदुरिके ।। २८१ ॥ हीमाणहे विस्मय-निवेदे ।। ८ । ४ । २८२ ॥ शौरसेन्यां हीमाणहे इत्ययं निपातो विस्मये निवेदे च प्रयोक्तव्यः ॥ विस्मये ॥ हीमाणहे जीवन्त-वच्छा मे जणणी ॥ निवेदे । हीमाणहे पलिस्सन्ता हगे एदेण निय-विधिणो दुव्ववसिदेण ॥ २८२ ॥ णं नन्वर्थे । ८ । ४ । २९३ ॥ शौरसेन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः ।। णं अफलोदया । णं अय्यमिस्सेहिं पुढमं य्येव आणत्तं । णं भवं मे अग्गदो चलदि । आर्षे वाक्यालङ्कारपि दृश्यते नमोत्थु णं । जया णं । तया णं ॥ २८३ ॥ अम्महे हर्षे ॥ ८।४ । २८४ ॥ शौरसेन्यां अम्महे इति निपातो हर्षे प्रयोक्तव्यः ॥ अम्महे एआए सुम्मिलाए सुपलिगढिदो भवं ।। २८४ ॥ हीही विदुषकस्य ॥ ८ । ४ । २८५ ॥ शौरसेन्यां हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ॥ ही ही भो संपन्ना मणोरधा पिय–वयस्सस्स ॥ २८५ ।। शेष प्राकृतवत् ॥ ८ । ४ । २८६ ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥ 'दीर्घ-हस्त्रौ मिथो वृत्तौ' (८-१-४) इत्यारभ्य तो दोनादौ शौरसेन्याभयुक्तस्य' (८-४-२६०) एतस्मात्सूत्रात्प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्थान्येव शौरसेन्यां भवन्ति अभूनि पुनरेवंविधानि भवन्तीति विभागः प्रतिसूत्रं स्वयमभ्यूय दर्शनीयः ॥ यथा । Page #141 -------------------------------------------------------------------------- ________________ १३८ प्राकृतव्याकरणम् [स. ८-४-२८६ अन्दावेदी । जुवदि-जणो । मणसिला । इत्यादि ॥ २८६ ॥ अत एत्सौ पुंसि मागध्याम् ॥ ८।४।२८७ ॥ मागध्यां भाषायां सौ परे अकारस्थ एकारो भवति पुंसि पुल्लिङ्गे ॥ एष मेषः । एशे मेशे ॥ एशे पुलिशे ॥ करोमि भदन्त । करेमि भन्ते ॥ अत इति किम् । णिही। कली। गिली ॥ पुंसीति किम् । जलं ॥ यदपि " पोराणमद्ध-मागह-भासा-निययं हवइ सूत्तं " इत्यादिनार्षस्य अर्द्धमागधभाषानियतत्वमान्नायि पृबैस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य॥ कयरे आगच्छइ ॥ से तारिसे दुक्खसहे जिइन्दिए । इत्यादि ॥ २८७ ॥ रसोर्ल-शौ ॥ ८।४।२८८ ॥ मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥ र ॥ नले । कले ॥ स । हंशे । शुदं । शोभणं ॥ उभयोः । शालशे । पुलिशे॥ लहश-वश-नमिल-शुल-शिल-विअलिद-मन्दाल-लायिदहियुगे । वील-विणे पक्वालदु मम शयलमवय्य-यम्बालं ॥ २८८ ॥ __स-पोः संयोगे सोग्रीष्मे ॥ ८ । ४ । २८९ ॥ मागध्यां सकारषकारयोः संयोगे वर्तमानयोः सो भवति ग्रीष्मशब्दे तु न भवति । ऊर्ध्वलोपाद्यपवादः ॥ स । पस्वलदि हस्ती । बुहस्पदी । मस्कली। विस्मये ॥ष । शुस्क-दालुं । कस्टं। विस्नु । शस्प-कवले । उस्मा । निस्फलं । धनुस्खण्डं ॥ अग्रीष्म इति किम् । गिम्ह-वाशले ।। २८९ ॥ ट्ट-ठयोस्टः ॥ ८।४।२९०॥ द्विरुक्तस्य टस्य षकाराक्रान्तस्य च ठकारस्य मागध्यां सकाराकान्तः टकारो भवति ॥ दृ । पस्टे । भस्टालिका । भस्टिणी ।। ठ । शुस्टु कदं । कोस्टागालं ॥ २९० ॥ स्थ-र्थयोस्तः ॥ ८।४।२९१ ॥ स्थ र्थ इत्येतयोः स्थाने मागध्या सकाराकान्तः तो भवति ॥ स्थ । उवस्तिदे । शुस्तिदे ॥ र्थ । अस्त-वदी । शस्तवाहे ॥ २९१ ॥ Page #142 -------------------------------------------------------------------------- ________________ सू. ८-४-२९८ ] स्वोपज्ञवृत्तिसहितम् १३९ ज-ध-यां-यः॥ ८।४।२९२ ॥ मागध्यां जद्ययां स्थाने यो भवति ॥ ज । याणदि । यणवदे । अय्युणे। दुय्यणे । गय्यदि । गुण-वय्यिदे ॥ छ । मय्यं । अय्य किल विय्याहले आगदे ॥ य । यादि । यधाशलूवं । याण-वत्तं । यदि ॥ यस्य यत्वविधानम् ' आदेयों जः' (८-१-२४५) इति बाधनार्थम् ॥ २९२ ॥ न्य-य-श-जांजः ॥८।४।२९३॥ ___ मागध्यां न्य ण्य ज्ञञ्ज इत्येतेषां द्विरुक्तो जो भवति ॥ न्य ॥ अहिमञ्जु कुमाले । अझ-दिशं । शामज-गुणे । कञका-वलणं ॥ण्य । पुञ्जवन्ते । अबह्मधे । पुहं । पुझं ॥ ज्ञ । पञविशाले । शव्वञ्जे । अवज्ञा॥ ज। अञ्जली । धणञ्जए । पञ्जले ॥ २९३ ॥ जो जः ।।८।४।२९४॥ मागध्यां व्रजेर्जकारस्य ओ भवति । यापवादः ॥ वझदि ॥ २९४ ॥ छस्य श्चोनादौ ॥ ८।४।२९५ ॥ • . मागध्यामनादौ वर्तमानस्य छस्य तालव्यशकाराकान्तश्चो भवति ॥ गश्च गश्च । उश्चलदि । पिश्चिले । पुश्चदि॥ लाक्षणिकस्यापि । आपन्नवत्सलः । आवन्न-वश्चले ॥ तिर्यक् प्रेक्षते । तिरिच्छि पेच्छइ । तिरिश्चि पेस्कदि ॥ अनादाविति किम् ॥ छाले ॥ २९५॥ क्षस्य कः ॥ ८।४।२९६ ॥ मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति ॥ य के ॥ ल-कशे ॥ अनादावित्येव । खय-यलहला । क्षयजलधरा इत्यर्थः ॥२९६॥ स्कः प्रेक्षराचक्षोः ।। ८ । ४ । २९७ ॥ मागध्यां प्रेक्षेराचक्षेश्च क्षस्य सकाराक्रान्तः को भवति ॥ जिह्वामूलीयापवादः ॥ पेस्कदि । आचस्कदि ॥ २९७ ॥ तिष्ठश्चिष्ठः ॥ ८ । ४ । २९८ ॥ मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठ इत्यादेशो भवति ॥ चिष्ठदि ॥ २९८ ॥ Page #143 -------------------------------------------------------------------------- ________________ १४० प्राकृतव्याकरणम् [सू. ८-४-२९९ अवर्णाद्वा ङसो डाहः॥ ८।४ । २९९ ॥ मागध्यामवर्णात्परस्य डसो डित् आह इत्यादेशो वा भवति ॥ हगे न एलिशाह कम्माह काली । भगदत्त-शोणिदाह कुम्भे । पक्षे । भीमशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए घडुक्कय-शोके ण उवशमदि ॥ २९९ ॥ आमो डाह वा ॥ ८ । ४ । ३०० ॥ मागध्यामवर्णात्परस्य आमोनुनासिकान्तो डित् आहादेशो वा भवति । शय्यणाहँ सुहं । पक्षे । नलिन्दाणं ॥ व्यत्ययात्प्राकृतेपि । ताह । तुम्हाहँ । अम्हाहँ । सरिआहँ । कम्माहँ ॥ ३०० ॥ अहं वयमोहंगे ॥ ८ । ४ । ३०१ ॥ मागध्यामहंवयमोः स्थाने हगे इत्यादेशो भवति ॥ हगे शक्कावदालतिस्त-णिवाशी धीवले । हगे शंपत्ता ॥ ३०१ ॥ शेष शौरसेनीवत् ॥ ८ । ४ । ३०२ ॥ मागध्यां यदुक्तं ततोन्यच्छौरसेनीवद् द्रष्टव्यम् ॥ तत्र 'तो दोनादौ शौरसेन्यामयुक्तस्य' (८-४-२६०) । पविशदु आयुत्ते शामि-पशादाय ॥ 'अधः क्वचित्' (८-४-२६१ ) अले किं एशे महन्दे कलयले ।। 'वादेस्तावति' ( ८-४-२६२ ) ॥ मालेध वा धलेध वा ।। अयं दाव शे आगमे ॥ 'आ आमन्त्र्ये सौ वेनो नः ' (८-४-२६३) भो कञ्चुइआ ॥ मो वा' (८-४-२६४ ॥ भो रायं ॥ भवद्भगवतोः'(८-४-२६५)॥ एदु भवं शमणे भयवं महावीले । भयवं कदन्ते ये अप्पणो पकं उज्झिय पलस्स प-कं पमाणीकलेशि ॥' न वा यो व्यः' (८-४-२६६) ॥ अय्य एशे खु कुमाले मलयकेदू ॥ 'थो धः ' (८-४-२६७) । अले कुम्भिला कधेहि ॥ 'इहहचोर्हिस्य ' (८-४-२६८) ॥ ओशलध अय्या ओशलध ॥ ' भुवो भः' (८-४-२६९)। भोदि ॥ ' पूर्वस्य पुरवः ' (८-४-२७०) ॥ अपुरवे ॥ 'क्त्व इयदूर्णी' (८-४-२७१)॥ किं खु शोभणे बम्हणे शि त्ति कलिय लब्ञा पलिग्गहे दिण्णे ॥ 'कृ-गमो डुडुअः (८-४-२७२) ॥ कडुअ । गडुअ ॥ 'दिरिचेचोः (८-४-२७३) ॥ अमच्च-ल-कशं पिक्खिदुं इदो य्येव आग Page #144 -------------------------------------------------------------------------- ________________ सू. ८-४-३०४ ] स्वोपज्ञवृत्तिसहितम् श्वदि ॥ 'अतो देश्च' (८-४-२७४) अले किं एशे महन्दे कलयले शुणीअदे॥ 'भविष्यति स्सिः ' (८-४-२७५) ता कहिं नु गदे लुहिलप्पिए भविम्सदि । ' अतो उसे दो-डादू ' ( ८-४-२७६ ) ॥ अहं पि भागुलायणादो मुदं पावेमि ॥ ' इदानीमो दाणिं '(८-४-२७७) ॥ शुणध दाणिं हगे शक्कावयाल-तिस्त-णिवाशी धीवले ॥ 'तस्मात्ताः' (८-४-२७८)॥ ता याव पविशामि ॥ 'मान्त्याण्णो वेदेतोः' (८-४-२७९)॥ युत्त णिमं । शलिशं णिमं ॥ 'एवार्थ य्येव' (८-४-२८०)।मम य्येव ॥हजे चेटयाह्वाने (८-४-२८१)। हजे चदुलिके ॥ हिणामहे विस्मय-निदे ( ८-४-२८२ ) ॥ विस्मये । यथा उदात्तराघवे । राक्षसः । हीमाणहे जीवन्त-वश्वा मे जणणी ॥ निदे। यथा विक्रान्तभीमे राक्षसः । हीमाणहे पलिम्सन्ता हगे एदेण निय-विधिणो दुव्ववशिदेण ॥ 'गं नन्वर्थे' (८-४-२८३) ॥ णं अवशलोपशप्पणीया लायाणो ॥ 'अम्महे हर्षे' (८-४-२८४) अम्हहे एआए शुम्मिलाए शुपलिगढिदे भवं ॥ 'हीही विदुषकस्य' (८-४-२८५) ॥ हीही संपन्ना मे मणोलधा पियवयस्सस्स ॥ 'शेषं प्राकृतवत्' (८-४-२८६)। मागध्यामपि दीर्घ-हस्वौ मिथो वृत्तौ' (८-१-४ ) इत्यारभ्य ' तो दोनादो शौरसेन्यामयुक्तस्य' (८-४.२६० ) इत्यस्मात् प्राग् यानि सूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः ॥ ३०२ ॥ ज्ञो ञः पैशाच्याम् ।। ८ । ४ । ३०३ ॥ पैशाच्यां भाषायां ज्ञस्य स्थाने ञो भवति ॥ पञ्जा ॥ सञ्जा। सव्वा । आनं । विज्ञानं ॥ ३०३ ॥ राज्ञो वा चिञ् ॥ ८।४ । ३०४ ॥ पैशाच्या राज्ञ इति शब्दे यो ज्ञकारस्तस्य चित्र आदेशो वा भवति ॥ राचिञा लपितं । रञआ लपितं । राचिनो धनं । रञो धनं । ज्ञ इत्येव । राजा ॥ ३०४ ॥ Page #145 -------------------------------------------------------------------------- ________________ १४२ प्राकृतव्याकरणम् [सू. ८-४-३०५ न्य-ण्योर्जः ।। ८ । ४ । ३०५॥ पैशाच्यां न्यण्योः स्थाने ओ भवति । कञ्जका । अभिमञ्जू । पुञकम्मो । पुजाहं ॥ ३०५॥ णो नः ॥ ८।४ । ३०६ ॥ पैशाच्यां णकारस्य नो भवति । गुन-गन-युत्तो । गुनेन ॥ ३०६॥ तदोस्तः ॥ ८ । ४ । ३०७॥ पैशाच्यां तकारदकारयोस्तो भवति । तस्य । भगवती । पव्वती। सतं । दस्य । मतन-परवसो । सतन । तामोतरो । पतेसो । वतनकं । होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् । तेन पताका वेतिसो इत्याद्यपि सिद्धं भवति ॥ ३०७ ॥ लोळः ॥ ८ । ४ । ३०८ ॥ पैशाच्यां लकारस्य ळकारो भवति ॥ सीळं । कुळं । जळं । सळिळं । कमळं ॥ ३०८॥ श-षोः सः॥८।४ । ३०९ ॥ पैशाच्यां शषोः सो भवति । श । सोभति । सोभनं । ससी । सको । सङ्को ॥ ष । विसमो । किसानो । 'न कगचजादिषट्शम्यन्तसूत्रोक्तम्' (८--४-३२४ ) इत्यस्य बाधकस्य बाधनार्थोयं योगः ॥ ३०९॥ हृदये यस्य पः॥ ८।४ । ३१० ॥ पैशाच्या हृदयशब्दे यस्य पो भवति । हितपकं । किंपि किंपि हितपके अत्थं चिन्तयमानी ॥ ३१० ॥ टोस्तुर्वा ॥ ८।४ । ३११ ॥ पैशाच्यां टोः स्थाने तुर्वा भवति । कुतुम्बकं । कुटुम्बकं ॥ ३११ ॥ क्त्वस्तूनः ॥ ८ । ४ । ३१२ ॥ पैशाच्यां क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति ॥ गन्तून । रन्तून हसितून । पठितून । कधितून ॥ ३१२ ॥ Page #146 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिसहितम् दून- त्थूनौ ट्वः ॥ ८ । ४ । ३१३ ॥ पैशाच्यां ष्ट्वा इत्यस्य स्थाने धडून त्थून इत्यादेशौ भवतः । पूर्वस्थापवादः । नध्दून । नत्थून । तडून । तत्थून ॥ ३१३ ॥ र्य-न-टां रिय- सिन-सटाः क्वचित् ॥ ८ । ४ । ३१४ ॥ पैशाच्यां स्रष्टां स्थाने यथासंख्यं रिय सिन सट इत्यादेशाः कचित् भवन्ति । भार्या । भारिया । स्नातम् । सिनातं । कष्टम् । कसटं । क्वचि - दिति किम् । सुज्जो । सुनुसा | तिट्ठा ॥ ३९४ ॥ सु. ८-४-३२० ] १४३ क्यस्येय्यः ।। ८ । ४ । ३१५ ॥ पैशाच्यां क्यप्रत्ययस्य इय्य इत्यादेशो भवति । गिय्यते । दिव्यते । रमिय्यते । पठिय्यते ॥ ३१५ ॥ कृगो डीरः ।। ८ । ४ । ३१६ ॥ पैशाच्यां कृगः परस्य क्यग्य स्थाने डीर इत्यादेशो भवति । पुधुमतंसने सव्वस्स व सम्मानं कीरते || ३१६ ॥ यादृशादेर्दुस्तिः || ८|४|३१७ ॥ पैशाच्यां यादृश इत्येवमादीनां दृ इत्यस्य स्थाने तिः इत्यादेशो भवति । यातिसो । तातिसो । केतिसो । एतिसो | भवातिसो | अज्ञातिसो । म्हातसो । अम्हातसो ॥ ३१७ ॥ इचेचः॥ ८।४।३१८॥ 1 पैशाच्यामिचेचोः स्थाने तिरादेशो भवति ॥ वसुआति । भोति । नेति । तेति ॥ ३१८ ॥ आत्तेश्च ||८|४|३१९॥ पैशाच्यामकारात्परयोः इचेचोः स्थाने तेश्चकारात् तिश्चादेशो भवति ॥ लपते । लपति । अच्छते । अच्छति । गच्छते । गच्छति । रमते । रमति । आदिति किम् । होति । नेति ॥ ३१९ ॥ 1 भविययेय एव || ८|४|३२० ॥ पैशाच्यामिचेचोः स्थाने भविष्यति एय्य एव भवति न तु स्सिः ॥ तं तद्धून चिंतितं रञ का एसा हुवेय्य ॥ ३२० ॥ Page #147 -------------------------------------------------------------------------- ________________ स..८–४–३२९ ] स्वोपज्ञवृत्तिसहितम् .१४५ I चीमूतो ॥ निर्झरः । निच्छरो ॥ झर्झरः । छच्छरो ॥ तडागम् । तटाकं ॥ मण्डलम् । मण्टलं || डमरुकः । टमरुको || गाढम् । काठं ॥ षण्ढः । सण्ठो || ढक्का | ठक्का || मदनः । मतनो || कन्दर्पः । कन्तप्पो ॥ दामोदरः । तामोतरो ॥ मधुरम् | मथुरं ॥ बान्धवः । पन्थवो ॥ धूली 1 थूली || बालकः । पालको || रभसः । रफसो ॥ रम्भा । रम्फा । भगवती । फकवती ॥ नियोजितम् । नियोचितं ॥ क्वचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा । दाढा इत्यस्य स्थाने ताठा ॥ ३२५ ॥ स्लो वा ॥ ८ । ३२६ ॥ चूलिकापैशाचिके रस्य स्थाने लो वा भवति ॥ पनमथ पनय-पकुप्पित-गोली - चलनग्ग- लग्ग-पति-बिम्बं । तससु नख-तप्पनेसुं एकातस-तनु-थलं लुहं || नच्चन्तस्स य लीला-पातुक्खेवेन कम्पिता वसुधा उच्छल्लन्ति समुद्दा सइला निपतन्ति तं हलं नमथ ॥३२६ ॥ नादि - युज्योरन्येषाम् ॥। ८ । ४ । ३२७ ॥ चूलिकापैशाचिकेपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयोर्युजिधातौ च आद्यद्वितीयौ न भवतः ॥ गतिः । गती ॥ धर्मः । धम्मो॥ जीमूतः । जीमूतो || झर्झरः । झच्छरो || डमरुकः । डमरुको || ढक्का | ढक्का।। दामोदरः । दानोतरो || बालकः । बालको ॥ भगवती । भकवती ॥ नियोजितम् । नियोजितं ॥ ३२७ ॥ 1 शेषं प्राग्वत् ॥ ८ । ४ । ३२८ ॥ चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तनपैशाचिकवद् भवति ।। नकरं । मक्कनो । अनयोर्नो णत्वं न भवति ।। णस्य च नत्वं स्यात् । एवमन्यदपि ॥ ३२८ ॥ स्वराणां स्वराः प्रायोपभ्रंशे ।। ८।४।३२९ ॥ अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ॥ कच्चु | काच्च ॥ वेण । वीण ॥ बाह । बाहा । बाहु || पट्टि । पिट्ठि । पुट्ठि ॥ तणु । तिणु । तृणु ॥ सुकि । सु । सुदु || किन्नओ । किलिन्नओ ॥ लिह | लीह । १० Page #148 -------------------------------------------------------------------------- ________________ १४६ प्राकृतव्याकरणम् [सू. ८-४-३२९ लेह ॥ गरि । गोरि ॥ प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि क्वचित्प्राकृतवत् शौरसेनीवच्च कार्यं भवति ॥ ३२९ ॥ स्यादौ दीर्घ-हस्वौ ॥ ८।४।३३० ॥ .: अपभ्रंशे नाम्नोन्त्यस्वरस्य दीर्घ-हस्वौ स्यादौ प्रायो भवतः ॥ सौ ॥ • | ढोल्ला सामला धण चम्पा-वण्णी । णाइ सुवण्ण-रेह कस-वट्टर दिण्णी । आमन्व्ये । ढोल्ला मई तुहुं वारिया मा कुरु दीहा माणु । निदए गमिही रत्तडी दडवड होइ विहाणु ॥ स्त्रियाम् ॥ बिट्टीए मइ भणिय तुहुं मा करु वङ्की दिहि । पुत्ति सकण्णी भल्लि जिव मारइ हिअइ पइहि ।' जसि ॥ एइ ति घोडा एह थलि एइ ति निसिआ खग्ग । एत्यु मुणीसिम जाणीअइ जो नवि वालइ वग्ग ॥ . एवं विभक्त्यन्तरेष्वप्युदाहार्यम् ॥ ३३० ॥ स्यमोरस्योत् ॥ ८।४ । ३३१ ॥ अपभ्रंशे अकारस्य स्यमोः परयोः उकारो भवति । दहमुहु भुवण-भयंकरु तोसिअ-संकरु णिग्गउ रह-वरि चडिअउ । चउमुहु छंमुहु झाइवि एक्काहिं लाइवि णावइ दइवें घडिअउ ॥३३१॥ सौ पुंस्योद्वा ॥ ८ । ४ । ३३२ ॥ अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नोकारस्य सौ परे ओकारो वा भवति । अगलिअ-नेह-निवट्टाहं जोअण-लक्खुवि जाउ । वरिस-सएण वि जो मिलइ सहि सोक्खहं सो ठाउ । पुंसीति किम् । अङ्गहिँ अङ्गु न मिलिउ हलि अहरें अहरु न पत्तु । Page #149 -------------------------------------------------------------------------- ________________ पू. ८-४-३३८] स्वोपज्ञवृत्तिसहितम् १४७ पिअ जोअन्तिहे मुह-कमलु एम्वइ सुरउ समत्तु ॥ ३३२ ॥ एट्टि॥ ८।३ । ३३३ ॥ अपभ्रंशे अकारस्य टायामेकारो भवति । जे महु दिण्णा दिअहडा दइएं पवसन्तेण । ताण गणन्तिए अङ्गुलिउ जज्जरिआउ नहेण ॥ ३३३ ॥ डिनेच्च ॥ ८।४ । ३३४॥ अपभ्रंशे अकारस्य डिना सह इकार एकारश्च भवतः । सायरु उप्परि तणु धरइ तलि घल्लइ रयणाई । सामि सुभिच्चु वि परिहरइ सम्माणेइ खलाई ॥ तले घल्लई ॥ ३३४ ॥ भिस्येद्वा ॥ ८।४ । ३३५ ॥ अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति । गुणहिं न संपइ कित्ति पर फल लिहिआ भुञ्जन्ति । केसरि न लहइ बोड्डिअ वि गय लक्खहि घेप्पन्ति ॥ ३३५॥ ङसेहूँ-हू ॥ ८।४।३३६ ।। अस्येति पञ्चम्यन्तं विपरिणम्यते । अपभ्रंशे अकारात्परस्य उसे हु इत्यादेशौ भवतः । वच्छहे गृण्हइ फलई जणु कडु-पल्लव वज्जेइ । तोवि महहुमु सुअणु जिव ते उच्छङ्गि धरेइं । वच्छहु गृहइ ॥ ३३६ ॥ भ्यसो हुँ ।। ८।४।३३७॥ अपभ्रंशे अकारात्परस्य भ्यसः पञ्चमीबहुवचनस्य हुं इत्यादेशो भवति । दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिङ्गहुं पडिअ सिल अन्नु वि चूरु करेइ ॥३३७॥ उसः सु-हो-स्सवः ॥ ८।४ । ३३८ ॥ अपभ्रंशे अकारात्परस्य ङसः स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति । Page #150 -------------------------------------------------------------------------- ________________ १४८ प्राकृतव्याकरणम् [सू. ८-४-३३८, जो गुण गोवइ, अप्पणा पयडा करइ परस्सु । तसु हउं कलि-जुगि दुल्लहहो बलि किज्जलं सुअणस्सु ॥ ३३८ ॥ आमो हं ॥ ८ । ४ । ३३९ ॥ अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तणहं तइजी भङ्गि नवि तें अवड-यडि वसन्ति । अह जणु लग्गि वि उत्तरइ अहं सह सई मजन्ति ॥ ३३९॥ . . हुं चेदुद्भयाम् ॥ ८।४ । ३४० ॥ अपभ्रशे इकारोकाराभ्यां परस्यामो हुं हं चादेशौ भवतः । दइवु घडावइ वणि तरुहुं सउणिहं पक्क फलाई। सो वरि सुक्खु पइ णवि कण्णाहिं खल-वयणाई । प्रायोधिकारात् क्वचित्सुपोपि हुँ। धवलु विसूरइ सामिअहो गरुआ भरु पिक्खेवि । हउं कि न जुत्तउ दुहुँ दिसिहिं खण्डई दोणि करेवि ॥ ३४० ॥ उसि-भ्यस्-डीनां हे-हुं-हयः ॥८।४ । ३४१॥ अपभ्रंशे इदुद्भयां परेषां ङसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुँ हि इत्येते त्रय आदेशा भवन्ति । उसे । गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु । घरु मेल्लेप्पिणु माणुसहं तो वि न रुच्चइ रन्नु ॥ भ्यसो हुँ । तरुहुं वि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुं एत्तिउ अग्गल आयरु भिच्चु गृहन्ति ॥ डेहि । अह विरल-पहाउ जि कलिहि धम्मु ॥ ३४१ ॥ आट्टो णानुस्वारौ ।। ८।४।३४२ ॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारावादेशौ - भवतः ॥ दइएं पवसन्तेण ॥ ३४२ ॥ । एं चेदुतः ॥ ८।४।३४३॥ . 'अपभ्रंशे इकारोकाराभ्यां परस्य टावचंनस्य एं चकारात् णानुस्वारौ- च भवन्ति ॥ एं। Page #151 -------------------------------------------------------------------------- ________________ सू. ८-४-३४८] स्वोपज्ञवृत्तिसहितम् अग्गिएं उण्हउ होइ जगु वाएं सीअलु ते । जो पुणु अग्गि सीअला तसु उण्हत्तणु केव ॥ णानुस्वारौ। विप्पिअ-आरउ जइ वि पिट तो वि तं आणहि अज्जु । ___ अग्गिण दड़ा जइवि घरु तो तें अग्गिं कज्जु ॥ एवमुकारादप्युदाहायाः ॥ ३४३ ॥ स्यम्-जस्-शसा लुक् ॥ ८।४।३४४ ॥ अपभ्रंशे सि अम् जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम् जसां लोपः ॥ जिव जिव वंकिम लोअणहं. णिरु सामलि सिक्खेइ । .. तिवँ तिवँ वम्महु निअय-सरु खर-पत्थरि तिक्खेइ ॥ अत्र स्यम्शसां लोपः ॥ ३४४ ॥ षष्ठयाः ॥८।४। ३४५ ॥ अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति । संगर-सएहिं जु वण्णिअइ देक्खु अम्हारा कन्तु । अइमत्तहं चत्तड्कुसहं गय कुम्भई दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥ ३४५ ॥ आमन्त्र्ये जसो होः ॥ ८।४ । ३४६॥ . अपभ्रंशे आमन्त्र्येर्थे वर्तमानान्नाम्नः परस्य जसो हो इत्यादेशो भवति । लोपापवादः॥ तरुणहो तरुणिहो मुणिक मई करहु म अप्पहो घाउ ॥ ३४६ ॥ भिस्सुपोहि ॥ ८॥ ४ । ३४७ ॥ ___अपभ्रंशे भिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर ॥ सुप् । भाईरहि जिव भारइ मग्गेहिं तिहिं वि पयट्टइ ॥३४७॥ स्त्रियां जम्-शसोरुदोत् ॥ ८।४ । ३४८॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य जसः शसंश्च प्रत्येकमुदोतावादेशौ Page #152 -------------------------------------------------------------------------- ________________ १५० प्राकृतव्याकरणम् [सू. ८-४-३४८ भवतः । लोपापवादौ ॥ जसः । अंगुलिउ जज्जरियाओ नहेण ॥ शसः । सुन्दर-सव्वङ्गाउ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम् ॥ ३४८ ॥ ट ए ॥ ८।४ । ३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति ॥ निअ-मुह-करहिं वि मुद्ध कर अन्धारइ पडिपेक्खइ । ससि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खइ । जहिं मरगय--कन्तिए संवलिअं ॥ ३४९ ॥ उस--ङस्योर्हे ॥ ८।४ । ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोर्डस् ङसि इत्येतयोहे इत्यादेशो भवति ॥ डसः । तुच्छ--मझ्झहे तुच्छ-जम्पिरहे । तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे । पिय-वयणु अलहन्तिअहे तुच्छकाय–वम्मह-निवासहे ।। अन्नु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ । कटरि थणंतरु मुद्धडहे जे मणु विच्चि ण माइ ॥ सेः। फोडेन्ति जे हियडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥३५०॥ भ्यसामोर्तुः ॥ ८।४ । ३५१॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति ॥ भल्ला हुआ जु मारिआ बहिणि महारा कन्तु । लज्जेज्जं तु वयंसिअहु जइ भग्गा घरु एन्तु । वयस्याभ्यो वयस्यानां वेत्यर्थः ॥ ३५१ ॥ Page #153 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिसहितम् ङेर्हि || ८ | ४ | ३५२ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य ङे: सप्तम्येकवचनस्य हि इत्यादेशो भवति ॥ सू. ८-४-३५७ ] १५१ वायसु उड्डावन्तिअए पिउ दिट्ठउ सहसति । अद्धा वलया महिहि गय अद्धा फुट्ट तडत्ति ॥ ३५२ ॥ जस - शसोरिं ॥ ८ । ४ । ३५३ ॥ अपभ्रंशे क्लीबे वर्तमानान्नाम्नः परयोर्जस् - शसोः इं इत्यादेशो भवति ॥ कमलई मेल्लवि अलि–उलई करि - गण्डाई महन्ति । अलहमेच्छण जाहं भलि ते णवि दूर गणन्ति ॥ ३५३ ॥ कान्तस्यात उं स्यमोः ॥ ८ । ४ । ३५४ ॥ स्वर् अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति ॥ अन्नु जु तुच्छउं तहे धण || भग्ग देक्खिवि निअय बलु बलु पसरिअउं परस्सु । उम्मिल्लइ ससि– रेह जिवँ करि करवालु पियस्सु || ३५४ ॥ सर्वादेर्डसे || ८|४| ३५५ ।। अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेह इत्यादेशो भवति ॥ जहां होत आगदो । तहां होन्तउ आगदो । कहां होन्तउ आगदो ॥ ३५५॥ किमो डि वा || ८|४|३५६ ॥ अपभ्रंशे किमोकारान्तात्परस्य ङसेर्डिहे इत्यादेशो वा भवति ॥ जइ तो तुट्ट नेहडा मई सहुं नवि तिल - तार । तं किहे वङ्केहिं लोअणेहिं जोइज्जउं सय-वार ॥ ३५६ ॥ ङेहिं || ८|४|३५७ ॥ अपभ्रंशे सर्वादेरकारान्तात्परस्य ङे: सप्तम्येकवचनस्य हिं इत्यादेशो भवति ॥ जहिं कपिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिं तेइ भड-घड़ - निवहि कन्तु पयासइ मग्गु | एक्कहिं अक्खिहिं सावणु अन्नहिं भद्दवउ । Page #154 -------------------------------------------------------------------------- ________________ १५२ प्राकृतव्याकरणम् [सू. ८-४-३५७ माहउ महिअल-सत्थरि गण्ड-त्थले सरउ ॥ अंङ्गिहिं गिम्ह सुहच्छी-तिल-वणि मग्गसिरु । तहे मुद्धहे मुह-पङ्कइ आवासिउ सिसिरु । हिअडा फुट्टि तडत्ति करि कालक्खेवें काई । देवखळ हय-विहि कहिं ठवइ पई विणु दुक्ख-सयाई ॥ ३५७ ॥ यत्ताकंभ्यो ङसो डामर्न वा ॥ ८।४।३५८ ॥ अपभ्रंशे यत्तत्किन् इत्येतेभ्योकारेन्तेभ्यः परस्य उसो डासु इत्यादेशो वा भवति ॥ । कन्तु महारउ हलि सहिए निच्छई रूसइ जामु । अथिहिं सत्थिहिं हत्थिहिं वि ठाउवि फेडइ तासु ॥ जीविउ कासु न वल्लहउं धणु पुणु कासु न इट्ठ । दोणि वि अवसर-निवडिआई तिण-सम गणइ विसिट्ठ ॥ ३५८ ॥ स्त्रियां डहे ॥ ८ । ४ । ३५९ ॥ अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य डसो डहे इत्यादेशो वा भवति ॥ जहे केरउ । तहे केरउ । । कहे केरउ ॥३५९ ॥ यत्तदः स्यमाधु त्रं ॥ ८ । ४ । ३६० ॥ । . अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशौ वा भवतः ॥ प्रगणि चिट्ठदि नाहु | त्रं रणि करदि न भ्रन्त्रि ॥ पक्षे । तं बोल्लिअइ जु निव्वहइ ॥ ३६० ॥ ..इदम इमुः क्लीवे ॥ ८।४।३६१॥ . अपभ्रंशे नपुंसकलिङ्गे. वर्तमानस्येद्रमः स्यमोः परयोः इमु इत्यादेशो भवति ॥ इमु कुलु तुह तणउं । इमु कुलु देक्खु ॥ ३६१ ॥ .:. ___एतदः स्त्री-पु-क्लीबे एह एहो एहु ॥ ८।४।३६२॥ अपभ्रंशे स्त्रियां पुसि. नपुंसके वर्तमानस्यैतदः स्थाने स्यमाः परयोर्यथासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ॥ ..: Page #155 -------------------------------------------------------------------------- ________________ 4 स्वोपज्ञवृत्तिसहितम् एह कुमारी एहो नरु एहु मणोरह - ठाणु । एहउं वढ चिन्तन्ताहं पच्छ होइ विहाणु || ३६२ ॥ मू. ८-४-३६७] एड्रर्जम् - शसोः ॥ ८ । ४ । ३६३ ॥ अपभ्रंशे एतदो जस्–शसोः परयोः एड इत्यादेशो भवति ॥ इति घोडा ह थ || एइ पेच्छ || ३६३ ॥ अस ओइ || ८ | ४ | ३६४ ॥ अपभ्रंशे अदसः स्थाने जस्–शसोः परयोः ओइ इत्यादेशो भवति ।। जइ पुच्छह घर वड्डाई तो वड्डा घर ओइ । विहलिअ-जण-अब्भुद्धरणु कन्तु कुडीर जो || अमूनि वर्तन्ते पृच्छ वा ॥ ३३४ ॥ इदम आयः ॥ ८ । ४ । ३६५ ।। अपभ्रंशे इदमशब्दस्य स्यादौ अय इत्यादेशो भवति || आयई लोअहो लोअई जाई सरई न भन्ति । अप्पिए दिट्ठइ मउलिअहिं पिए दिइ विहसन्ति ॥ सोसउ म सोसउ चिअ उअही वडवानलस्स किं तेण । जं जल जले जलगो आएण वि किं न पज्जत्तं ॥ आयहो दड्ढ-कलेवरहो जं वाहिउ तं सारु । १५३ जइ उटुब्भइ तो कुहइ अह डज्झइ तो छारु || ३६५॥ सर्वस्य साहो वा ॥ ८|४।३६६ ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति ॥ साहु वि लोउ तडफडइ वड्डत्तणहो तणेण । वड्डप्पणु परिपाविइ हत्थ मोक्कलडेण || पक्षे । सव्वुवि ॥ ३६६ ॥ किमः काई - कवणौ वा ।। ८ । ४ । ३६७ ।। अपभ्रंशे किमः स्थाने काई कवण इत्यादेशौ वा भवतः ॥ जइ न सु आवइ दूइ घरु काई अहो - मुहु तुझु | Page #156 -------------------------------------------------------------------------- ________________ १५४ प्राकृतव्याकरणम् [सू. ८-४-३६७ वयणु जु खण्डइ तउ सहि एसो पिउ होइ न मज्झु ॥ काइं न दूरे देक्खइ ॥ फोडिन्ति जे हिअडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥ सुपुरिस कङ्गुहे अणुहरहिं भण कज्जें कवणेण । जिव जिव वड्डत्तणु लहहिं ति तिव नवहिं सिरेण ॥ पक्षे । जइ ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ॥ ३६७ ॥ युष्मदः सा तुहुँ ॥ ८।४ । ३६८ ॥ अपभ्रंशे युष्मदः सौ परे तुहुँ इत्यादेशो भवति ॥ भमरु म रुणझुणि रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुं मरहि विओइ ॥ ३६८ ॥ जम्-शसोस्तुम्हे तुम्हइं ॥ ८।४ । ३६९ ॥ अपभ्रंशे युष्मदो जसि शसि च प्रत्येकं तुम्हे तुम्हई इत्यादेशौ भवतः ॥ तुम्हे तुम्हइं जाणह । तुम्हे तुम्हइं पेच्छइ ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ ३६९ ॥ टा-यमा पई तई ॥ ८।४ । ३७० ॥ अपभ्रंशे युष्मदः टा ङि अम् इत्येतैः सह पई तइं इत्यादेशौ भवतः॥ टा। पइं मुक्काहवि वर-तरु फिट्टइ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज्ज कहवि ता तेहिं पत्तेहिं । महु हिअउं तई ताए तुहुं सवि अन्ने विनडिज्जइ । पिअ काई करउं हङ काई तुहुं मच्छे मच्छु गिलिज्जइ ॥ जिना। पई मई बहिं वि रण-गयहिं को जयसिरि तक्केइ । Page #157 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिसहितम् केसहिं लेप्पिणु जमम-घरिणि भण सुहु को थक्के || एवं तई || अमा । परं मेल्लन्ति महु मरणु मई मेल्लन्तहो तुज्झु | सारस जसु जो वेग्गला सोवि कृदन्तहो सज्झु || सू. ८-४-३७६ ] एवं तई ॥ ३७० ॥ भिसा तुम्हेहिं || ८ | ४ | ३७१ ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं अम्हेहिं जं किअउं दिट्ठउं बहुअ-जणेण । तं तेवड्डुउं समर–भरु निज्जिउ एक्क-खणेण ॥ ३७१ ॥ १५५ ङसिङस्भ्यां तर तुझ तु ॥ ८ । ४ । ३७२ ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सह तउ तुज्झ तुभ्र इत्येते त्रय आदेशा भवन्ति ॥ तउ होन्तर आगदो । तुज्झ होन्तउ आगो । होन्तर आगो || ङसा | तउ गुण - संपइ तुज्झ मदि तु अणुत्तर खन्ति । जइ उप्पत्तिं अन्न जण महि - मंडलि सिक्खन्ति ॥ ३७२ ॥ भ्यसाम्भ्यां तुम्हहं || ८|४|३७३ ॥ अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति ॥ तुम्हहं होन्तउ आगदो | तुम्हां केरडं धणु ॥ ३७३ ॥ तुम्हासु सुपा || ८|४ | ३७४ ॥ अपभ्रंशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति ॥ तुम्हासु ठि ॥ ३७४ ॥ सावस्मदो हउ || ८ | ४ | ३७५ ॥ अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति ।। तसु हउं कलिजुग दुल्हो || ३७५ ॥ जस् - शसोरम्हे अम्हई || ८|४|३७६ ॥ अपभ्रंशे अस्मदो जसि शसि च परे प्रत्येकम् अम्हे अम्हईं इत्यादेशौ भवतः ॥ Page #158 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [मू. ८-४-३५६ अम्हे थोवा रिउ वहुअ कायर एम्व भणन्ति । मुद्धि निहालहि गयण-यल कइ जण जोण्ह करन्ति ॥ । अम्वणु लाइवि जे गया पहिअ पराया केवि। . अवस न अहिं सुहच्छिअहिं जिवँ अम्हई तिवँ तेवि ॥ अम्हे देक्खइ । अम्हई देक्खइ । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥३७६॥ टा--ङ्यमा मई ॥ ८।४।३७७॥ अपभ्रंशे अस्मदः टा डि अम् इत्येतैः सह मई इत्यादेशो भवति ॥ टा। मई जाणिउं पिअ विरहिअहं कवि धर होइ विआलि । णवर मिअड्कुवि तिह तवइ जिह दिणयरु खय-गालि ।। ङिना। पई मइं बेहिं वि रण-गयहिं ॥ अमा। मई मेल्लन्तहो तुज्झु ॥३७७॥ अम्हेहिं भिसा ।। ८।१।३७८ ॥ ... . अपभ्रंशे अस्मदो भिसा सह अम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं अम्हहिं जं किअउं ।। ३७८ ॥ महु मज्झु ङसि-उस्भ्याम् ॥ ८।४।३७९ ॥ अपभ्रंशे अस्मदो उसिना ङसा च सह प्रत्येकं महु मज्झु इत्यादेशौ भवतः ॥ महु होन्तउ गदो । मज्झु होन्तउ गदो ॥ ङसा । महु कन्तहो बे दोसडा हेल्लि म झङ्खहि आलु। ' देन्तहो हउँ पर उव्वरिअ जुज्झन्तहो करवालु ॥ जइ भग्गा पारकडा तो सहि मज्झु पिएण ।। अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥ ३७९ ।। .. अम्हहं भ्यसाम्भ्याम् ॥ ८।४।३८० ॥ . 'अपभ्रंशे अस्मदो भ्यसा अमा' च सह अहह इत्यादेशो भवति ॥ अम्हहं होन्तउ आगदो ॥ आमा ।। अह भग्गा अम्हहं तणा ।। ३८० ॥ .: . . सुपा अम्हासु ॥ ८।४।३८१॥ .. अपभ्रंशे अस्मदः सुपा सह अम्हासु इत्यादेशो भवति । अम्हासु, ठिअं॥३८१॥ Page #159 -------------------------------------------------------------------------- ________________ सू. ८-४-३८५] स्वोपज्ञवृत्तिसहितम् १५७ त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा ॥ ८।४।३८२ ॥ त्यादीनामाद्यत्रयस्य सम्बन्धिनो बहुप्वर्थेषु वर्तमानस्य वचनम्यापभ्रंशे हिं इत्यादेशो वा भवति ॥ मुह-कबरि-बन्ध तहे सोह धरहिं नं मल्ल-जज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ न तिमिर-डिम्भ खेल्लन्ति मिलिअ ॥३८२ ॥ मध्य-त्रयस्यायस्य हिः ॥८।४।३८३॥ त्यादीनां मध्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति । बप्पीहा पिउ पिउ भणवि कित्तिउ रुहि हयास । ___ तुह जलि महु पुणु वल्लहइ बिहुं वि न पूरिअ आस ॥ आत्मनेपदे । बप्पीहा कई बोल्लिओण निग्धिण वार इ वार । सायरि भरिअइ विमल-जलि लहहि न एका धार ॥ सप्तम्याम् । आयहिं जम्महिं अन्नहिं वि गोरि सु दिजहि कन्तु । गय मत्तहं चत्तंकुसहं जो अभिडइ हसन्तु ॥ पक्षे । रुअसि । इत्यादि ॥ ३८३ ॥ बहुत्वे हुः ॥ ८ । ४ । ३८४ ॥ त्यादीनां मध्यमत्रयस्य संबन्धि बहुप्वर्थेषु वर्तमानं यद्वचनं तस्यापभ्रंशे हु इत्यादेशो वा भवति ॥ बलि अब्भत्थणि महु-महणु लहुईहूआ सोइ । ___ जइ इच्छहु वड्डत्तणउं देहु म मग्गहु कोई ॥ पक्षे । इच्छह । इत्यादि ॥ ३८४ ॥ अन्त्य-त्रयस्याद्यस्य उं ॥ ८।४ । ३८५ ॥ त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे उं इत्यादेशो वा भवति । विहि विनडउ पीडन्तु गह मं धाणि करहि विसाउ । Page #160 -------------------------------------------------------------------------- ________________ १५८ प्राकृतव्याकरणम् [सू. ८-४-३८५ संपइ कडउं वेस जिवँ छुड अग्घइ ववसाउ ।। बलि किज्जउं सुअणस्सु ॥ पक्षे । कड्डामि । इत्यादि ॥ ३८५ ।। बहत्वे ॥८।४। ३८६ ॥ त्यादीनामन्त्यत्रयस्य संवन्धि बहुप्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो वा भवति ॥ खग्ग-विसाहिउ जाहिं लहहुं पिय तहिं देसहिं जाहुं । रण-दुब्भिक्खें मग्गाइ विणु जुझं न वलाहुं ॥ पक्षे । लहिमु । इत्यादि ॥ ३८६ ॥ हि-स्वयोरिदुदेत् ॥ ८।४। ३८७॥ पञ्चम्या हिस्वयोरपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति ॥ इत् । कुञ्जर सुमरि म सल्लइउ सरला सास म मेल्लि । कवल जि पाविय विहि-वसिण ते चरि माणु म मेल्लि ॥ उत् । भमरा एत्थु विलिम्बडइ केवि दियहडा विलम्बु । घण-पत्तल छाया-बहुलु फुल्लइ जाम कयम्बु । एत् । प्रिय एम्वहिं करे सेल्ल करि छड्डहि तुहं करवाल। जं कावालिय बप्पुडा लेहिं अभग्गु कवालु ॥ यक्षे । सुमरहि । इत्यादि ॥ ३८७ ॥ वर्त्यति-स्यस्य सः ॥ ८।४ । ३८८ ॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ दिअहा जन्ति झडप्पडहिं पडहिं मणोरह पच्छि । जं अच्छइ तं माणिअइ होसइ करतु म अच्छि । पक्षे । होहिइ ॥ ३८८ ॥ क्रियेः कीसु ॥८।४ । ३८९ ॥ क्रिये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ॥ Page #161 -------------------------------------------------------------------------- ________________ सू. ८-४-३९५] स्वोपज्ञवृत्तिसहितम् १५९ सन्ता भोग जु परिहरइ तसु कन्तहो बलि कीम् । तसु दइवेण वि मुण्डियउं जसु खल्लिहडउं सीसु ।। पक्षे । साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः । वलि किज्जउं सुअणस्सु ॥ ३८९ ॥ भुवः पर्याप्त हुच्चः ॥ ८।४। ३९०॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति ॥ अइत्तुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु । सहि जइ केवइ तुडि-वसेण अहरि पहुच्चइ नाहु ॥ ३९०॥ बेगो ब्रुवो वा ॥ ८ । ४ । ३९१ ।। अपभ्रंशे ब्रूगो धातोर्बुव इत्यादेशो वा भवति॥ ब्रुवह सुहासिउ किं पि ॥ पक्षे। इत्तउं ब्रोप्पिणु सउणि ट्ठिउ पुणु दूसासणु ब्रोप्पि । तो हउं जाणउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ ३९१ ॥ व्रजेवुजः ।।८।४।३९२ ॥ अपभ्रंशे बजते_तोवुन इत्यादेशो भवति ॥ वुअइ । वुजेप्पि । वुजेप्पिणु ॥ ३९२॥ दृशेः प्रस्सः ॥ ८।४ । ३९३ ॥ अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति ॥ प्रस्सदि ॥ ३९३ ।। ग्रहेण्हः ॥ ८।४ । ३९४ ॥ अपभ्रंशे ग्रहेर्धातोरॅण्ह इत्यादेशो भवति । पढ गृण्हेप्पिणु वतु ॥३९४॥ तक्ष्यादीनां छोल्लादयः॥ ८।४ । ३९५ ।। अपभ्रंशे तक्षिप्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति ॥ जिव ति तिक्खा लेवि कर जइ सास छोल्लिज्जन्तु । तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु ॥ आदिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः ॥ चूडुल्लउ चुण्णीहोइसइ मुद्धि कवोलि निहित्तउ । सासानल-जाल-झलक्किअउ वाह-सलिल-संसित्तर ॥ Page #162 -------------------------------------------------------------------------- ________________ १६० प्राकृतव्याकरणम् [सू. ८-४-३९५ अभडवंचिउ बे पयई पेम्मु निअत्तइ जाएँ। सव्वासण-रिउ-संभवहो कर परिअत्ता तावँ ॥ हिअइ खुडुक्का गोरडी गयणि घुडुक्कई मेहु । वासा-रत्ति-पवासुअहं विसमा संकडु एहु ।। अम्मि पओहर वज्जमा निच्चु जे संमुह थन्ति । महु कन्तहो समरङ्गणइ गय-घड भज्जिउ जन्ति ॥ पुत्तें जाएं कवणु गुणु अवगुणु कवणु मुएण । जा बप्पीकी मुंहडी चम्पिज्जइ अवरेण ॥ तं तेत्तिउ जलु सायरहो सो तेवडु वित्थारु । तिसहे निवारणु पलुवि नवि पर धुटुअइ असारु ॥ ३९५ ।। अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-कांग-ध-द-ध-ब-भाः८।४।३९६ अपभ्रंशेऽ पदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां स्थाने यथासंख्यं गधधबभाः प्रायो भवन्ति ॥ कस्य गः । जं दिट्ठउं सोम-ग्गहणु असइहिं हसिउ निसड्कु । पिअ-माणुस-विच्छोह गरु गिलिगिलि राहु मयड्कु ॥ खस्य घः । अम्मीएं सत्थावत्थेहि सुधिं चिन्तिज्जइ माणु । पिए दिढे हल्लोहलेण को चेअइ अप्पाणु ॥ तथपफानां दधबभाः। सवधु करेप्पिणु कधिदु मई तसु पर सभलउं जम्मु । । जासु न चाउ न चारहाडि न य पम्हट्ठउ धम्मु ॥ अनादाविति किम् । सवयु करोप्पिणु । अत्र कस्य गत्वं न भवति । स्वरादिति किम् । गिलिगिलि राहु मयङ्क ॥ असंयुक्तानामिति किम् । एक्कहिं अंक्खिहिं सावणु ॥ प्रायोधिकारात्वचिन्न' भवति । जइ केवइ पावीसु पिउ अकिआ कुड्ड करीसु । पाणीउ नवइ सरावि जिव सव्वङ्गे पइसीसु ॥ Page #163 -------------------------------------------------------------------------- ________________ सू..८-४-४०१] स्वोपज्ञवृत्तिसहितम् १६१ उअ कणिआरु पफुल्लिअउ कञ्चण-कन्ति-पयासु । गोरी-वयण-विणिज्जिअउ नं सेवइ वण-वासु ॥ ३९६ ॥ मोनुनासिको वो वा ॥ ८।४ । ३९७ ।। अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कवलु कमलु । भवँरु भमरु ॥ लाक्षणिकस्पापि । जिवँ । तिवँ । जेवँ । तेव॥ अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव ॥ तसु पर सभलउ जम्मु ॥ ३९७ ॥ वाधो रो लुक् ॥ ८।४। ३९८॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग वा भवति ॥ जइ केवइ पावीसु पिउ ॥ पक्षे । जइ भग्गा पारक्कडा तो सहि. मज्झु प्रियेण ॥ ३९८ ॥ अभतोपि क्वचित् ॥ ८।४ । ३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति ॥ वासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मायहं चलण नवन्ताहं दिवि दिवि गङ्गा-हाणु ॥ क्वचिदिति किम् । वासेण वि भारह-खम्भि बद्ध ॥ ३९९ ॥ आपद्विपत्संपदां द इः ॥ ८।४। ४०० ॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य इकारो भवति ॥ अनउ करन्तहो पुरिसहो आवइ आवइ । विवइ । संपइ ॥ प्रायोधिकारात् । गुणहिं न संपय कित्ति पर ॥४०॥ कथं यथा-तथां थादेरेमेमेहेधा डितः ॥ ८।४ । ४०१ ॥ अपभ्रंशे कथं यथा तथा इत्येतेषां थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति । केम समप्पउ दुटु दिणु किध रयणी छुड होइ। नव-वहु-दसण-लालसउ वहइ मणोरह सोइ ॥ ओ गोरी-मुह-निजिअउ वद्दलि लुक्कु मियङ्गु । ११ Page #164 -------------------------------------------------------------------------- ________________ प्राकृतव्याकरणम् [सू. ८-४-४०१ अन्नु वि जो परिहविय-तणु सो किवँ भइ निसङ्ख ॥ बिम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुद्द ॥ भण सहि निहुअउं तेवँ मई जइ पिउ दिढ़ सदोसु । जेवँ न जाणइ मज्झु मणु पक्खावडिअं.तासु ॥ जिव जिव वकिम लोअणहं ॥ तिव तिव वम्महु निअय-सर ॥ मई जाणिउ प्रिय विरहिअहं कवि धर होइ विआलि। नवर मिअङ्कु वि तिह तवइ जिह दिणयरु खय-गालि ॥ एवं तिध-जिधावुदाहायों ।। ४०१ ॥ यादृक्तादृक्कीगीदृशां दादेहः ॥८।४ । ४०२ ॥ अपभ्रंशे यादृगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति ॥ मइं भाणअउ बलिराय तुहुँ केहउ मग्गण एहु ॥ जेहु तेहु नवि होइ वढ सई नारायणु एहु ॥ ४०२ ॥ • अतां डइसः॥ ८ ॥ ४।४०३॥ अपभ्रंशे यादृगादीनामदन्तानां यादृशतादृशकीदृशेदृशानां दादेरवयवस्य डित् अइस इत्यादेशो भवति ॥ जइसो । तइसो । कइसो । अइसो ॥४०३॥ यत्र-तत्रयोस्त्रस्य डिदेत्थ्यत्तु ॥ ८ । ४ । ४०४ ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एथु अत्तु इत्येतौ डितौ भवतः ॥ जइ सो घडदि प्रयावदी केत्थु वि लेप्पिणु सिक्खु । जेत्थु वि तेत्यु वि एत्थु जगि भण तो तहि सारिक्खु ॥ जत्तु ठिदो । तत्तु ठिदो ॥ ४०४ ॥ एत्थु कुत्रात्रे ॥ ८।४ । ४०५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्यु इत्यादेशो भवति ॥ केत्थु वि लेप्पिणु सिक्खु ॥ जेत्थु वि तेत्थु वि एत्थू जगि॥४०५॥ Page #165 -------------------------------------------------------------------------- ________________ सू. ८-४-४१०] स्वोपज्ञवृत्तिसहितम् १६३ यावत्तावतोर्वादेर्म उं महिं ॥ ८।४।४०६ ॥ अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्रय आदेशा भवन्ति ॥ जाम न निवडइ कुम्भ-यडि सीह-चवेड-चडक । ताम समत्तहं मयगलहं पइ-पइ वज्जइ ढक्क ॥ तिलहं तिलत्तणु ताउं पर जाउं न नेह गलन्ति । नेहि पणठुइ तेजि तिल तिल फिट्टवि खल होन्ति । जामहिं विसमी कज्ज-गई जीवहं मझे एइ। तामहिं अच्छउ इमरु जणु सु-अणुवि अन्तरु देइ ॥ ४०६ ॥ वा यत्तदोतोर्डे वडः ॥ ८।४।४०७॥ अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तावतोवकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ जेवडु अन्तरु रावण-रामहं तेवडु अन्तरु पट्टण-गामहं ॥ पक्षे । जेत्तुलो। तेत्तुलो ॥ ४०७ ॥ वेदं-किमोर्यादेः ॥ ८१४१४०८ ॥ अपभ्रशे इदम् किम् इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति ॥ एवडु अन्तरु । केवड्ड अन्तरु ।। पक्षे । एत्तुलो । केत्तुलो ॥ ४०८॥ परस्परस्यादिरः ॥८।४।४०९॥ अपभ्रंशे परस्परस्यादिरकारो भवति ॥ ते मुग्गडा हराविआ जे परिविठ्ठा ताहं । __ अवरोप्परु जोअन्ताहं सामिउ गजिउ जाहं ॥ ४०९ ॥ कादि-स्थैदोतोरुचार-लाघवम् ॥ ८।४।४१० ॥ अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति ॥ सुधै चिन्तिज्जइ माणु । तसु हउं कलि-जुगि दुल्लहहो ॥४१० ॥ Page #166 -------------------------------------------------------------------------- ________________ १६४ प्राकृतव्याकरणम्, [ सू. ८-४-४११ पदान्ते उं--हुं-- हिं-हंकाराणाम् ||८|४|४११ ॥ अपभ्रंशे पदान्ते वर्तमानानां उं हुं हिं हं इत्येतेषां उच्चारणस्य लाघवं प्रायो भवति ॥ अन्नु जु तुच्छउं तहे धणहे | बलि किज्जडं सुअणस्सु ।। दइउ घडावर वणि तरुहुँ || तरुहुं वि वक्कलु ।। खग्ग-विसाहिउ जहिं लहहुं ॥ तणहं तइज्जी भङ्गि नवि ॥ ४११ ॥ म्हो भो वा || ८ | ४ | ४१२ ॥ अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इति मकाराकान्तो भकारो वा भवति ॥ म्ह इति " पक्ष्म - श्म - ष्म - स्म - ह्मां म्हः" ( ८-२-७४ ) इति प्राकृतलक्षणविहितोत्र गृह्यते । संस्कृते तदसंभवात् । गम्भो । सिम्भो || म्भ ते विरला के वि नर जे सव्वङ्ग - छइल | जे वक्का ते वञ्चयर जे उज्जुअ ते बल्ल ॥ ४९२ ॥ अन्यादृशोन्नाइसावराइसौ || ८|४|४१३ ॥ अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः ॥ अन्नासो | अवराइसो ॥ ४१३ ॥ प्रायसः प्राउ - प्राइव -- प्राइम्व -- पग्गिम्वाः || ८|४|४१४ ॥ अपभ्रंशे प्रायस् इत्येतस्य प्राउ प्राइव प्राइम्व पग्गिम्व इत्येते चत्वार आदेशा भवन्ति ॥ अन्ने ते दीहर लोअण अन्नु तं भुअ-जुअल । अन्नु सुघण थण-हारुतं अन्नु जि मुह-- कमलु ॥ अन्नु जिस कला अन्नु जि प्राउ विहि । जेण णिअम्बिणि घडिअ स गुण लायण्ण- णिहि ॥ . प्राइव मुहिं वि भन्तडी तें मणिअडा गणन्ति । अखंड निरामइ परम पइ अंज्ज वि. लउ न लहन्ति ॥ : Page #167 -------------------------------------------------------------------------- ________________ सू. ८-४-४१८] स्वोपज्ञवृत्तिसहितम् अंसु-जलें प्राइम्व गोरिअहे सहि उव्वत्ता नयण सर । तें सम्मुह संपेसिआ देन्ति तिरिच्छी घत्त पर ।। एसी पिउ रूसेसु हरं रुट्ठी मई अणुणेइ । . पग्गिम्व एई मणोरहइं दुक्कर दइड करेइ ॥ ४१४ ॥ वान्यथोनुः ॥ ८।४।४१५ ॥ अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति ॥ विरहानल-जाल-करालिअउ पहिउ कोवि बुड्डिवि ठिअओ । अनु सिसिर-कालि सअल-जलहु मु कहन्तिहु उद्विअओ॥ पक्षे । अन्नह ॥ ४१५ ॥ ___ कुतसः कउ कहन्तिहु ॥८।४।४१६ ॥ .. अपभ्रंशे कुतस्शब्दस्य कउ कहन्तिहु इत्यादेशौ भवतः ॥ महु कन्तहो गुट्ठ-ट्ठिअहो कउ झुम्पडा बलन्ति । . अहं रिउ-रुहिरें उल्हवइ अह अप्पणे न भन्ति ॥ धूमु कहन्तिहु उद्विअओ ॥ ४१६॥ . . ततस्तदोस्तोः ॥ ८।४।४१७॥ अपभ्रंशे ततस् तदा इत्येतयोस्तो इत्यादेशो भवति ।। । जइ भग्गा पारकडा तो सहि मज्झु पियेण । : अह भग्गा अम्हहं तणा तो ते मारिअडेण ।। ४१७ ।। __ एवं-पर-सम-ध्रुव-मा-मनाक एम्व पर समाणु ध्रुवु ममणाउं ॥ ८।४।४१८॥ अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति ॥ एवम एम्व । पिय-संगमि कउ निद्दडी पिअहो परोक्खहो केम्व । मई बिन्नि वि विन्नासिआ निद्द न एम्व न तेम्व ।। परमः परः । गुणहि न संपय कित्ति पर ॥ सममः समाणुः । ‘कन्तु जु सीहहो उवमिअइ ते महु खण्डिउ माणु । Page #168 -------------------------------------------------------------------------- ________________ .१६६ प्राकृतव्याकरणम् [ सु. ८-४-४१८ सीहु' निरक्खय गय हणइ पिउ पय- रक्ख- समाणु ॥ ध्रुवमो ध्रुवुः । चञ्च जीवि ध्रुवु मरण पिअ रूसिज्जइ काई । होसई दिहा रूसणा दिव्वई वरिस - सयाई ॥ मो मं । मं धणि करहि विसाउ || प्रायोग्रहणात् । माणि पटूइ जइ न तणु तो देसडा चइज्ज । मा दुज्जण-कर-पल्लवेहिं दंसिज्जन्तु भमिज्ज || लोणु विज्जिइ पाणिएण अरि खल मेह म गज्जु || बालिउ गलइ सुझुम्पा गोरी तिम्मइ अज्जु || मनाको माउं ॥ विहवि पण वडउ रिद्धिहिं जण - सामन्नु । किं पि मणाउं महु पिअहो ससि अणुहरइ न अन्नु ॥ ४१८ ॥ किलाथवा - दिवा-सह-नहेः किराहवर दिवे सहुं नाहिं |८|४| ४१९ ॥ अपभ्रंशे किलादीनां किरादय आदेशा भवन्ति ॥ किलस्य किरः ॥ किर खाइ न पिअइ न विद्दवइ धम्मि न वेन्च्चइ रूअडउ | इह किवणु न जाणइ जइ जमहो खणेण पहुच्चइ अडउ | अथवाहवइ । अहवइ न सुवंसह एह खोडि || प्रायोधिकारात् । जाइज तर्हि देसडर लब्भइ पियहो पमाणु । जइ आवइ तो आणिअइ अहवा तं जि निवाणु || दिवो दिवे । दिविदिवि गङ्गा-हाणु ॥ सहस्य सहुँ । जउ प्रवसन्तें सहुं न गयअ न मुअ विओएं तस्सु । लज्जिज्जइ संदेसडा दिन्तेहिं सुहय-जणस्सु ॥ नहेर्नाहीं । मेह पन्ति जल एत्तहे वडवानल आवट्टर पेक्खु गहीरिम सायरहो एक्कवि कणिअ नाहिं ओहट्टइ ॥ ४१९ ॥ Page #169 -------------------------------------------------------------------------- ________________ १६७ सू. ८-४-४२२] स्वोपज्ञवृत्तिसहितम् पश्चादेवमेवैवेदानी--प्रत्युतेतसः पच्छइ एम्बइ जि एम्वहिं पञ्चालिउ एत्तहे ॥८।४।४२० ॥ अपभ्रंशे पश्चादादीनां पच्छइ इत्यादय आदेशा भवन्ति ॥ पश्चातः पच्छइ । पच्छइ होइ विहाणु ॥ एवमेवस्य एम्वइ । एम्वइ सुरउ समत्तु ॥ एवस्य जिः। जाउ म जन्तउ पल्लवह देक्खडं कइ पय देइ । हिअइ तिरिच्छी हउं जि पर पिउ डम्बरई करेइ ॥ इदानीम एम्वहिं । हरि नच्चाविउ पङ्गणइ विम्हइ पाडिउ लोउ । एम्वहिं राह-पओहरहं जं भावइ तं होउ ॥ प्रत्युतस्य पञ्चलिउ । साव-सलोणी गोरडी नवखी कवि विस-गण्ठि । भड्ड पञ्चलिउ सो मरइ जासु न लग्गइ कण्ठि ।। इतस एत्तहे । एत्तहे मेह पिअन्ति जल ॥ ४२० ॥ विषण्णोक्त-वमनो वुन्न-वुत्त-विच्चं ॥ ८।४।४२१ ॥ अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति ।। विषण्णस्य वुन्नः । मई वुत्तउं तुहुं धुरु धरहि कसरेहिं विगुत्ताई । पइं विणु धवल न चडइ भरु एम्वइ' वुन्नउ काई॥ उक्तस्य वुत्तः । मई वुत्तउं॥ वर्त्मनो विचः। जमणु विञ्चि न माइ॥४२१॥ शीघ्रादीनां वहिल्लादयः ॥ ८।४।४२२ ॥ अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति ।। एक्कु कइअ ह वि न आवही अन्नु वहिल्लउ जाहि । मई मित्तडा प्रमाणिअउ पई जेहउ खलु नाहिं ॥ झकटस्य घडलः। जिवँ सुपुरिस तिवँ घडलई जिवँ नइ तिवँ वलणाई । जिव डोगर तिव कोट्टरई हिआ विसूरहि काई । Page #170 -------------------------------------------------------------------------- ________________ १६८ अस्पृश्यसंसर्गस्य विट्टाल: । जे छड्डेविणु रयणनिहि अप्परं तडि धल्लन्ति । तहं सङ्ग्रहं विट्टाल पर फुकिज्जन्त भमन्ति ॥ भयस्य द्रवक्कः । दिवेहिं विढत्तउं खाहि वढ संचि म एक्कु वि द्रम्मु । कोवि द्रवक्कउ सो पडइ जेण समप्पइ जम्मु || आत्मीयस्य अप्पणः । फोडेन्ति जे हिअडउं अप्पणउं ॥ दृष्टेर्देहिः । एकमेक्कउं जइ वि जोएदिह रि खुट्टु सव्वायरेण । तो वि प्राकृतव्याकरणम् [ सू. ८-४-४२२ जहिं कहिंवि राही । को सक्कइ संवरेवि दढ - नयणा नेहिं पट्टा || गाढस्य निचट्टः । विहवे कस्सु थिरत्तणउं जोव्वणि कस्तु मरट्ट । 9 सो लेखडउ पगविअइ जो लग्गइ निच्चट्ट || ७ असाधारणस्य सड्ढठः । कहिं संसहरु कहिं मयरहरु कहिं बरिहिणु कहिं मेहु । दूर-ठिआहं वि सज्जणहं होइ असल नेहु || कौतुकस्य कोड्डः । कुञ्ज अन्नहं तरु-अरहं कुड्डेण घल्लइ हत्थु । मणु पुणु एक्कहिं सल्लइहिं जइ पुच्छह परमत्थु ॥ क्रीडायाः खेड्डुः । खेड्डयं कयमम्हेहिं निच्छयं किं पम्पह | अणुरत्ताउ भत्ताउ अम्हे मा चय सामि ॥ रम्यस्य रवण्णः । सरिहिं न सरेहिं न सरवरेहिं नवि उज्जाणवणेहिं 1 देसवण्णा होति वढ निवसन्तेहिं सु-अहिं || ढक्करिः । अद्भुतस्य Page #171 -------------------------------------------------------------------------- ________________ सू. ८-४-४२३] स्वोपनवृत्तिसहितम् १६९ हिअडा पइ एहु बोल्लिअओ महु अग्गइ सय-वार । फुट्टिसु पिए पवसन्ति हठं भण्डय ढक्करि-सार ॥ हेसखीत्यस्य हेल्लिः । हेल्लि म झङ्खहि आलु ॥ पृथक्पृथगित्यस्य जुअंजुअः ॥ एक कुडल्ली पञ्चहिं रुद्धी तहं पञ्चहं वि जुअंजुअ बुद्धी। बहिणुए तं घरु कहि किवँ नन्दउ जेत्थु कुडुम्बउ अप्पण-छन्दउं। मूढस्य नालिअ-वढौ ॥ जो पुणु मणि जि खसफसिहूअउ चिन्तइ देई न दम्मु न रुअउ । रइवस-भमिरु करग्गुल्लालिउ घरहि जि कोन्तु गुणइ सो नालिउ ॥ दिवेहिं विढत्तउं खाहि वढ ॥ नवस्य नवखः। नवखी कवि विसगण्ठि ॥ अवस्कन्दस्य दडवडः। चलेहिं चलन्तेहिं लोअणेहिं जे तई दिट्ठा बालि । तहिं मयरद्धय-दडवडउ पडइ अपूरइ कालि ॥ यदेश्छुडुः । छुडु अग्घइ ववसाउ ॥ सम्बन्धिनः केर-तणौ ॥ गयउ सु केसरि पिअहु जलु निश्चिन्तई हरिणाइं। . जसु केरएं हुंकारडएं मुहहुं पडन्ति तृणाई ॥ अह भग्गा अम्हहं तणा ॥ मा भैषीरित्यस्य मब्भीसेति स्त्रीलिङ्गम् । - सत्थावत्थहं आलवणु साहु वि लोउ करेइ.। आदन्नहं मब्भीसडी जो सजणु सो देइ ॥ यद्यद्दष्टं तत्तदित्यस्य जाइट्ठिआ। जइ रच्चसि जाइट्ठिअए. हिअडा मुद्ध-सहाव । . लोहें फुट्टणएण जिव घणा सहेसइ ताव ॥४२२॥ हुहुरु-घुग्घादय :शब्द-चेष्टानुकरणयोः ।।८।४।४२३।। अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः ॥ Page #172 -------------------------------------------------------------------------- ________________ १७० प्राकृतव्याकरणम् मई जाणिउं बुड्डीसु हउं पेम्म-द्रहि हुहुरुति । नवर अचिन्तिय संपडिय विप्पिय नाव झडति ॥ आदिग्रहणात् । [ सू. ८-४-४२३ खज्जइ नउ कसरक्वेहिं पिज्जइ नउ घुण्टे हि । एम्वंइ होइ सुहच्छडी पिएं दिट्ठे नयणेहिं ॥ इत्यादि ॥ अज्जवि नाहु महुज्जि घरि सिद्धत्था बन्देइ । ताजि विरहु गवक्खेहिं मक्कडु - घुग्धिउ देइ || आदिग्रहणात् । सिरि जर-खण्डी लोअडी गरि मणियडा न वीस । तोवि गोट्ठडा कराविआ मुद्धए उटु-बईस । इत्यादि ॥ ४२३ ॥ घइमादयोनर्थकाः || ८|४|४२४ ॥ अपभ्रंशे घइमित्यादयो निपाता अनर्थकाः प्रयुज्यन्ते ॥ अम्मड पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होई विणासहो कालि ॥ आदिग्रहणात् खाइं इत्यादयः ॥ ४२४ ॥ तादर्थ्ये केहिं - तेहिं - रेसि-रेसिं- तणेणाः || ८ | ४|४२५ ॥ अपभ्रंशे तादर्थे द्योत्ये केहिं तेहिं रेसि रेसिं तणेण इत्येते पञ्च निपाताः प्रयोक्तव्याः ॥ ढोल्ला एह परिहासडी अइभ न कवणहिं देसि | हउं झिज्जरं तर केहिं पिअ तुहुं पुणु अन्नहि रेसि ॥ एवं तेर्हिरोसिमादाहायौ ॥ बडत्तणहो तणेण ॥ ४२५ ॥ पुनर्विनः स्वार्थे डुः || ८|४|४२६ ॥ अपभ्रंशे पुनर्विना इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति ॥ सुमरिज्जइ तं वलहउं जं वीसरइ मणाउं || Page #173 -------------------------------------------------------------------------- ________________ सू. ८-४-४३०] स्वोपज्ञवृत्तिसहितम् १७१ जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं । विणु जुज्झें न वलाहुं ॥ ४२६॥ अवश्यमो डें-डौ ।। ८।४।४२७ ॥ अपभ्रंशेवश्यमः स्वार्थे डें ड इत्येतौ प्रत्ययौ भवतः ।। जिब्भिन्दिउ नायगु वसि करहु जसु अघिन्नइं अन्नई । मूलि विणइ तुंबिणिहे अवसे सुक्कइं पण्णइं ॥ अवस न सुआहिं सुहच्छिआह ॥ ४२७ ॥ एकशसो डिः ॥ ८।४।४२८॥ अपभ्रंशे एकशश्शब्दात्स्वार्थे डिर्भवति ॥ एक्कसि सील-कलंकिअहं देज्जहिं पच्छित्ताई। जो पुणु खण्डइ अणुदिअहु तसु पच्छित्ते काई ॥ ४२८ ॥ अ-डड-डुल्लाः स्वार्थिक-क-लुक् च ॥ ८१४।४२९ ॥ अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति तत्सन्नियोगे स्वार्थे कप्रत्ययस्य लोपश्च ॥ विरहानल-जाल-करालिअउ पहिउ पन्थि जं दिदउ ।। तं मेलवि संबहिं पन्थिअहिं सोजि किअउ अग्गिढउ ।। डड । महु कन्तहो बे दोसडा ॥ डुल्ल । एक्क कुडल्ली पञ्चहिँ रुद्धी॥४२९॥ योगजाश्चैषाम् ॥ ८।४।४३० ॥ अपभ्रंशे अडॅडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति ॥ डडअ । फोडेन्ति जे हिअडउं अप्पणउं ॥ अत्र “किसलय" •० (८-१-२६९) इत्यादिना यलुक् ॥ डुल्लअ । चुडुल्लउ चुन्नीहोइसइ । डुल्लडड।। सामि-पसाउ सलज्जु पिउ सीमा-संधिहिं वासु । पेक्खिवि बाहु-बलुल्लडा धण मेल्लइ नीसासु ॥ अत्रामि “स्यादौ दीर्घ-हस्वौ" (८-४-३३०)इति दीर्घः । एवं बाहुबलुल्लडउ । अत्र त्रयाणां योगः ॥ ४३० ॥ Page #174 -------------------------------------------------------------------------- ________________ १७२ प्राकृतव्याकरणम् [सू. ८-४-४३१ स्त्रियां तदन्ताड्डीः ॥८४।४३१॥ ____अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्ययान्तेभ्यो डीः प्रत्ययो भवति ॥ पहिआ दिट्ठी गोरडी दिछी मग्गु निअन्त । अंसूसासेहिं कञ्चुआ तिंतुव्वाण करन्त ॥ एक कुडुल्ली पञ्चहिं रुद्धी ॥ ४३१ ।। आन्तान्ताड्डाः ८।४ । ४३२॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । ड्यपवादः॥ पिउ आइउ सुअ वत्तडी झुणि कन्नडइ पइट्ठ। तहो विरहहो नासन्तअहो धूलडिआ वि न दिट्ठ ॥ ४३२ ॥ अस्येदे ॥ ८।४।४३३ ॥ - अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआ वि न दिट्ठ ॥ स्त्रियामित्येव । झुणि कन्नडइ पइट्ठ ॥ ४३३ ॥ .. युष्मदादेरीयस्य डारः ॥ ८।४।४३४ ॥ . अपभ्रशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ॥ संदेसें काई तुहारेण जं सङ्गहो न मिलिज्जइ । सुइणन्तरि पिएं पाणिएण पिअ पिआस किं छिज्जइ ॥ 'दिक्खि अम्हारा कन्तु । बहिणि महारा कन्तु ॥ ४३४ ॥ । अतोत्तुलः ॥ ८॥ ४॥ ४३५ ।। . अपभ्रंशे इदंकिंयत्तदेतद्भयः परस्य अतोः प्रत्ययस्य उत्तुल इत्यादेशो भवति ॥ एत्तुलो । केत्तुलो । जेत्तुलों । तेत्तुलो । एत्तुलो ॥ ४३५॥ त्रस्य उत्तहे. ॥ ८।४। ४३६॥ अपभ्रंशे सादेः सप्तम्यन्तात्परस्य प्रत्ययस्य उत्तहे इत्यादेशों भवति ॥ एतहे तेत्तहे वारि घरि लच्छि निसण्ठुल धाइ । Page #175 -------------------------------------------------------------------------- ________________ सू. ८-४-४४० ] स्वोपज्ञवृत्तिसहितम् १७३ पिअ-पञ्भट व गोरडी निच्चल कहिं वि न ठाइ ॥ ४३६॥ त्व-तलोः प्पणः ॥ ८।४।४३७॥ अपभ्रंशे त्वतलोः प्रत्यययोः प्पण इत्यादेशो भवति ॥ वड्डप्पणु परिपाविअइ ।। प्रायोधिकारात् । वड्डत्तणहो तणेण ॥ ४३७ ॥ तव्यस्य इएव्वउं एव्वउं एवा ॥ ८।४।४३८॥ अपभ्रंशे तव्यप्रत्ययस्य इएव्वउं एव्वउं एवा इत्येते त्रय आदेशा भवन्ति ।। एउ गृण्हेप्पिणु | मइं जइ प्रिउ उव्वारिज्जइ । महु करिएव्वउं किं पि णवि मरिएव्वउं पर देज्जइ ॥ देसुच्चाडणु सिहि-कढणु घण-कट्टणु जं लोइ । मंजिट्ठए अइरत्तिए सब्बु सहेव्वउं होइ । सोएवा पर वारिआ पुप्फवईहिं समाणु । जग्गेवा पुणु को धरइ जइ सो वेउ पमाणु ॥ ४३८ ॥ क्त्व इ-इउ-इवि-अवयः ॥ ८।४।४३९ ॥ अपभ्रंशे क्त्वाप्रत्ययस्य इ इउ इवि अवि इत्येते चत्वार आदेशा भवन्ति ॥इ। हिअडा जइ वेरिअ घणा तो किं अब्भि चडाहुं । अम्हाहिं बे हत्थडा जइ पुणु मारि मराहुं ॥ इउ । गय-घड भज्जिउ जन्ति ॥ इवि। रक्खइ सा विस-हारिणी वे कर चुम्बिवि जीउ । पडिबिम्बिअ-मुंजालु जलु जेहिं अहोडिउ पीउ ॥ अवि। बाह विछोडवि जाहि तुहुं हउं तेइ को दोसु । हिअय-दिउ जइ नीसरहि जाणउं मुञ्ज स रोसु ॥ ४३९ ॥ एप्प्यप्पिण्वेव्येविणवः ॥ ८।४।४४० ॥ अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति ॥ जेप्पि असेसु कसाय-बलु देप्पिणु अभउ जयस्सु । Page #176 -------------------------------------------------------------------------- ________________ १७४ प्राकृतव्याकरणम् [सू. ८-४-४४० लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ पृथग्योग उत्तरार्थः ॥ ४४० ॥ तुम एवमणाणहमणहिं च ॥ ८।४।४४१ ।। अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः । चकारात् एप्पि एप्पिणु एवि एविणु इत्येते । एवं चाष्टावादेशा भवन्ति ॥ देवं दुक्करु निअय-धणु करण न तउ पडिहाइ । एम्वइ सुहु भुञ्जणहं मणु पर भुञ्जणहिं न जाइ ॥ जेप्पि चएप्पिणु सयल धर लेविणु तवु पालेवि । विणु सन्तें तित्थेसरेण खो सक्कइ भुवणे वि ॥ ४४१ ॥ गमेरेप्पिण्वेप्प्यारेलृग् वा ॥ ८।४।४४२ ॥ अपभ्रंशे गमेर्धातोः परयोरेप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग् भवति वा ॥ गम्प्पिणु वाणारसिहं नर अह उज्जेणिहिं गम्प्पि । मुआ परावहिं परम-पउ दिव्वन्तरई म जम्पि ॥ पक्षे । गङ्ग गप्पिणु जो मुअइ जो सिव-तित्थ गमेप्पि । कीलदि तिदसावास-गउ सो जम-लोउ जिणेप्पि ॥४४२।। तनोणः ॥ ८।४।४४३॥ अपभ्रशे तृनः प्रत्ययस्य अणअ इत्यादेशो भवति ॥ हत्थि मारणउ लोउ बोल्लणउ पडहु वज्जणउ सुणउ भसणउ ॥ ४४३ ॥ इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः ॥ ८।४।४४४ ॥ अपभ्रंशे इवशब्दस्यार्थे नं नउ नाइ नावइ जणि जणु इत्येते षट् भवन्ति ॥ नं । नं मल्ल-जुज्झु ससि-राहु करहिं ॥ नउ । रवि-अत्थमणि समाउलेण कण्ठि विइण्णु न छिण्णु । चक्के खण्डु मुणालिअहे नउ जीवग्गलु दिण्णु ॥ नाइ। वलयावलि-निवडण-भएण धण उद्धब्भुअ जाइ । Page #177 -------------------------------------------------------------------------- ________________ सू. ८-४-४४७] स्वोपज्ञवृत्तिसहितम् १७५ वल्लह-विरह-महादहहो थाह गवेसइ नाइ ।। नावइ । पेक्खेविणु मुहु जिण-वरहो दीहर-नयण सलोणु ॥ नावइ गुरु-मच्छर-भरिउ जलणि पवीसइ लोणु ॥ जणि । चम्पय-कुसुमहो मज्झि सहि भसलु पइट्ठउ । सोहइ इन्दनील जणि कणइ बइठ्ठउ ॥ जणु । निरुवम-रसु पिएं पिएवि जणु ॥ ४४४ ॥ लिङ्गमतन्त्रम् ॥ ८१४।४४५ ॥ अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवति । गय-कुम्भई दारन्तु ।। अत्र पुंलिङ्गस्य नपुंसकत्वम् । . अब्मा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ । जो एहा गिरि-गिलण-मणु सो किं धणहे धणाइ । अत्र अब्भा इति नपुंसकस्य पुंस्त्वम् । पाइ विलग्गी अन्त्रडी सिरु ल्हसिउं खन्धस्सु । तो वि कटारइ हत्थडउ बलि किजउं कन्तस्सु ॥ अत्र अन्त्रडी इति नपुंसकस्य स्त्रीत्वम् ।। सिरि चडिआ खन्ति प्फलई पुणु डालई मोडन्ति । __ तोवि महद्दम सउणाहं अवराहिउ न करन्ति ॥ अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ॥ ४४५ ॥ शौरसेनीवत् ॥ ८।४।४४६॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ॥ सीसि सेहरु खणु विणिम्मविदु खणु कण्ठि पालंबु किदु रदिए विहिदु खणु मुण्डमालिए जं पणएण तं नमहु कुसुम-दाम-कोदण्डु कामहो ॥ ४४६ ॥ व्यत्ययश्च ॥८॥४॥४४७॥ प्राकृतादिभाषालक्षणानां व्यत्ययश्च भवति ॥ यथा मागध्यां “तिष्ठश्चिष्ठ" Page #178 -------------------------------------------------------------------------- ________________ १७६ प्राकृतव्याकरणम् [सू. ८-४-४४७ (८-४-२९८) इत्युक्तं तथा प्राकृतपैशाचीशौरसेनीप्वपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-मंशभालके कुम्भ-शहश्र-वशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् ॥ न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतेपि भवन्ति । अह पेच्छइ रहु-तणओ ॥ अथ प्रेक्षांचके इत्यर्थः ॥ आभासइ रयणीअरे । आबभाषे रजनीचरानित्यर्थः ॥. भूते प्रसिद्धा वर्तमानेपि । सोहीअ एस वण्ठो । शणोत्येष वण्ठ इत्यर्थः॥४४७॥ शेषं संस्कृतवत्सिद्धम् ॥ ८।४।४४८॥ शेष यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥ हेट्ट-ट्ठिय-सूर-निवारणाय छत्तं अहो इव वहन्ती । जयइ ससेसा वराह-सास-दूरुक्खुया पुहवी ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्धः। उक्तमपि क्वचित्संस्कृतवदेव भवति । यथा प्राकृते उरस्शब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भवतस्तथा क्वचिदुरसीत्यपि भवति ॥ एवं सिरे । सिरम्मि । सिरसि ॥ सरे । सरम्मि । सरसि ॥ सिद्धग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति ॥ ४४८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ . ॥ अष्टमोऽध्यायः ॥ समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिका नामेति ।। आसीद्विशां पतिरमुद्रचतुःसमुद्र - मुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ १ ॥ Page #179 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिसहितम् तस्यान्वये समजनि प्रबलप्रतापतिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ सू. ८–४ ४४८ ] सम्यग् श्री सिद्धराज इति नाम निजं व्यलेखि || २ ॥ निषेव्य चतुरश्चतुरोप्युपायान् जित्वोपभुज्य च भुवं चतुरधिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाष पुरुषार्थचतुष्टये यः ।। ३ ।। तेनातिविस्तृतदुरागमविप्रकीर्ण शब्दानुशासनसमूहकदर्थितेन । अभ्यर्थितो निरवमं विधिवद्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः || ४ || ग्रंथा २१८५ श्लोकाः ॥ श्रीः ॥ शुभं भवतु ॥ लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु || १७७ Page #180 --------------------------------------------------------------------------  Page #181 -------------------------------------------------------------------------- ________________ Index of Words N. B.—The Roman figure indicates the Pâda and Arabic figure the number of the Sætra. अ (च)-I. 1773; II. 174, 188, 1933; III. 70. अइ-I. 169, 171; II. 179, 205; ___III. 1773; IV. 425. अइअम्मि-II. 204. अइच्छइ-IV. 162. अइतुंग-त्तणु-IV. 390. अइमत्तहं-IV. 345. अइमुत्तयं-I. 26, 178,208. अइमुंतयं-I. 26, 178. अइरत्तिए-IV. 438. अइसरिअं-I. 151. अइसो-IV. 403. अईइ-IV. 162. अंसु-IV. 431. असुं-I. 26. अंहि-IV. 288. अक्कदइ-IV. 131. अक्कमइ-IV.160. अक्कुसइ-IV. 162. अक्को-I. 1773; II.79,89. अक्खइ-I. 187. अक्खणउं-IV.350. अक्खराइँ-III. 134. अक्खराण-II. 195. अक्खिवइ-IV.145. अक्खिहि-IV. 357, 396. अक्खोडेइ-IV. 188. अखइ-IV. 414. अगया-II. 174. अगणी-II. 102. अगरु-I. 107. अगरू.-I. 177. अग्ग-IV. 326. अग्गओ-I. 37. अग्णदो-IV. 283. अग्गइ-IV. 301,422. अग्गउ-etc; cfr. अग्गी. अग्गलउ-IV.341. अग्गलु-IV.444. अग्गिट्ठउ-IV. 429. अग्गी-II. 102; III. 1253; (decli ned) I. 27; III. 19, 20, 125-129; IV. 343. अग्घइ-[अ ? IV. 385, 422, 19. अग्घइ-I. 187; IV. 100. अग्घवइ-IV. 169. अग्घाअइ-[घ्रा with आ IV. 13. अग्घाडइ-IV. 169. अंकुसह-IV.345,383. अंकोल्ल-I. 200; II. 155. अंग; अगु-IV. 332. अगमगम्मि III. 1; अंगहि-IV. 332, 357. अगेI.73; IV. 63. अंगाई-I. 93. अगेहिं-II. 179. अगणं अंगण-I.30. अंगारो-I. 47. अंगुअ-I. 89. Page #182 -------------------------------------------------------------------------- ________________ 180 INDEX OF WORDS. अंगुमइ-IV. 169. अजिअ अंजिरं-I.30. अगलिउ-IV.333: अगुलिओ-IV. अअदिश-IV.293. 348. अञ्जली-IV. 293. अचितिअ-IV. 423. अञ्ञातिसो-IV.293. अचो-I. 177. अट अटइ-I. 195. अच्छ अच्छइ-IV. 215,388. अ -with परि, परिअइ-IV.230. च्छते अच्छति-IV.319. अच्छदे अटइ-IV. 119. अच्छदि-IV.274. अच्छउ-IV. अट्टमट्ट-II. 174. 406. अच्छीअ-III.163. अ अट्टण्ह-III. 123. च्छेज्ज, अच्छेज्जेज्ज, अच्छीअइ-III. अट्ठारसण्ड-III. 123. 160. अट्ठी-II. 32. अट्ठो-II. 33. अच्छ-IV.350.. अडो-I.271. अच्छअर-I. 58: II.67. अच्छक्क-II 174. अड्डक्खइ-IV. 143. अच्छरसा-I.20. अड-II. 41. अच्छरा-I. 20; II 21. अण-II. 190.. अच्छरिअं-I.7, अणंग-II. 174. अच्छरिज-I. 58 अणच्छइ-IV. 187. अच्छरीअं-I. 58; IT 67. अणण्णय-II. 15. अच्छि -IV.388. (2); अच्छी -I. अणतर-IV.277. 33,35; II 90. अच्छि -I.35: अण-I. 141. II. 17. अच्छीइं-I. 33; II. अणल-IV. 395, 415, 429. 217. अच्छी -I. 33. अणाइज्जइ-IV. 252. अच्छिदइ [छिद् with आ ]-IV. अणाइण्णं-III. 134. 125. अणिउँतय-I. 26, 178, 208. अच्छिन्न-II. 198. अणिढ-II. 34. अच्छेरं-I.58;1 अणुकूलं-II. 217. अजिअ-I. 24. अणुत्तर-IV. 372. अजोहिउ-IV. 439. अणुदिअहु-IV. 128. अज्ज-[ अद्य ]-I. 33; II. 204; अणुरत्ताउ-IV. 422, 10. ___III. 105%; IV. 414, 423. अणुवच्चइ-IV. 107. अब्ज [आर्य]-I. 6. अजो-IV 266. अणुवज्जइ-IV. 162. __ अज्जा-. 77. अज्ज अज्जो-III.38. अणुसारिणी-I. 6. अज्जा आज्ञा -II. 83. अणुसारेण-II. 174. अज्जिए-III.41. अज्जु [ अद्य]-IV. 343, 418. अण्हइ-IV. 110. अज्जू-I.77. अतिठ्ठ-IV. 323. अंचइ-IV. 187. अत्तमाणो-I. 271. अंजली ( m. f.)-I. 35. अत्ता-II. 51; IV. 123. Page #183 -------------------------------------------------------------------------- ________________ ! INDEX OF WORDS, 181 अत्थ- अर्थ 1 I. 7. अत्थो-II. 33. 61. अन्न-IV. 372. अन्न-IV. ___ अत्थ-IV. 310. 337, 350, 354, 401, 411, अस्थमणि-IV. 444. 414,418,422.अन्नं-IV. 277. अत्यहि-[ अस्त्रैः IV. 35S. अन्न-IV. 370. अन्नहे-IT.4:25. अत्थिओ-II. 159. अन्नहिं-IV. 357, 383, 422, 9. अथिरो-I. 187. अन्ने-IV. 414. अन्नई-IV.427. अदंसण-II. 97. अन्नत्तो-II. 150. असण-II.97. अन्नत्थ-II. 161; III. 59. अद्द-I. 82. अन्नदो-II. 160. अद्दो-II. 79. अन्नन्न-I. 156. अद्ध- अर्ध ] अद्धं II. 41. अद्धा- अन्नह-II. 161: IV. 415. IV. 352. अन्नहि-II. 161. अद्धमागह-IV. 287. अन्नाइसो-IV. 413. अद्धा-[ अध्वन् ] अद्धाणो-III. 56. अन्नारिसो-I. 142. अध-IV. 323. अन्नन्नं-I. 156. अधण-IV.367. अपुरव-IV.270. अपुरवं-IV. 270. अधिन्नइ-IV.427. अपुरवे-IV. 302. अनउ-IV.400. अपुव्व-IV. 270. अपुवं-IV. 270. अनलो-I.228. अपूरइ-IV. 422. अनिलो-I. 228. अप्पज्जो-II. 83. अनु-IV. 415. अप्पणयं-II. 153. अप्पणउ-IV. अंतग्गयं-I. 60. 350, 367, 422, 430. अंतप्पाओ-II. 77. अंतरप्पा-I. 14. अप्पण्णू-II. 83. अप्पमत्तो-I. 231. अतरं अन्तरं-I.30. अंतर-IV.350 अप्पा-(declined) III. 56. अप्पा406, 407, 408. अतरेसु-II. II.51. अप्पं-III. 49. अप्पउ174. IV.422,3.अप्पणइआ-III.14, अतावेइ-I. 4. 57. अप्पणिआ-III. 14,57. अअंतेआरि-IV. 264. आरी-I. 60. प्पणा-III. 14; IV. 338,350, अंतेउरं-I. 60. रे-III. 136. 367. अप्पणें-IV. 416. अप्पणअंतो-I. 14. IV.422, 14. अप्पणु-IV. 337. अंतोवीसंभ-I.60. अप्पणो-II. 197, 209; IV. अंत्रडी-IV. 445. 302. अप्पहो-IV. 346. अन्दावेदी-IV.286. अप्पाणो-(declined ) III. 56. अअन्देउरं-IV. 261. प्पाणो-II. 51. अप्पाणु-IV. अंघलो-II. 13. 396. अप्पाणण-III. 57. अंधारइ-IV. 349. अप्पाहइ-IV. 180. अंधो-II. 173. अप्पिअं-cfr. अर्प अन्न-[अन्य]-(declined) III. 58- अप्पिए-IV. 365. Page #184 -------------------------------------------------------------------------- ________________ 182 INDES OF WORDS. अप्पु-II. 163. अप्पेइ-cfr. अप. अप्फुण्णो-IV. 258. अफलोदया-IV. 283. अबम्हनं-IV. 293. अब्बवी-See ब्रू. अब्भड-IV. 395. अव्भत्थाणि-IV. 384. अब्भा-IV. 415. आन्भि-IV.439. अभिडइ-IV. 164, 383. अब्भुत्तइ-IV. 14, 152. अव्भुद्धरणु-IV. 364. अभउ-IV. 440. अभग्गु-IV. 387. अभिमञ्ज-IV.305. अमच-IV. 302. अमरिसो-II. 105. अमुगो-I. 177. अमुणंती-II. 190. अमू-( declined ) III. 88. अम्- III. 87. अमुं-III. 873; IV. 439. अमुम्मि-III. 59, 89. अबणु-IV. 376. अम्ब-I. 84: II. 56. अम्बिर-II. 56. अम्बिल-II. 106. अम्मडि-IV. 424. अम्महे-IV. 284, 302. अम्मि-IV. 395. अम्मीए-IV.396.. अम्मि -III.105, 107. अम्मो-II. 208; III. 41. अम्ह (म्ह)-I. 33; II. 99, 147, 204; III. 106, 107, 108, 110, 113, 114. अम्ह -I. 246. अम्हं-III. 113, 114. अम्हइं-IV. 376. अम्हत्तो-III. 112. अम्हम्मि-III. 112. अम्हहं -IV. 379, 380, 417, 422, 439. अम्हसु-III. 117. अम्हाण -III. 114. अम्हाण-III. 114. अम्हासु-III. 117; IV. 381. अम्हासुंतो-III. 112. अम्हाहँIV. 300. अम्हाहि-III. 110. अम्हाहितो-III. 112. अम्हिIII. 105. अम्हे-I. 40; III. 26, 106, 108, 110, 114, 147, 148; IV. 376, 422. अम्हहि-III. 110. अम्हेहिं-IV. 371, 378, 422. अम्हेसु-III. 117.अम्हेसुतो-III. 112. अम्होIII. 106, 108, 114, 147. अम्हातिसो-IV. 317. अम्हारा-IV. 345, 434. अम्हारिसो-I. 142; II. 74. अम्हेच्चय-II. 149. अम्हेत्थ-I. 40. अय-III. 73; IV. 302. अयम्मि III. 84,89. अयंछइ-IV. 187. अया-III. 32. अयि-II. 217. अय्य-[अद्य]-IV. 292. अध्य-आर्य ]-IV. 302. अय्यो IV. 277. अय्या-IV. 302. अय्यउत्त-IV. 266. अय्यउत्तो-IV. 260. अय्यमिस्सेहि-IV. 283. अय्युणे-IV. 292. अप (caus) अप्पेइ-I. 63; IV. 39. अप्पि-I. 63. उप्पिअ-I. 269. ओप्पेइ ओप्पिअं-I. 63. with सम्-समप्पेतून-II. 164. अरण्णं-I. 66. अरहंतो-II. 111. अरहो-II. 111. अरि-II. 217. अरिहंतो-II. 111. Page #185 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 183 अरिहा-II. 104. आरिहो-II. 111. अरुण-I. 6. अरुहतो-II. 111. अरहो-II. 111. अरे-II. 201: IV. 418. अर्ज अज्जइ-IV. 108. अज्जिज्जइ IV. 252. अहं अरिहइ-II. 104. अलचपुर-II. 118. अलं-IV. 278. अलसी-I. 211. अलहतिअहे-IV. 350. (from लभ) अलाउ-I. 66. अलाऊ-I.66. अलावू-I. 237. अलाहि-II. 189. अलिअं-I. 101. अलिउलइं-IV.353. अलीअं-I. 101. अले-IV. 302. अल्लत्थइ-IV. 144. अल्लं-I. 82; II. 174. अल्लिअइ-IV. 139. अल्लिवइ-IV. 39. अल्लीअइ-IV. 54. अल्लीणो-IV.54. अवअक्खइ-IV. 181. अवअच्छइ-IV.122. अवआसइ-IV. 181. अवऊढो-I. 6. अवक्त्रइ-IV. 181. अवक्खंदो-II. 4. अवगुणु-IV. 395. अवगूढो-II. 168. अवजसो-I. 245. अवज्ज-II. 24. अवज्जसइ-IV. 162. अकना-IV. 293. अवड्याडि [ अवटतटे ]-IV. 339. अवडो-I. 271. अवत्थह-IV. 422, 22. अवत्थे-IV. 396. अवद्दाल-I. 254. अवयच्छइ-IV. 181. अवयज्झइ-IV. 181. अवयवो-I. 245. अवयासइ-II. 174; IV. 190. अवयासो-I. 6,172. अवय्य-IV. 288. अवरोहो-II.75. अवराइसा-IV. 413. अवराण-III. 61. अवराहिउ-IV.445. अवरि-II. 166: IV.331. अवरि-I. 26, 108. अवरिलो-II. 166. अवरेण-IV.395. अवरोसिं-III. 61. अवरोप्पर-IV. 409. अवशल-IV. 302. अवस-IV. 376,427. अवसद्दो-I. 172. अवसर-IV. 358. अवसें-IV. 427. अवसेहइ-IV. 162, 17 अवहइ-IV.94. अवहड-I.206. अवहं-II. 138. अवहरइ-IV. 162, 178. अवहावेइ-IV. 151. अवहेडइ-IV.91. अवहोआसं-II. 138. अवि-I. 41. अविणय-II. 203 अवुक्कइ-IV. 38. अव्वो-II. 204. अस् म्हि-III. 105, 147; IV. 6. Page #186 -------------------------------------------------------------------------- ________________ 181 INDEX OF WORDS. 266. शि - IV. 302. सि-III. 146, 180. अस्थि-II. 45; III. 146, 147, 148. नत्थि - II 206. त्थु-IV.283. म्हो म्ह - III. 147. सिआ - II. 107. आसिIII. 164. अहेसि - III. 164. संता - IV. 389. सतो - I. 37. असइहिं-IV. 396. असडुलु-IV. 422, 8. असणु - IV. 341. असहेज - I. 79. असारु - IV. 395. असु-IV. 414. असुगो - I. 177. असुर - I. 79. असुलह - IV. 353. असेसु-IV. 140. असोअ - II. 164. अस्तवदी - IV. 291. अस्स-III. 74. अस्स - I. 84. अस्सि - III. 74. अह ( m. f. n. )-III. 87. अह - IV. 339, 341, 365, 367, 379, 380, 390 ( ? ), 416, 417, 422; I. (?), 442, 447. अहक्खाय - I. 245. अह-I. 40; III. 107, 147, 148, 164; IV. 302. अहाजायं - I. 245. अहिअं-III. 81. अहिआइ-I. 44. अहिऊलइ–IV. 208. अहिजो-I. 56; II. 83. अहिण्णू - I. 56; II. 83. अहिपच्चुअइ - IV. 163,209 अहिम - II. 25. अहिमजू - II. 25. अभिमञ्जु - IV. 293. अहिमन्नू - I. 243; II. 25. अहिरीओ - II. 104. अहिरेमइ-IV. 169. अहिलंखइ - IV. 192. अहिलघइ - IV. 192. अहिवन्नू - I. 243. अहो - I. 7: II. 217. अहोमुहु-IV. 367. आ आअड्डेइ–IV. 81. आइउ - IV. 432. आइग्घइ - IV. 13. आइछइ - IV. 187. आइरिओ - I. 73; II. 107. आउज्ज - I. 156. आउड्डड्इ - IV. 101. आउंटण - I. 177. आउत्ते - IV. 302. आऊ - II. 174. अहय-II. 199, 204; III. 105. अहरु - IV. 332. अहरें - IV. 332. अहरु - I. 84. अहव-I. 67. अहवइ - IV. 419. अहवा - I. 67; III. 73; IV. 419. आगमिओ- I. 177. अहह - II. 217. आगमे - IV. 302. आगरिसो - I. 177. आगारो - I. 177. आचस्कदि—IV.297. (चक्ष् with आ ) आएण - IV. 365. cfr. आयइ. आओ - I. 268. cfr. गम् with आआकिई-I. 209. आगमण्णू - I. 56. Page #187 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 185 आढतो-II. 138. ( रम् with आ) आढप्पइ-IV. 25+. आढवइ-IV. 155. आढवीअइ-IV.254. आढिओ-I. 143. 311097-See ( TT with 377) आणत्ती-II. 92. आणदु-IV. 401. आणवण-II. 92. आणवेदु-See (ज्ञा with आ आणहि-IV. 343. (नी with आ) आणा-II. 83,92. आणालक्खभो-II. 97. आणालखंभो-II. 97, 117. आणालो-II. 117. आणिअ-See (नी with आ ). आदनह-IV. 422, 22. आदरइ-IV. 84. आप with परि पज्जत्तं-II. 24: IV. 365. with प्र पावेमि-IV. 302. पावइ-IV. 239. पावीसु- IV. 396, 398. पाविअइ-IV. 366, 437. पत्त-IV. 332. पा- विअ-IV. 387. with सप्र शं- पत्ता-IV. 301. with वि वा- वेइ-IV. 141. with सम् समा- वेइ-IV. 142. समप्पइ-IV. 422, 4. समप्पउ-IV. 401. समत्तु-IV. 322, 420. आपसिअ-II. 196. (पश with आ?) आफंसो-I. 44. आभासइ-IV. 447. आम-II. 177. आमेलो-I. 105, 202, 234. आयइं-IV. 365. आयहो-IV. 365. आएण-IV. 365. आयहिं-IV. 383. आयसो-II. 105. आयज्झइ-IV. 147. आयमिओ-I. 177. आयम्बइ-IV.117. आयरिओ-I.13. आयरिसो-II. 105. आयरु-IV. 341. आयरेण-IV. 122,6. आयास-I.84. आयुध-IV. 324. आरण्ण-I. 66. आरनाल-I. 228. आरभइ-IV. 155. आरभइ-IV. 156. आरंभो, आरम्भो-I. 30. आरुहइ-IV. 206. आरोअइ-IV. 202. आरोलइ-IV. 102. आरोवेइ-IV. 47. ( रुह् with आ ). आलक्खिमो-I. 7. आलवणु-IV. 422, 22. आलिद्धो-II. 49, 90. See (लिए with आ ). आलिहइ-IV. 182. आली-I. 83. आलु-IV. 379, 422, 13. आलुखइ-IV. 182, 208. आलेडअ-I. 24; II. 164. See (लिष् with आ ). आलेड-II. 164. See above. आलोअण-I. 7. 1) आवइ-IV. 400, 419. 2) आवइ-IV. 367. आवहि-IV. 422, 1. आवज-I.156. आवट्टइ-IV. 419. आवत्तओ-II. 30. आवत्तणं-II. 30. आवत्तमाणो-I. 271. आवलि-1.63; IV. 444. Page #188 -------------------------------------------------------------------------- ________________ 186 INDEX OF WORDS. आवसहो - I. 187. आवास - IV. 442. आवासय - I. 43. आवासिउ - IV. 357. आवेडो - I. 202, 234. आस - IV. 383. आसंघइ - IV. 35. आसं - II. 92. आसारो - I. 76. आसीसा - II. 174. आसो - I. 43. आहइ - IV. 192. आहडं - I. 206. आहम्मइ - IV. 162. इक्क - I. 84. इक्खू -II. 17. इगालो - I. 47, 254. इगिअज्जो - II. 83. इगिअण्णू - II. 83. इगुअ-I. 89. इडा-II. 34. इट्ठो - II. 34. IE इड्डी–I. 128; II. 41. -II. 204; III. 78, 79, 85, 162; IV. 279. इणमो - III. 79, 85. इत्तउ - IV. 391. इत्तिअं - II. 156. इत्तो - II. 160. आहाह - II. 217. आहि-III. 74. आहिआई - I. 44. आहित्थ - II. 174. आहोडइ - IV. 27. इत्थ-IV. 323. इत्थी - II. 130. इद-III. 79. इदो - II. 160; IV. 302. इध् ( इन्ध ) with वि, विज्झाइ - II. 28. with सम्, समिज्झाइ - II. 28. इध-IV. 268. इंदनीलउ - IV. 444. इदहणू-I. 187. इंवं - 1. 177; II. 50. इ इ-II. 217. See उणाइ. इ [ अपि ]-IV. 383, 384390, 439. cfr. एम्व को उ. केव. इ [ तत्र ]-III. 99. इ इ - IV. 406. एसी - IV. 414. एन्तु - IV. 351. इ with आ एदु - IV. 265, 302. इअ - I. 42, 91. 212. अम्मि - III. 89. इअरहा - II. इअराइँ - III. इअरे-III. 58. आणि - I. 29. आणि - I. 29; II. 134. इएण ( ? ) II. 189. 134. इअरु - IV. 406. इमं -II. 181, 198; III. 72, 77, 78. इमो - III. 72, 73. इभुIV. 361. इमा-III. 72, 73. इमिआ - III. 73. इमा - I. 40. इमे-III. 72, 77. इमिणा - III. 69. इमेण - III. 69, 72, 77. इमेहि - III. 77. इमस्स - III. 74, 81. इमीए इमाए - III. 32. इमाणIII. 61, 81. इमीणं, इमाणं - III. 32. इमेर्सि - III. 61, 81. इमस्सिIII. 60, 74, 75, 76. इमम्मि - III. 75, 76. इर-II. 186. Page #189 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 187 इव-II. 182. इप् इच्छइ-IV.215. इच्छह-IV. 381. इच्छह-IV.381. एच्छणIV. 353. इटो-II. 3. IV. 358. इष् with संप्र सपोसिआ-IV.41 इसी-I.128,141. इह-I 9; II. 164; III. 75, 76%; IV. 268, 419. इहं-I.24. इहय-I. 24; II. 164. इहरा-II.212. Ohm' ईअम्मि-III. 84. ईक्ष् with प्र, पेक्ख पेच्छ with प्रति, पडिक्खइ-IV. 193. ईदिशाह-IV. 299. ईसरो-I. 84; II. 92. ईसालू-II. 159. ईसि-I. 46; II. 129. उक्का-II. 79, 89. उक्टि -I. 128. उक्कुक्कुरइ-II.17. उक्कुसइ-IV. 162. उक्करो-I. 58. उक्कोस-IV. 258. उक्खय-I. 67. उक्खल-II.90. उक्खाय-I. 67. उक्खित्त-II. 127. उक्खिवइ-IV. 144. उक्खुडइ-IV. 116. उग्गइ-IV.33. उग्गमा-I. 171. उग्गहइ-IV.94. उग्घाडइ-See घट् with उद्. उग्घुसइ-IV. 105. उघइ-IV. 12. उच्चअं-I. 154. उच्चाडिरीए-II. 193. उच्चिणइ-See चि with उद्. उच्चुप्पइ-IV. 259. उच्चइ-See चि with उद्. उच्छओ-II. 22. उच्छंगे-IV.336. उच्छण्णो-I. 114. उच्छल्लंति-IV. 326. उच्छा -II. 173; III.56. उच्छाणो-III. 56. उच्छाहो-I. 114; II. 21, 48; III. 81. उच्छु-I.247. उच्छू-I. 95; II. 17. उच्छुओ-II. 22. उच्छूढ-II. 127. उज्जलो-II. 174. उज्जल्ल-II. 174. उज्जाण-IV.422, 11. उज्जुअ-IV.412. उज्जू-I. 131, 141; II. 98. उअ [ उत]-I. 172; II. 193. उअ [ पश्य ]-II. 211; IV. 396. उअही-IV.365. उइंदो I.6 उउंबरो-1.270. उऊ-I. 131, 141, 209. उऊहलो-I.171. उक्कण्ठा उक्कठा-I. 25, 30. उक्कत्तिओ-II. 30. उक्करो-I. 58. Page #190 -------------------------------------------------------------------------- ________________ 188 INDEX OF WORDS. उज्जेणिहि-IV. 412. उज्जोअगर-I. 177.. उज्जोअ-III. 137. उज्झ् उज्झिअ-IV. 302. उज्झ-III. 99. उद्यो-II. 34. उटइ-IV. 17. (स्था with उद्) उहब्भइ-IV.36 उहबईस-IV. 423. उडू-I. 202. उड्डावतिअए-IV. 352. उड्डीणो, उड्डेइ, उड्डेति-IV. 237. (डी with उद्) उण-I. 65, 177. उणा-I. 65%; II. 217. उणाइ-I. 65. उण्हउ-IV.343. उण्हत्तणु-IV. 343. उण्हीसं-II. 75. उत्तंघइ-IV. 133. उत्तरिज-I. 248. उत्तरीअ-I. 248. उत्तिमो-I. 46. उत्थघइ-IV. 36,144. उत्थल्लइ-IV. 174. उत्थारइ-IV. 160. उत्थारो-II. 48. उदू-I. 209. उद्दामो-I. 177. उद्दालइ-IV. 125. उद्धब्भुअ-IV. 444. उद्ध-II. 59. उद्धमाइ-IV. 8. उद्धमाइ-IV. 169. उद्धलेइ-IV. 29. उत्पत्ति-IV. 372. उप्परि-IV.334. उप्पलं-II. 77. उप्पाओ-II. 77. उप्पालइ-IV.2. उप्पावेइ-II. 106. (प्लु with उद् उप्पिअ-See (अर्प) उप्पेलइ-IV.36. उप्पेहड-II. 174. उप्फालइ-II. 174. उब्वुक्कइ-IV.2. उन्भ-III. 99. उब्भंतयं-II. 164. उभं-II.59. उब्भावइ-IV. 168. उब्भुअइ-IV.60. उब्भुत्तइ-IV. 144. उन्भेहि-III.95. उभयबलं-II. 138. उभयोकालं-II. 138. उमच्छइ-IV.93. उबरो-I.270. उम्मत्तिए-I. 169. उम्मत्थइ-IV. 165. उम्मिलइ-IV. 354. उम्ह-III. 99. उम्हत्तो-III. 98. उम्हेहि-III. 95. उम्हा -II. 74. उन्ह-III. 99. उय्हत्तो-III. 98. उम्हे-III. 91, 93. उय्हेहि-III. 95. उरो-I. 32. उरे, उरम्मि, उरसि IV.448. उलूहल-I. 171. उल्ल-I. 82. उल्लसइ-IV. 202. उल्लालइ-IV. 36. उल्लालिउ-IV. 422, 15. उल्लविरीइ-II. 193. उल्लातिए-II. 193. उल्लिआई-III. 16. उल्लिहण-I. 7. Page #191 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 189 t उल्लुकाइ-IV.116. ऊ. उल्लुडइ-IV.26. उल्लुहइ-IN. 259. ऊ-II. 199. उल्लूरइ-IV.I16. ऊआसो-I. 173. उल्लेइ-I. 82. ऊझाओ-I. 173. उल्हवइ-IV. 416. ऊसओ-II. 22. उवकुंभस्स-III. 10. ऊसलइ-IV. 202. उवज्झाओ-I. 173; II. 26. ऊसवो-I.84,114. उवणिअ-cfr. (नी with आ ). ऊससिरो-II. 145. उवमा-I.231. ऊसासहि-IV. 131. उवमिअइ-IV.418.. ऊसारिओ-II. 21. (सर with उद्) उवयार-I. 145. असारो-I. 76. उवरि-I. 14, 108. ऊमुओ-I. 114; II. 22. उवरिल-II. 163. ऊसुभइ-IV.202. उववासो-I. 173. ऊसुर-II. 174. उवसग्गो-I. 231. ऊसो-I. 43. उवहत्थइ-IV.95. उवह-II. 138. उवहास-II. 201. उवालभइ-IV. 156. उवेलइ-IV. 77. उव्वंता-IV.414. ए-III. 99. उव्वरिअ-IV. 379. ए-IV. 399. (?) उव्वाअइ-IV. 240. उव्वाइ-IV. एअ-I. 11. एअ-I. 2093; II. 198, __11, 240. (वा with उद्). 204; III. 85, 86,134. एउउव्वारिज्जइ-IV. 438. IV. 438. एए-III. 4, 58, उव्विग्गो-II. 79. 86. एइ-IV. 330, 344, 363, उव्विन्नो-IL.79. 414. एअस्स-III. 81. एआएउविवइ-IV. 227. III. 32, IV. 284, 302. एउव्वीढ-I.120. ईए-11. 32. एआण-III. 32. उव्यूढं-I.120. एआण-III. 61, 81. एईण-III. उव्वेढइ-IV. 223. 32. एएसिं-III. 61, 81. एआउव्वेलइ-IV. 223. III. 82. एआउ, एआहिंतो, एउव्वेवो-IV. 227. आहि-III. 82. एआओ-III. उश्चलदि-IV. 295. (चल् with उद्) । 82, 86. एअम्मि -III. 84. एउसभ-I.24. अस्सि -III. 60. उसहो-I. 131, 133, 141. एआरह-I. 219,262. उस्मा-IV. 289. एआरिमो-I. 142. उस्सिकइ-IV. 91, 144. एओ- एक ] II. 99, 165. Page #192 -------------------------------------------------------------------------- ________________ 190 INDEX OF WORDS. एकत्तो-II. 160. एमेव-I. 271. एकदा-II.162. एम्व-IV. 376, 418. एम्वइ-IV. एकदो-II. 160. 332, 420, 441. एकल्लो-II. 165. एम्वइं-IV. 421, 423. एकातस-IV.326. एम्वहि-IV. 387, 420. एक-IV. 371, 383, 419, 422, एरावओ-I. 208. 14,429,431. एक्कु IV.422; एरावणो-I. 148, 208. I. 4. एको-II. 99, 165. एक- एरिसो-I. 105, 142. एरिसि-II. III. 58. एकाए-I. 36. एक्कहिं- 195. IV. 331, 357, 396, 422,9. एलया-III. 32. एकइआ-II. 162. एव-I. 29. एकमेकउ-IV. 422, 6. एवडु-IV. 408. एक्कमेकं-III. 1. एकमेकेण-III. 1. एवं-I. 29; II. 186. IV. 279, एक्कल्लो-II. 165. 322. एकसरिअं-II. 213. एवमेव-I. 271. एकसि-II. 162; IV. 428. एवविधाए-IV. 323. एकसिअं-II. 162. एशे-IV. 287, 302. एक्कारो-I. 166. एस-I. 31, 35; III. 3, 85, 147; एकेकं-III. 1. IV. 447. एसो-II. 116, 1983; 'एगत्तं-I. 177. III. 3, 85, 86; IV. 280. एगया-II. 162. एसा-I. 33, 35, 158; III. 28, एगो-I. 177. 85, 86; IV. 320. एसु-III. एच्छण-IV. 353 See. ( इष् ) 74. एण्हि-I. 7; II. 134. एसी-See (इ), एतिसो-IV. 317. एतिसं-IV. 323. एह-IV. 330, 344, 362, 363, एत्तहे-IV. 419, 420, 436. 419, 425. एहु-IV.362,395, एत्ताहे-II. 134,180; III. 82,83. 402, 422. एहो-IV. 362, एत्तिअं-II. 157. एत्तिउ-IV. 341. 391. एहा-IV. 445. एहि-III. एत्तिअमत्त, मेत्तं-I. 81. एत्तिलं-II. 157. एहउं-IV. 362. एत्तुलो-IV. 408, 435. एत्तो-II. 82, 83. एत्य-I. 40, 57; III. 83; IV. • 123, 265. 'एत्थु-IV. 330, 387, 404, 405. एदं-IV. 279. एदेण-IV. 282, ओ-I. 172; II. 203; IV. 401. 302. एदिणा-III. 69: IV. ओअक्खइ-IV. 181. 278. एदाओ, एदाहि-IV. 260. ओअग्गइ-IV. 141. एहं-II. 157. ओअंदइ-IV. 125. 74. Page #193 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 191 क. ओअरइ-IV. 85. ओआसो-I. 172, 173. ओइ-IV. 364. क-IV. 350 ( ? ), 422, 14, 445 ओक्खलं-I. 171. (?). क इ-IT.122,1. कविओगाहइ-IV. 205. (गाह whit अव) । IV. 377, 401, 420, 422. ओग्गालइ-IV. 43. को-II. 198; III. 7i. IV. ओज्झरो-I. 98. 370, 396, 422,6, 438,439, ओज्झाओ-I. 173. 441. को इ IV.384. को विओप्पिअ-ओप्पइ See ( अर्प) IV.414,422, 4. का-III. 33%3B ओमालं-I. 38; II. 92. IV.320. का वि-IV. 395.किओमालय-1.38. I. 29; IV.340.कि-I.29,41, ओम्बालइ-IV. 21, 41. 42; II. 189,193, 199, 204, ओरसइ-IV. 85. 205; III. 80, 105; IV. 265, ओरुम्माइ-IV. 11. 279, 302, 365, 367, 422, ओली-I 83. 10, 434, 439,415. किम्-I. ओलुंडइ-IV.26. 41. किं पि-IV. 310,391, ओल्ल-I.82. 418,438. कई-IV. 426. केओवासइ-IV. 179. III. 58,71, 1473; IV. 376. ओवाहइ-IV. 205. के वि-IV. 387, 412. काओओशलध-IV. 302. ( सर् withअप ) III. 66. काउ-III. 33. कीउओसढं-I. 227. III.33.कं-III.33,71. केणओसहं-I. 227. II. 199: III. 69,71.केण विओसिअतं-See ( सद् with अव) I.41. केणावि-I. 41. किणाओसुक्कइ-IV.104. III. 69. कस्स-II. 204; III. ओहइ-IV. 85. 63. कस्स-IV. 442, 7. कसओहट्टइ-IV.419. IV. 421. कास-III.63.कासुओहलो-I.171. IV.358. काए-III. 33,63. ओहामइ-IV. 25. किस्सा-III. 64. कास-III. 63. ओहावइ-IV. 160. कीसे-III. 64. कीअ, कीआ, ओहीरइ-IV. 12. कीइ-IIT 64.कीए-III.33,64. कहे-IV. 359. काण-III. 33, 61. केसिं-III. 61, 62 कओIII. 71. कत्तो-II. 160; III. 71. कदो-II. 160; III. 71. कम्हा-III. 66,68. कीस-III. 68. किणो-III. 68. कम्मि-III. ऐ-I. 169. 65. कस्सि -III. 65. काए, कीए, काहि-III. 60. कासु, कीसु-III. 33.cfr. का.. Page #194 -------------------------------------------------------------------------- ________________ 192 INDES OF WORDS. कइ कति 1-IV. 276, 420 (?). कंचुअं-I. 7. कचुआ-IV. 431. कइ [ कवि-II. 40; III. 142. कलका-IV. 293, 305. कई-I. 128, 180. कटरि-IV. 350 ( ? ). कइअवं-I. 151, 250. कटारइ-IV. 445 (?). कइआ-III.65. कहां-IV. 385. कट-II. 146. कइण्ह-III. 123. See कृ (कर् ). कइद्धओ-II. 90. कट्ट-II. 34, 90. कइधओ-II. 90. कडण-I. 217. कइमो I. 48. कडु-IV. 336. कडुएल-II. 155. कइरवं-I. 152. कडेवरहो-IV. 365. कइलासो-I 152. कडुइ-IV. 187. कइवाह-I. 250. कइसो-IV. 403. कढइ-IV. 119, 220. कई ( कपि )-I. 231. कणइ [ कनके ]-IV. 444. कउ-IV. 416, 418. कणइ ( from कण् )-IV. 239. कउच्छेअयं-I 162. कणय-I. 228. कउरवो-I. 162. कणवीरो-I. 253. कउला-I 162. कणिअ-IV. 419. कउसल-I. 162 कणिआरो-II. 95. रु-IV. 396. कउहा-I. 21. कउह-I. 225. कणिठ्यरो-II. 17). कइअवं-I. 1. कणेरू-II. 116. कउरवा-I.1. कण्टओ, कंटओ-I. 30. कंसं-I. 29, 70. कठि-IV. 420, 444, 446. कंसालो-II. 92. कण्डं, कडं-I.30. कंसिओ-I. 70. कण्डलिआ-II. 38. ककुछ-II. 174. कडुअइ-I. 121. कंकोडो-I. 26. कण्णडइ-IV. 432, 433. कण्णहंकंखइ-IV. 192. __IV 340. कंगुहे-IV. 367. कण्णिआरो-I. 168; II. 95. कच्चु-IV. 329. कण्णेरो-I 168. कच्छा -II. 17. कण्हो-II.75,110. कच्छो -II. 17. कतसिना-IV. 322. कृज्ज-IV. 266, 406. कज्ज-I. कत्तरो-II. 30. 1773 II.24. कत्ता-III. 48. कत्तार-III. 40. कज्जु-IV. 343. कज्जे-IV. 367. कत्तारो-III. 48. कज्जे-II.180. कत्तिओ-II. 30. कंचण-IV. 396. कथय , कहइ-I. 187; IV. 2. कधेदि, कंचुइआ, कञ्चुइआ-IV. 263, 302. ____ कहदि-IV. 267. कधेहि-IV. कंचुओ-I. 25, 30. कञ्चुओ-I. 30. 302. कधिदु-IV. 396. कधितून Page #195 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. IV. 312. कत्थइ-I. 187, IV. कम्मे - IV. 110. 249. कहिज्जइ - IV. 219. कम्हा - See क. कत्थ - II. 161; III. 65, 71. कत्थइ - II. 174. ( See कथय् ). कध - IV. 267, 323. कंतप्पो - IV. 325. कंति - IV. 396. कतिए - IV. 349. कंतु - IV. 345, 351, 357, 358, 364, 383, 418, 434. कतस्सुIV. 445. कतहो - IV. 379, 389, 395, 416, 429. कथा - I. 187. कंदुट्ठ-II. 174. कंदो - II. 5. कप्पतरू - II. 89. कप्पिज्जइ - IV. 357. कप्पहल-II. 77. कमढो - I. 199. कमवो - I. 239. कमलं-II. 182; IV. 308. कमलु - IV. 332, 397, 414. कमलईIV. 353, कमला, कमलाई - I. 33. कमलाओ - III 23. कमलस्स - III. 23. कमलेण - III. 24. कमलमुही - III. 87. कमलवण - II. 183 कमलसरा - II. 209. कमवसइ - IV. 146. कमो - II. 106. कम्पू, कंपइ - I. 30, 231. कम्पइ - I. 30. कंपेइ - IV. 46. कंपिता - IV. 326 with अणु, अणुकम्पर्णाआIV. 260. कम्भारा - II 60. कम्मइ - IV. 72. कम्मवइ-IV. 111. कम्मसं - II. 79. कम्माह-IV. 299. 300. कम्माहँ-IV. 193 कम्हारा - I. 100 II. 60, 74 कय- See ( कर् ). कयको - III. 73. कयग्गहो - I. 177, 180. कणं - I. 217. कयण्णू - I. 56. कयंते - IV. 302 कयधो- I. 239. कयपणामो - III. 105. कयबो-I. 222. कयचु-IV. 387. कयरो - I. 209. कयरे - III. 58, IV. 287. कयलं-I. 167. कयली - I. 167, 220. कर्-करेमि -I 29; II. 190; III. 105; IV. 265. कलेमि IV. 287. करेइ - IV. 337, 114, 420, 422, 22. करइ - IV. 65,234, 239, 338 करदि - IV. 360. करंति - IV. 376, 445 करहिंIV. 382, 414. करु - IV. 330. करहि - IV. 385, 418. करे - IV. 387. करेसु - II. 201. करहु - IV. 346, 427 करेध - IV. 260. करसे, करए - III. 145. करिस्सिदिIV. 275. करीसु - IV. 396. की सु - IV. 389. कहउं - IV. 385. काहं-III. 170; IV. 265. काहिमि - III. 170. काहिइ - I. 5; III. 166; IV. 214. काही - I. 5. कासी, काही, काहीअ - III. 162; II. 191; IV. 214. किज्जइ - I. 97. किज्जदि, किजदेIV. 274. करिज्जइ - IV. 250. कीरइ - IV. 250. कीरते - IV. 316. किज्जउं - IV. 338, 385, 389, 411, 445. कारेइ - III. 149, Page #196 -------------------------------------------------------------------------- ________________ 191 INDEX OF WORDS. 153. करावइ - III. 149. करावे - III. 149. कारावेइ - III. 153. कारावी, कराविज्जइ - III. 152, 153. कारीआइ, कारिज्जइ - III. 152, 153. काउ - IV. 214. करउ - IV. 370. करण - IV. 441. करि-IV. 357. करिअ - I. 27; IV. 272. कदुअ - IV. 272, 302. करिदूण - IV. 272. काऊणI. 27; II. 146; III. 157; IV. 214. काऊणं - I. 27. काउआणं, काउआण - I. 27. कलिअ - IV. 302 करेवि - IV. 340. करेप्पिणु - IV. 396. कयवं - IV. 265. कय - III. 73, 105. कयउIV. 429. कयं - I. 126, 209; II. 114; III. 16, 23, 24, 27, 29, 30, 51, 55, 56, 70, 77, 109, 110, 118, 119, 124, 129; IV. 422, 10. कया - II. 204; III. 7. कत - IV. 323. कदं-IV. 290. किदु - IV. 446. किअउं-IV.371,378. अकिआ - IV. 396. करणिज्जं - I. 24; II. 209. करणीअं - I. 248; IV. 277. कायव्वं - IV. 214. करिएव्वउ - IV. 438. करत - IV. 431. करतहो - IV. 400. कारिअं - III. 152, 153. कराविअं - III. 152, 153. कराविआ - IV. 423. cfr. कुणइ. कर्—with अल. अलंकिआ - III. 135. - with प्रति. पढिकरइ - I. 206. कर ( hand )-IV. 418, 439, (388? 395? ). aft-IV. 354, 387; IV. 395. करहिं - IV. 349. करग्ग-IV. 422, 15. करंजइ - IV. 106. करयल - III. 70. कररुहं, हो - I. 34. करली - I. 220. करवाल - IV. करसी - II. 174. करालिअउ - IV. 415, 4.9. करि - IV. 353. करिणी - III. 32. करिसइ - IV. 187, 235. करिसो - I. 101. करीसो - I. 101. करेणू - II. कलइ - IV. 59. कलओ - I. 67. कलकिअहं - IV. 428. कलमगोवी - II. 217. कलवा - I. कलयलो - IV. 302. 116. 354, 379, 387. 0 कलम्बो - I 30, 222. 220. कलयले - IV. कलहिअउ - IV. 424. कलावो - I. 231. कलिजुग - IV. 338, 375, 410. कलिहि- IV. 341. कली - IV. 287. कलुणो-I. 254. कले-IV. 288. कल्लं - II 186. कल्हार-II. 76. कवइ–IV. 233. ( कु )कवट्टिओ-I. 224; II. 29. कबड्डो-II. 36. कवण - IV. 350, 367. कवणु - IV. 395. कवणेण - IV. 367. कवणहे - IV. 425. कवरि - IV. 382. कवल - IV. 387. कवले - IV. 289. कॅवलु-IV. 397. कँवलि - IV. 395. कवालं - I. 231. कवाल - IV. 387. कविलं - I. 231. Page #197 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 195 कवोलि-III. 395. कायमणी-I. 180. कव्व-III. 142. कव्वं-II. 79. कायर-IV.376. काव्वइत्तो-II 159. कालओ-I. 67. कस् with वि, विअसइ-IV.195. कालक्खेव-IV.357. विअसति-II:09. विहसंति-IV. काला-III.65. 365. विअसिअ-I.91. विअसिअ- काला-III. 32. II.15. कालायसं-I.269. कसट-IV.314 कालासं-I. 269. कसण-I. 236; II. 75; कसणो-II. काली-III.32. 110. काली-IV.299. कसप्फसि-(?) IV. 422. 15. कालो-I. 177. कालेणं-III. 137. कसरक्खेहिं-IV. 423. कालि-IV. 415, 422, 18, कसवट्टइ-IV. 330. 424. कसाय-IV. 440. कसाओ-I. 260. कावालिअ-IV. 387. कसिण-II. 75. कसिणो-II. कासइ-I. 43. 104, 110. कासओ-I. 43. कस्ट-IV. 289. कासं-I. 29. कह-I. 29: II. 161, 199, 204, कासवो-I. 43. कासवा, कासव-III. 208; III. 56. कह वि-IV.370, 38. __436. कासा-I. 127. कह-I. 29, 41; IV. 267. कहम्-I. काह-See कर्. 41. काहलो-L214,254. कहतिहु-IV. 415, 416. काहावणो-II. 71. कहां-IV.355. कहावणो-II. 71,93. काहीअDee कर. कहि-II. 161. काहे-III. 65. कहिं-III. 60, 65%; IV. 302, किअउ-See कर. 357, 422, 8. कहिं पि-IV. किआ-II. 104. 422,6. किई-1.128. काइँ-IV. 349,357, 367, 370, किसुअं-I. 29, 86. 383, 418, 421, 422, 428, किच्चा-I.128. 434. किच्ची-II. 12, 89. काँउओ-I. 178. किच्चं-I. 128. काच्च-IV.329. किज्जइ, किजउ, See कर. काठं-IV. 325. किडी-I. 251. कामहो-IV.446. कामिणीण-II. 184. किणइ-IV.52. कामेइ-IV. 44. किणा-III. 69 See क, किणो, क. काय-IV.350. किणो-II.216. १३ काहिइ See कर: Page #198 -------------------------------------------------------------------------- ________________ 196 कीलइ - I. 202. कीलदि - IV. 442. ( क्रीड् ) कीस - ( क ) कीसु-कर् कुऊहल–I. 117. किन्नउ - IV. 329. कुक्कइ - IV. 76. किं - See क. कुंकुम-II. 164. किर-I. 88; II. 186; IV. 349, कुच्छी - I. 35; II. 17. कुच्छीए - III. 46. INDEX OF WORDS. कि- तइस्सं कित्तहिमि III. 169 (कीर्त कित्ति - IV. 335, 347, 400, 418. कित्ती - II. 30. किध - IV. 401. 419. किराय - I. 183. किरिआ - II. 104. किरितटं - IV. 325. किल–II. 186; IV. 292. किलत - II. 106. किलम्मइ - II. 106. किलिकिंचइ - IV. 168. farag-II. 106. किलित्त-I. 145. किलिन्न - I. 145. किलिन्नउ - IV, 329. किलिन्न - II. 105, 106. किलेसो - II. 106. किंव-IV. 401, 422. किवणु-IV. 419. किवा - I. 128. किवाणं - I. 128. किविणो - I. 46, 128. किसरं - I. 146. किसरा - I. 128. किसलं - I. 269. किसलयं - I. 269. far-I. 127. किसाणू-I. 128. किसिओ-I. 128. किसो - I. 128. किस्सा - ( क ) किह - IV. 401. किहे - IV. 356. कीअ, आ, की, कीए, See ( क ) कीरइ See कर्. 161; II. 17. कुच्छेअयं–I. कुज्जय - I. 181. कुज्झइ - IV. 135, 217. कुंजर - IV. 387. कुंजरो - I. 66. कुंजरू - IV. 422, 9. कुटुंबक—IV. 311. कुछृणु - IV. 438. कुडीरइ - IV. 354. कुडुबउं–IV. 422, 14. कुडुक्ली - IV. 422, 14, 429, 431. 1) कुड्ड - IV. 396. कुड्ड-II. 174. 2) कुड्ड—II. 78. कुढारो - I. 199. कुणइ - IV. 65. कुणति - I. 8; III. 130. कुणवं-I. 231. कुटुंबक - IV. 311. कुदो-I. 37. कुप्पइ - IV. 230. कुप्पासो - I. 72. कुप्पिस - I. 72. कुमरो - I. 67. कुमारी - III. " कुमारो - I 67. 32; IV. 362. कुमाले - IV. 293, 302. कुमुअं-II. 182. कुंपलं-I. 26; II. 52. कुम्भ - IV. 447. कुंभे - IV. 299. कुभई - IV. 345, 445. कुंभयडिIV. 406. Page #199 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 197 कुभआरो-I.8. केसकलाउ-IV.414. कुभारो-I. 8. केसभारो-III. 131. कुंभिला-IV. 302. केसर-I.146. कुम्हाणो-II.74. केसरि-IV. 335, 420,20. कुरल-IV.382. केसहिं-IV. 370. कुरुचरा-चरी-III.31. कोसिं-See क. कुल-I. 33; III. 80; IV. 308. केसुअं-I. 29, 86. कुलो-I. 33. कुलु-IV. 361. केहउ-IV. 402. कुल्ला-II. 79. केहि-IV. 425. कुविआ-III. 105. कोआसइ-IV. 195. कुसुम-I. 91, 145, 322,444. कोउहलं-II. 99. कुसुमदाम-IV. 446. कोउद्दलं-I. 117, 171; II. 99. कुसुमपयरो-कुसुमप्पयरो-II.97. कोऊहल-I. 117. कुसुमाउह-IV. 264. कोकइ-IV. 76. कुसो-I. 260. कोच्छेअयं-I. 161. कुहइ-IV. 365. कोंचो-I. 159. कूर-II. 129. कोट्टरइ-IV. 422, 2. कृदतहो-IV. 370. कोट्टिम-I. 116. केढवो-I. 148, 196, 240. कोट्टमइ-IV. 168. केत्तिअं-II. 157. केत्तिउ-IV.383. कोड्डिण-IV. 422, 9. कत्तिलं-II. 157. कोंठो-I. 116. केत्तुलो-IV. 408, 435. कोडं-I 202. केत्थु वि-IV. 404, 405. कोत्थुहो-I. 159. केह-II. 157. कोदडु-IV. 446. केम्व-IV.418. कोंतो-I. 116. कोतु-IV.422, 15. केरो-I 246; II. 147, 148. केरउ । कोप्परं-I. 124. IV.359. करं-II.99. केरउं- कोमई-I. 159. IV. 373. केरें-IV. 422, 20. • केरें-IV.422, 20. कोसिओ-I. 159. केरवं-I. 152. कोसबी-I. 159. केरिसो-I. 105, 142. कोस्टागालं-IV.290. केलं-I. 167. कोहण्डी-I.124; II.73. केलायइ-IV.95. कोहलं-I. 171. केलासो-I. 148, 152. केलि-IV. 157. कोहलिए-I.171. केली-I. 167, 220. कोहली-I. 124; II. 73. केव-IV. 343, 401. केवड-IV. करं-II. 99. ____390, 396, 398. क्खं ड-II.97. केवट्टो-II. 30. केवडु-IV. 408. Page #200 -------------------------------------------------------------------------- ________________ 198 U. . खओ-II. 3. INDES OF WORDS. खर-II. 186: IV. 344. खइओ-I. 193. खल-IV. 340, 367, 406, 418. खरं-I.67. खलाइ-IV.334; खलु-IV. 337, खउरइ-IV.154. 422, 1. खलपु-III. 42, 43. खलपुं-III. खग्ग-IV. 330, 386, 411. खग्गं 124. खलपुणा III. 24, 43. I. 34. खग्गु-IV. 357. खग्गो- खलपुणो-III. 43. I.34, 202,II. 77. खग्गे-IV. खलिओ-II. 77. 357. खलो-I. 187. खचइ-IV.89. खल्लिहडउ-IV. 389. खट्टा-I. 195. खल्लीडो-I. 74. खड्डइ-IV. 126 खसिअं-I. 181. खणिज्जइTHDAA खसिओ-I. 193. IV. 244 ( खन् ). खणिहिद खाअइ-IV. 228. खाइ-IV. 229, खणो-11. 20. खणु-IV. 446. 419. खादंति-IV. 228. खंति खणेण-IV. 371. खणें-IV. 419. -IV. 445. खाहि-IV. 422, खंडई-IV. 367, 428. खंडिओ-L 4, 16. खाहिइ-IV. 228. खज्जइ 53. खंडिउ-IV. 418. -IV. 423. खाओ-II.90; IV. खंड-II. 97. खंड-IV. 444. 228. (खाद ) खंडई-IV. 340. खाई-IV. 424. खंडी-IV. 423. खाइरं-I. 67. खण्णू-II.99. खाणिआ-III. 57. खत्तिआणा . 185. खाणू-II. 7, 99. खति-IV. 372. See also (खाअइ) खामिअं-III 152, 153. खामिज्जइखंदो-II. 5. ___III. 153. खामीअइ-III. 153. खंधावारो-II. 4. खामेइ-III. 153. (क्षम् ) खंधो II. 4. खासि-I. 181. खंधस्सु-IV. 445. खिज्जइ-IV. 132, 224. खप्पर-I. 181. खित्तं-II. 127. खमा-II. 18. खिरइ-IV. 173. खमाविअ-III. 152. खिवइ-IV. 143 (भिप्) खमासमण-णो-III. 38. खीणं-II.B. खंभो-I. 187; II. 8. 89. खंभि- खीर-II. 17. IV. 399. खीरोओ-II. 182. खीलओ-I. 181. सम्मिहि । खु-II. 198; IV. 30.30 खम्मो-IV. 325. खुज्जो-I.181. खय-IV. 296. खुट्टइ-IV. 116. खयगालि-IV. 377, 401. खुडइ-IV. 116. खम्मइ IV. 244 ( खम् ) Page #201 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. खुडिओ - 1. 53. खुडुकइ-IV. 395. खुड्डुओ-II. 174. खुप - IV 101. खुच्भइ-IV. 154. खे-I. 187; III. 142. खेडओ [ वेटक and स्फेटक ] II. 6. खेडिओ-II. 6. खेड्डइ-IV. 168. खेड-II. 174. खेड - IV. 422, 10. खेलंति - IV. 382. खोडओ [eater and स्फोटक ] II 6. खोडि-IV. 419. ग गइ-IV. 367, 406; गई-II. 195; III. 85. गईए-II. 184. गउआ - I. 54, 158; III. 35. गउओ - I. 54. 158; II. 174. गउडो - I. 162, 202. गउरखं - I. 163. गउरि - I. 163. गओ-I. 177. ( cfr. गय ) गग्गरं - I. 219. गग - IV. 442. गंगा - IV. 399, 419. गज्जइ - IV. 98. गज्जंति - I. 187. गज्जते-III 142. गज्जहिं - IV. 367. गज्जु - IV. 418. cfr. यदि (ग) गंजिउ - IV. 409. गड्ढहो-II. 37. गड्ढा - I. 35; II. 35. गड्डो - I. 35; II. 35. गढइ - IV. 112. गणइ - IV. 358. गणंति - IV. 414. गणेति - IV. 353. गणंतिए - IV. 333. गठइ - IV. 120.. गठी - I. 35; IV. 120. मंडत्थलि - IV. 357. डाइ - IV. 353. गती - IV. 327. गदुअ - See ( गम् ) गद्दहो - II. 37. गन - IV. 306. गंधउडी - I. 8. 199 गधी - I. 177. गभिणो - I. 208. गम् गच्छइ-I. 187; IV. 162, 215. गच्छति, गच्छते - IV. 319. गच्छदि, गच्छदे - IV. 274. गच्छIV. 295. गच्छिस्सिदि - IV. 275. गमिही - IV. 330, गच्छेIII. 171. cfr. III. 172. गम्मइ, गमिज्जइ - IV. 249, गम्मिfts, गमिहिs - IV. 249. गच्छिअ, गच्छिण - IV. 272. गंतून - IV. 312. ger-IV. 272, 302. गप्पि, गंप्पिणु, गमेप्पि, गमेप्पिणुIV. 442. गओ - I. 209. गउIV. 442. गउं - IV. 426. गयIII. 147; IV. 352 गयउ - IV. 422, 20 गया - IV. 376. गयं - I. 97; III. 156. गयहिंIV. 370, 377. गतो - IV. 322. गंदे - IV. 302. गदो - IV. 379, 380. - with अव, अवगयं - I. 172, - with आ, आगच्छइ - IV. 163. 287. आगश्चदि - IV. 302. आगच्छमानो - IV. 323. आओ - I. 268. आगओ - I. 209, 268; III. 16, 23, 29, 0, 50, 52, 55, 97. 111, 118, 119, 124, 126, 136. आगदो - IV. 355, 372, 373. आगदे - IV. 292, आगदं - IV. 270. - with अभ्या, Page #202 -------------------------------------------------------------------------- ________________ 200 INDEX OF WORDS. 3TEHNTEES-IV. 165. - with Thesi See Tha प्रत्या, पच्चागच्छइ-IV. 166. - गहिरं-I.101. with उद, उग्गय-1.12.-with गहीरिअं-II. 107. उप, उवगयम्मि-III. 57. -with गहीरिम-IV. 419. निस् , निग्गउ-IV. 331. -with गा, गाइ, गाअइ-IV. 6. गिय्यते-IV. सम् , संगच्छइ-IV.164. संगच्छं- 315. III 171.संगामेइ-III.153. गाई-I.158. गमिर-II 145. गाओ-I. 158. गमेसइ-IV.189. गाण-IV.6. गंभीरिअ-II. 107. गाम-III. 142. गामे-III. 135. गय [गज 1-IV. 335, 345, 383, गामहं-IV. 407. 395, 418, 439, 445. गामणि-III. 42, 43. गामणि-III. गय [गत ] See गम् 124. गामणिणा-III. 24, 43. गयणं-11. 164. गयणे-I. 8 गयणि- गामणिणो-III. 43. IV.395. गयणयम्मि-II.164. गामिलिआ-II.163. गयणयलु-IV.376. गारवं-I. 163. गया-I. 177, 180. गावा-III. 58. गय्यदि-IV. 292. (गर्ज, Seeगजदि) गावाणो-III. 56. गरिमा-I.35. गावी, गावीओ-II. 174. गरिहा-II. 104. गिज्झइ-IV. 217. ( गई ) गरुआअइ, गरुआइ-III. 138. गिट्टी-I. 26. गरुओ-I. 109. गरुआ-IV. 340. गिंठी-I. 26, 128. गरुई-I. 107. गिद्धी-I. 128. गरुवी-II.113. गिम्भो-IV.412. गरुलो-I 202. गिम्ह-IV. 289. गिम्हो-II. 74. गल्-गलइ-IV. 418. गलंति-IV. गिम्हु-IV. 357. 406. अगलिअ-IV.332.-with गिय्यते See गा. वि, विगलइ-IV. 175. गिरा-I 16. गलत्थइ-IV.143. गिरि-IV. 337, 445. गिरि-I. 23. गलि-IV. 423. गिरिहे-IV.341. Declination गलोई-1. 107,124. III. 16, 18, 19, 22, 23, 24, गवक्खेहि-IV. 423. 124. गवेसइ-IV. 189,444. गिलणमणु-IV. 445. गविरो-II. 159. गिलाइ-II. 106. गश्च-See गम्.. गिलाणं-II. 106. गसइ-IV.204. (ग्रस्) गिलिगलि-IV. 396. गह-IV. 385. गहो-II. 79. गिलिज्जइ-IV. 370. (गर ) गहनं-IV. 323. गिली-IV. 287. गहवई-II. 144. गुज्झं-II. 26, 124. Page #203 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. गुंछ - I. 26. गुजइ-IV. 196. गुजुलइ - IV. 202. गुजोइ - IV. 202. गुट्ठ–IV. 416. गुडो - I. 202. गुण - III. 87; IV. 292, 338, 372, 414. गुणु - IV. 395. गुणा - I. 11, 34; III. 65, 81. गुणाईI. 34. गुणहिं - IV. 335, 347, 400, 418. गुणइ-IV. 422, 15. गुंठइ-IV. 29. गु-तो-II. ( गुप् ) गुन - IV. 306. गुनेन - IV. 306. गुप्, गोवइ-I. 231; IV. 338. s - IV. 150. गुत्तो - II. 77. जुगुच्छइ - II. 21; IV. 4. जुउच्छइ-IV. 4. — with वि, विगुत्ताइ–IV. 421. गुप्फं - II. 90. गुभइ - I. 236. ( गुफ् ) गुमइ-IV. 161. गुफइ - I. 236. गुम्मइ - IV. 207. गुम्मडइ-IV. 207 गुय्हं-II. 124. गुरु - IV. 444. गुरु - I. 109. dechination III. 38,124. गुरुल्लावा-I. 84. गुलगुंछइ–IV. 36, 144. गुललइ-IV. 73. गुलो-I. 202. गुहइ - I. 236 . ( गुफ् ) गुहा - I.42. II. 6. गृहइ etc. See ग्रभ्. गेज्झं See ग्रभ् गण्हइ etc See प्रभू. गेंदुअं-I. 57, 182. गोअम- मा - III. 38. गोआवरी - II. 174. गोडा - IV. 423. गोणी - II. 174. 201 गोथी - II. 77. गोरडी - IV. 395, 420, 431, 436. गोरि - IV. 329, 383. गोरी - III. 32; IV. 396, 401, 418. गोरि - IV. 395. गोरीआ, गारीओ - III. 28. गोरिअहि - IV. 414. गोरिहर Or गोहर - I. 4. गोला - II. 147. गोले - II. 194. गोली - IV. 326. ग्गामि-II. 15. ग्रभ् गेण्हइ - II. 217, गृह - IV. 336. 341.-II. 197; III. 26. गेहीअ - III. 163. घेप्पइ - IV. 256, 341. घेप्पंति - I. 261; III. 65; IV. 335. गेण्डिजइIV. 256. ger-IV. 210. घेतॄण-II. 146; IV. 210. गृहेप्पिणु - IV. 394, 438. घेतं - घेण, घेत्तव्व - IV. 210. गहिअI. 101. गेज्झं - I, 78. with स, सगहिआ-II. 198. घ. IV. 209. गृहंति - IV. घइं-IV. 424. घंघलइ - IV 422, 2. घट् घडइ–I. 195; IV. 112. घडदि - IV. 404. घडेइ - IV. 50. घडावइ - IV. 340, 411. घडिअ - IV.. 414. घडिअउ - IV. 331. with उद्, उग्घाडइ - IV. 33. with स, संघडइ–IV. 113. घड़ा-II. 174. घो - I. 126.. Page #204 -------------------------------------------------------------------------- ________________ 202 घड - IV. 395, 439. घडो - I. 195. घडण - IV. 357. INDEX OF WORDS. घण - [ घृणा ] IV. 350, 367. घण [ घन ]- IV. 387, 414, 438. घणा-IV. 422, 23; IV. 439. घणो - I. 172, 187. घटा - I. 195. घत्त - IV. 414. घत्तइ - IV. 143, 189. IV. 328. घयं - I. 126. घर-IV. 364. घरु - IV. 341, 343, 351, 367, 422, 14. घरो - II. 144. घरि - IV. 423, 436. घरहिं - IV. 422, 15. घरसामी - II. 144. घरिणि - IV. 370. घes - IV IV. 422, 3. घाउ - IV. 346. घायणो - II. 174. faun-I. 128. घिसइ - IV. 204. दुग्धउ - IV. 423. डुक्कर - IV. 395. घुडुक - IV. 299. घुटे - IV. 423. घुम्मइ - IV. 117. घुलइ-IV. 117. घुसलइ - IV 121. घुसण-I. 128. घेतून etc See प्रभ्. घेप्पइ etc See प्रभ्. घोर - IV. 10. ater-IV. घोल - IV. 117 घोस - I. 260. च. च-I. 24; III. 70, 142; IV. 265, 321, 322, 323. च [ एव ]- IV. 386, 426. ( ? ) चइत्त - I. 151; II. 13. चइत्तो - I. 152. चउ–I. 171; IV. 331. चऊओ, चउओ, चऊहि, चउहि, चऊसु, चउसु - III. 17. चउण्ह-III. 123 334, 422, 9 घ ंति- चउरो - III. 122. 330, 344, 363. चउगुणो-I. 171. चउट्टो - II 33. चउत्थो - I. 171; II. 33. चउत्थीI. 171. चउद्दसी-I. 171. चउद्दह - I. 171 219. चउमुहु-IV 331. चउवसिं - III. 137. चउव्वारो - I. 171. चएज I. See चयइ. चएप्पिणु चक्क - II. 79. चक्के - IV. 444. चकम्मर IV 161. चक्काओ - I. 8. चक्खिअं - IV. 258. चक्खू, चक्खुइं - I. 33. चच्चरं - IV. 325. चच्चरं-II. 12. चचिकं - II. 174. चच्चुप्पइ - IV. 39. चच्छइ–IV. 194. चंचलु - IV. 418. I चढइ - IV. 206. चडिअउ - IV. 331. चडिआ - IV. 445. II चढइ - IV. 421. चढक्क-IV. 406. चढाहुं-IV. 439. चडू - I. 67. Page #205 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 203 I 985-IV. 110. चाउ-IV.396. II चड्डइ-IV. 126. चाँउडा-I. 178. III चट्टइ-IV. 185. चाउरंत-I. 44. चत्त--See चयइ. चाडु-I. 67. चत्तारो, चत्तारि-III. 122 चामरो-I. 67. चदुरिके-IV. 281. चारहडी-IV.396. चदुलिके-IV.302. चि-चिणइ-IV. 238,241. चुणइचदओ-II. 164. IV. 238. चिणिज्जइ-IV. 242, चदणं-II. 182 243. चिम्मइ-IV. 243. चिणिचदिमा-I. 185%;-मए-IV.349. हिड, चिम्मिहिइ-IV. 243. चिव्वइ चन्दो-I. 30. चदो-I. 30; II. 80, चिव्विहिइ-IV.242,243. with ___165. उद्, उच्चिणइ, उच्चेइ-IV.241. चद्रो-II. 80. चिअ-II. 99,184, 187. चप्फलया-III. 38. चिइच्छइ-II. 21: IV.210. चमढइ-IV 110. चिक्खल्लो-III. 142. चमरो-I 67. चिंच-II. 129. चंपय-IV. 444. चिंचअइ-IV.115. चंपावण्णी-IV.330. चिंचइ-IV. 115. चंपिज्जइ-IV. 395. चिंचिल्लइ-IV. 115. चम्म-I. 32. चिण्ड-II. 50. I चयइ-IV. 86. चय-IV. 422, चिन्त् चिंतइ-IV. 422, 15. चिंतेदि 10. चएज्ज-IV.418. चएप्पिणु- -IV. 265. चिंतयतो-IV. 322. IV. 441. चत्त-IV. 345, चितयमाणी-IV. 310. चिंतताहं383. IV.362. चिंतिज्जइ-IV. 396, II. चयइ-IV. 86. 410. चिंतिअं-II. 190. चिंतितंचरण-1.254 IV.320. चरि-IV. 387. चिंता-I 85. चलइ-IV. 231. चिंध-II 50. चलण-IV. 399. चलणो-I.254. चलणे-II. 180. चिम्मिाहिइ । चलदि-IV.283. चिरस्स-III. 134. चलन-IV.326. चिलाओ-I. 183, 254. चलेहिं-IV. 422, 18. चल्लइ-IV. 231. चिबिहिइ । I चवइ-IV. 2. चिहुरो-I. 186. II चवइ-IV.233. चीमतो-IV.325. चविदा-I. 146, 198. चीवदणं-I.151. चविला-I. 198. चवेड-IV.406. चवेडा-I.146. चुक्कइ-IV.177. चिम्मइ -See चि. चिव्वइ -See चि. चुअइ-II. 77. Page #206 -------------------------------------------------------------------------- ________________ 204 INDEX OF WORDS. चुच्छं-I. 204. छणो-II. 20. चुणइ-IV.238. छह-III. 123. चुण्ण-II. 34. छत्तवण्णो-I. 49. चुण्णी-IV. 395, 430. छत्तिवण्णो-I. 49,265. चुण्णो-I. 84. छद्दी-II. 36. चुंबइ-IV. 239. चुबिवि-IV. 439. छडड-IV. 422, 14. चलुचुलइ-IV.127. छद-I. 33. चडुलड-IV.395,430. छदो-I. 33. चूरु-IV. 337. छप्पओ-I. 2653; II. 77. चेअ-I. 73; II. 99, 184, 209. छमा-II. 18, 101. चेअइ-IV.396. छमी-I. 265. चेइअं-I. 151; II. 107. छम्म-II. 112. चेत्तो-I. 152. छमुहु-IV. 331. छंमुहो-I.25, 265. चोग्गुणो-I. 171. छय-II. 17. चोत्थो-I. 171. चोत्थी I. 171. छाइलो-II. 159. चोदसी-I. 171. छायइ-IV. 21. चोदह-I. 171. छाया-I. 249; III. 34; IV. 370, चोप्पडइ-IV. 191. 387. चोरिअ-I. 35; II. 107. छायाइत्तिआए-II. 203. चोरिआ-I. 35. छारु-IV. 365. छारो-II. 17. चोरो-I. 177. चोरेण-III. 136. छाली-I. 191. __ चोरस्स-III. 134. छाले-IV. 295. चोव्वारो-I. 171. छालो-I 191. च-II. 184. छावो-I. 265. च्चिअ-I.8; II. 99, 184, 195, छाही-I. 2493 III. 7,34. 197; III. 85, 180; IV. 63, छिक्को-II. 138. 365. छि छि-II. 174. चेअ-II. 99, 184. छिछई-II. 174. छित्तं-II.204.. छित्तं-IV. 258. छइअं-II.17 छिद् , छिंदइ-IV. 124, 216. छिज्जइ छइल्ल-IV.412. IV. 357, 434. छिण्णु-IV. छउमं-II. 112. 444. छेच्छं-III.171. छच्छरो-IV.325. with आ, अच्छिदइ-IV. 125. छज्जइ-IV. 100. अच्छिन्न-II. 198. छटो I. 265; II. 77. छट्ठी-1. छिप्पइ-IV. 257 . 265. छिरा-1. 266. छडइ-II. 36; IV. 91. छड्डहि-IV. छिवइ-IV. 182.छिविज्जइ-JV.257. 387. छडेविणु-IV. 422, 3. छिहइ-IV.182. Page #207 -------------------------------------------------------------------------- ________________ छहा - I. 128; II. 23. छीअ - I. 112; II. 17. छीण - II. 3. छीरं - II. 17. छुच्छ-I. 204. छुडु - IV. ण - II. 17. छुतो - II. 138. छुडइ-IV. 160. छुप्पइ - IV. छुरो - II. 17. छुविज्जइ - IV. 249. छुहइ - IV. 143. 259. INDEX OF WORDS. 385, 401, 422, 19. हा - I 17, 265; II. 17. छूढो - II. 92. छूढ - II. 19, 127. छेअउ-IV. 390. छेच्छ-See छिद्. छेत्तं - II. 17. छोल्लिज्जंतु-IV. 395. ज. जअडइ, अडतो - IV. 170. जइ - I. 40; II. 204; III. 179, 180; IV. 343, 351, 356, 364, 365, 367, 370, 371, 379, 384, 390, 391, 395, 396, 398, 399, 401, 417, 418, 419, 422, 6, 9, 438, 439. जइआ-III. 65. जइमा - I. 40. जइसो - IV. 403, 404. जइहं-I. 40. जई - I. 177. जँउणा-I. 178. - णयडं - I. 4. जओ-I. 209; IV. 419. जक्खा - II. 89, 90. जगु - IV. 343, जगि- IV, 404, 405. जग्गइ - IV. 80. जग्गेवा - IV. 438. जनरिआउ - IV. 333, 348. जज्जो - II. 24. जा - II. 30. जडालो - II. 159. 205 जडिलो - I. 194. जद - IV. 258. जदर - I. 254. जबल - I. 254. जण - IV. 364, 376. जणु - IV. 336, 337, 339, 406, 418. जणी - III. 153. जणा - II. 114; IV. 372. GOTOT-IV. 371. जणस्तु - IV. 119. जणणी - IV. 282, 302. जण महिआ - II. 204. जणि - IV. 444. जणु - IV. 401, 414. जहू - II. 75. गायडं - I. 4. जभाइ - IV. 157, 240. जम्मइ - IV. 136. जम्मणं - II. 174. जत्त-IV. 404. जत्तो - II. 160. जत्थ - II. 161. जदो - II. 160. जधा - IV. 260. जंतउ - IV. 420. जं See जो. जम - IV. 370, 442. जमो - I. 245. जमहो - IV. 419. जमल-II. 173. जंपइ - IV. 2. जंपि - IV. 442. जपिअं - III. 94. जंपिरो - II. 145. जंपिरहे - IV. 350. जभाअइ - IV. 157, 240. जम्मो - I. 11, 32, II. 61. जम्मूIV. 396, 397, 422, 4. Page #208 -------------------------------------------------------------------------- ________________ 206 INDEX OF WORDS. जम्हा -III. 66. See जो जाइँ See जो. जय-IV.370. जाइठिअए-IV. 422, 23. जयस्पु-IV. 440. जाईसरइं-IV. 365. जया-IV. 283. जाउ-IV. 332, 420, 426. See जर-I. 103; IV. 423. जो. जरइ-IV. 234. जरिनइ, जीरइ- जाउ-IV. 406. IV.250. ( जाए-(See जो). जल-III. 16. जल-I. 23; IV. जाएं-IV. 395. 287. जळ-IV. 308. जलु-IV. जाओ-See जो. 395, 419, 420, 422, 20. जागरइ-IV. 80. जलि-IV. 383, 414. जले-IV. जाण See जो. 365. जलेण-I. 155. जलहु-IV. जाणणं-IV. 7. 415. जाण-II. 83. जलइ-IV.365. जाणमि जाणामि Se0 ज्ञा. जलचरो-I. 177. जाणिअइ-IV. 330. जलणो-IV. 365. जलणि-IV. 444. जाम-IV. 387, 406. जलयरो-I. 177. जामइल्लो-II. 159. जलहरो-II. 198. जामहिं-IV. 406. जवइ-IV. 40. जवणिज्जं, जवणीअं- जामाउओ-I. 131. ___I. 248. जामाउणो-III. 44. जसु See जो. FTATIT-III. 48. Declin.-III.44, जसो-I. 11, 32, 245. 47, 48. जस्स See जो. जाया-IV. 350,367. जह-I. 67%; II. 204; IV. 419. जारिसो-I. 142. जह-II. 161. जारो-I. 177. जहणं-I. 187. जाल-IV. 395, 415, 429. जालुजहा-I. 67. IV. 439. जहां-IV. 355. जाला-I.209; III. 65. जहि-II. 161. जाव-I. 11, 271; IV. 278. जहिडिलो-I.96, 107. जाँव-IV. 395. जहिं-IV. 349, 357, 383, जावेइ-IV. 40. (या). 422, 6. जास, जासु-See जो. जहुठिलो-I. 96, 107, 254. जाहं See जो. जहे See जो. जाहिं-III. 60. जा See जो. जाहे-III. 65. जाअइ-IV. 136. जाअंति-III. 65. जि-IV. 341, 387, 406, 414, जाइ [ जाति -III. 38. ___419, 420, 422, 15, 423, जाइ | याति of या]-I. 245; IV. 429. 350, 441,444. जि, जयइ-III.158; IV. 241. Page #209 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 207 जिणइ-IV. 241. जिणिज्जइ-IV. जीव-IV. 444. जीवो-IV. 9. 242. जिव्वई-IV. 242 जेप्पि- जीवह-IV.406. IV.440, 441 जिणेपि-IV. जीविअं-I.271. 442.जिअ-III.38.जेऊण-IV. जीविउ-IV.358,418. 237, 241. जणिऊण-IV. 241. जीसे-See जो. -with निस् , निजिअ-II.164. जाहइ-IV.103. निजिअउ-IV.401. - with जीहा-I.92; II.57. विनिस्, विणिजिअउ-IV. 396. नु-See जो. जिअइ, जिअउ See जीव. नुअजुअ-IV. 422, 14. जिएंदिए-IV. 287. जुअलु-IV.114. जिण-IV.444. जुई-II. 24. जिणधम्मो-I. 187. जुउच्छइ-IV. 4. जिणवरा-III.137. जुगुच्छइ-II. 21; IV. 4. जिणा-See जो. सुग्ग-II. 62,78. जिण्णे-1. 102. नुज्जइ-IV.109. जिण्ह-II.75. जुज्झइ-IV.217. जित्तिअं-II.156. नुज्झे-IV. 386, 426. जिब्भा-II. 57. जुजइ-IV. 109. जिभिदिउ-IV.427. जुण्ण-I.102. जिम् , जिमइ, जेमइ-IV. 110. जेम- जुत्तो IV. 306. जुत्तउ-IV. 340. III. 26. जिम्मइ-IV.230 जुत्तं-I.42; IV.279. जिव-IV. 330.336.347.364 जुप्पड-IV.109. • 376, 385, 395, 396, 397, जुम्मं II 62. 422,2,23. जिव जिव-IV. जुम्हद °-I. 246. 344,367,401. जुवइअणो-I. 4. जिव्वइ-See जि. नुवदिजणो-IV.286. जिस्सा-See जो. जुवा-III. 56 जिह-IV.377,401. जवाणजणो-III 56. जिहं-IV.337. जुवाणो-III. 56, जीअ, जीआ, जीइ, जीउ, जीए- जूरइ-IV. 132, 135. जूरिहिइ-II. See जो. 204. जूरंतीए-II. 193. जीअं-I. 271; II. 204. जूरवइ-IV.93. जीआ-II. 115. जूरणे-II. 193. जीउ-IV. 439. ज़े See जो. जीमतो-V.327. जे-II. 117. जीरइ-See जरइ. जेट्टयरो-II.172. . जीव् , जीवइ-IV.367. जीअइ-I. जेण-See जो. 101.जिअइ-I. 101. जिअउ-I. जेत्तिअं-II.I57, 101. जीवंत-IV. 282, 302. . जेत्तिलं-II. 157. Page #210 -------------------------------------------------------------------------- ________________ 208 जेत्तलो - IV. 407,435. जेत्थु - IV. 422, 14. जेथु वि - IV. 404, 405. जेद्दहं - II. 157. ने See जो. INDEX OF WORDS. जैव - IV. 397, 401. जेवडु - IV. 407. जेसि - See जो. जेहउ - IV. 422, 1. जेहिं - See जो. जेहु - IV. 402. जो - IV. 330, 332, 338, 343, 370, 383, 401, 422, 7, 15, 22, 428, 442, 445. जु - IV. 345, 350, 351, 354, 360, 367, 389, 411, 418. जा I. 271; III. 33; IV 395. - I. 24, 42; II. 184, 206; III. 33, 146, IV. 365, 371, 378, 388, 390, 396, 420, 426, 429, 434, 438, 446. जं जं- III. 143. जेण - I. 36; II. 183; III. 69; IV. 414, 422, 4 जिणा - III. 69. जे - IV. 350, 421. जस्स - III. 63. जास - III 63. जसु IV. 368, 370, 389, 422, 20, 427 जासु - IV. 358, 396, 420. जिस्सा - III. 64. जीसे - III. 64. after, aften, ofis, afg-III. 64. जहे - IV. 359. जाओ, जम्हाIII. 66. जहिं-III. 60; IV. 386, 411, 426. जेहिं - IV. 439. जाहिं, जीए, जाए - III. 60. जे-II. 217; III. 58, 147, IV. 333, 350, 367, 376, 387, 395, 409, 412, 422, 3, 5, 18, 430. जीउ जाउ - III. 33. जाइँ - III. 26. जाण - III. 33, 61, 134, 141. जेसि - III. 61. जाह - IV. 353, 409. Cfr. जओ, जत्त, जत्तो, जदो, जहां, जहि, जहिं. जाहिं जाहे. जोअण - IV. 332. जोएदि - IV. 422, 6. जोइ - IV. 364, 368. जोइज्जउ- IV. 356, जो अति - IV. 332. जोअंताहं, IV. 409. जोओ-II. 24 जोहा - II. 75. जोह - IV. 376. जो हालो - II. 159. जोव्वणं - I. 159, II. 98. जोव्वणिIV. 422, 7. जि - IV. 423. ज्ञा, जाणमि जाणामि, -III. 154. जाणइ - IV. 7, 401, 419 याणदि - IV. 292. जाणहIV. 369 णव्वइ, णज्जइ, जाणिज्जइ जाइज्जइ - IV. 252. अणाज्जइ IV. 252 जाणउं - IV. 391, 439. जाणिउं - IV. 377, 401, 423. जच्चा - II. 15. जाणिरुण पाऊण - IV. 7. जाणिअं णाय - IV. 7. जाणावेइ - III. 149. - with समणु, समणुजाणामि समणुजाणेनाIII.177. - withआ, आणवेदु - IV. 277. आणत्त - IV. 283. -wtih वि, विण्णायं - II. 199. विण्णव - IV. 38. झ. झओ - II. 27. झखइ - IV. 140, 148, 156, 201, 259, 379, 422, 13. झच्छरो - IV. 327. झड - IV. 423. झडइ - IV. 130. झडप्पढहिं - IV. 388. झडिलो - I. 194. Page #211 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 209 ठाण-IV. 16. ठाणु-IV. 362. ठीण-I.74 II.33. झंइट-IV.161. झत्ति-I. 42. झंपइ-IV.161. झरइ-IV.74,173. झलकिअउ-IV. 395. झाअइ-IV. 6,240. झाइ-IV 6, 240.झाइवि-IV.331.झाय-III. 156 (ध्या) झाए-IV. 440. झाण-II. 26; IV.6. झिज्जइ-II.3; IV. 20. झिजउं- IV.425. झीणं-II. 3. झुज्झंतहो-IV.379. झुणइ-IV. 4. झुणि-IV. 432, 433. झुणी-I. 52. झुपडा-IV. 416, 418. झूरइ-IV.74. झोसिअं-IV. 258. डको-II. 2.89. डडा-I. 217. डत्थो-I. 217. डद्धो-I. 217. डभो-I 217. डमरुको-IV. 327. डवरई-IV.420. डभो-I.217. डरइ-IV.198. डरो-I.217. डल्लइ-IV. 10. डसइ-I. 218. डसणं-I. 217. डहइ-I. 218; IV. 208. डहिहिइ IV. 246. डज्झइ-IV. 216, 365. डज्झिहिइ-IV. 246. See. दद्द. मान-IV. 303. टक्को-I. 195. टगरो-I. 205. टमरुको-IV. 325. टसरो-I 205. टिरिटिल्लइ-IV. 161. टिविडिक्कइ-IV. 115. टूवरो-I. 205. डालइ-IV.445. डाहो-I. 217. डिभ-IV.382. डिंभो-I. 202. डिंभइ-IV.197. डोंगर-IV. 422, 2. डुगरिहिं-IV. 445. डोला-I.217. डोहलो-I.217. ठक्का-IV. 325. ठडो-II. 39. ठंभो-II. 9. ठवइ-IV. 357. (स्था) ठाइ-etc. Cfr. स्था. ठाउ-IV.332. ढसइ-IV. 118. ढक्क-IV.406, ढक्का-IV.327. ढक्कइ-IV.21. ढक्करि-IV. 422,12. ढंढल्लइ-IV. 161. ढंढोलइ-IV.189. ढिक्कइ-IV.99. दुमइ-IV.161. Page #212 -------------------------------------------------------------------------- ________________ 210 INDEX OF WORDS. दुडुलइ-IV. 161, 189. दुसइ-IV. 161. ढोल-IV. 425; ढोल्ला-IV. 330. N. B. See also under न ण-II. 180, 198; IV. 299. णइ-II. 184. णई-I 229. णओ-II. 180. ( नम्) णंगलं-I. 256. गंगूल-I 256. णञ्चा-See ज्ञा. णज्जइ-See ज्ञा. णडइ-IV. 150. णडं-I. 202. गडालं-I. 47, 2573; II. 123. णं [इव -IV. 382. णं । एनं etc.7-III. 70, 77. णं मां-III. 107. ण [ ननु -IV. 302. णरो-I. 229; III. 3, णलं-I. 202. णलाड-II 123. णवइ-IV. 158,2263; See नम् णवर-II. 187, 188, 198. णवरं-II. 198,204. णवरि-II. 188. णवि-II. 178; IV. 340, 358, 438. णव्वइ-See ज्ञा. णाई-II. 190. णाए-III. 70. णाडी-I. 202. णाणं-II. 42, 83; IV. 7. णाधो-IV. 267. णामुक्कसिअं-II.174. णाली-I. 202. णाहलो-I.256. णाहि-III. 70. णाहो-IV. 267. णिअंब-I. 4, णिआरइ-IV. 66. णिउड्डइ-IV. 101. णिच्चलइ-IV. 173. णिच्छल्लइ-IV. 124. गिज्झरइ-IV. 20. णिज्झाइ-IV.6. णिज्झोडइ-IV.124. णिट्टअइ-IV. 173. णिहइ-IV. 175. णिहइ-IV. 67. णिडाल-I. 47, 257. णिमइ-IV. 199. णिम-IV. 279, 302. णिम्महइ-IV. 162. णिरणासइ-IV. 178. णिरिग्घइ-IV. 55. णिरिणज्जइ-IV 185. णिरिणासइ-IV. 162, 185. णिरु-IV. 344. णिलिज्जइ, णिलीअइ-IV. 55. ( ली ___with नि) णिलुक्कइ-IV. 55, 116. जिल्लज्ज-I. 119, 202. पिल्लसइ-IV. 202. णिलंछइ-IV. 91. णिल्लरइ-IV. 124. णिवहइ-IV. 162, 178, 185. णिवाशी-IV. 301. णिव्वडइ-IV. 62. णिव्वडंति-II. __187. णिवरइ-IV. 3, 124. णिव्वलेइ-IV. 92 णिब्वाइ-IV. 159. णिव्वोलइ-IV. 69. Page #213 -------------------------------------------------------------------------- ________________ forge-IV 158. हिम्मइ - IV. 162. हालहि - IV. 376. णिहि - IV. 414. णिही - IV. 287. णिहुवइ - IV. 44. हिiss - IV. 22. uffg-IV. 162. offors-IV. 162. गीरवर - IV 5, 145. लुक - IV. 162. गीलुछइ - IV. 71. ग्रीसरह - IV. 168. offer-II 179. हिम्मइ - IV. 162. णीहरइ - IV. 79, 131. मइ - IV. 21, 199. -I. 94; IV. 123. णुमण्णो - I. 94. 174. गुलइ-IV. 143. गुब्बइ - IV. 45. INDEX OF WORDS. मइ - IV. 21. -III. 77, 87, 107, 108, 109, 110, 114. अं - II. 193. -II. 99. ण - III. 70, 77. -IV. 279. णेलच्छो- II. 174. गोह-III 70, 77. of-III. 114. गोल - IV. 143. ह। इ - IV. 14 (स्ना ) हाणु - IV. 399, 419. हाविओ-I. 230. त --IV. 36. (mas. )-I. 7; IV. 326, 343, 426 (Fem.) 14 211 -II. 198; III. 33; IV. 320. (Neu & adv.) I. 24, 41; II. 99, (176), 184, 198; III. 86; IV. 350, 356,360, 365, 371, 388, 395, 414, 418, 419, 420, 422, 14, 429, 446. -I. 33; II. 183, 186, 204; III. 69, 105, 160; IV. 365. à-III 137. तिणा - III. 69. ते - IV. 339, 343, 379, 414, 417. तथा - IV. 283. ताए - IV. 370. arg-II. 193. IV. 321, 323. - 186; III. 63, 81; IV. 260. तस्सु - IV. 419 त -IV. 338, 343, 375, 389, 396, 397, 410, 428 तासIII. 63. -IV. 358, 401. तहो - IV. 356, 426, 482. ताए -III. 63; IV. 322. fatarIII. 64, 134 तास - III. 63. तीसे, तीअ, तीआ, तीइ, तीए - III. 64. -IV. 350, 354, 359, 382, 404, 411. तम्हा - III. 66, 67. ताओ - III. 66. तोIII 67. तीउ, ताउ - III. 33. तं तम्मि - III. 11. तहिं - III. 60; IV. 357, 386, 419. afg-III. 60. arg-III. 60. ताहि - III. 60. - I. 269; II. 184; III. 58, 65, 86, 147, 148; IV. 353, 371, 376, 406, 409, 412 414,. - IV. 30, 344,. 363. areIII. 86. à IV. 336, 387. aft-IV. 370 a-IV. 422, 18. a-III. 61, 81; IV. 333. -III. 61, 81, 134. ताह - IV. 350, 367, 409. ताहँ Page #214 -------------------------------------------------------------------------- ________________ 212 - IV. 300. तह - IV. 422, 3, 14. ताण - III. 33. तेर्सि - III. 61, 62. तास - III. 62. तेसु - III. 135. तीसु - III. 118. तइ See तु. ताँ See तु. तइअ - I. 101. तइआ - III. 65. तइज्जी - IV. तइत्तो - See तु. इसो - IV. तउ See तु. तए See तु तओ - I. 209. तंसने - IV. 316. तंसं-I. 26; II. 92. तकरो - II. 4. तक्इ - IV. 370. तक्खइ-IV. 194. तक्खा - III. 56. तक्खाणो - III. 56. तरगुणा - I. 11. तच्च-II 21. तच्छइ–II. 194. तटाकं - IV. 325. ag-II. 136. तडइ - IV. 137. तडत्ति - IV. 352, 357. तडफड - IV. 366. तडि-IV 422, 3. तडी-I. 202. तइ–IV. 137. 'तडवइ - IV. 137. 339, 111. INDEX OF WORDS. 103. ·तण-III. 37, तणु - IV. 329, 334. तण - I. 126; III. 25. तणहं - IV. 339,411 [ तृण]. तणइ - IV. 137. 380, 417, 422, 21. तीसा - I. 28, 92. तीहि तर्हितो - See तिणि. तु - III. 99, 100. See III. 90-103. मुँहु - IV. 330, 368, 370, 387, 402, 421, 425, 439. तुमं - III. 146, 148, 164. तइँ - IV. 370, 422, 18. तुम ( ? ) - IV. 388. तेI. 33; III. 80, 143; IV. 439. तुह - II. 180; III. 80; IV. 361. 370, 383. - II. 193 तुज्ञ्जु - IV. 367, 370, 372, 377. तउ - IV. 367, 372, 425 441. तुधIV. 372. तुमातो, तुमातु - IV. 307, 321. तुमे - II. 204. तुम्हे - III. 148; IV. 369. तुम्हई - IV. 369. तुम्हे हिं-IV. 371, 378. तुम्ह-I. 246; II. 147. तुम्हांIV. 373. तुम्हाहँ- IV. 300. तुम्हासु - IV. 374. तुच्छ - IV. 350, तुच्छं-I. 204. तुच्छउं - IV. 350, 354, 411, तुच्छयर-IV. 350. तुज्झ-etc. See तु. तुइ - IV. 116, 230. तुउ - IV. 355. (त्रुट्.) तुडइ - IV. 116. तुडि - IV. 390. तुम्हओ-II. 99. - II. 99. तुपं - I. 200. तुब्भ-etc See तु. तुम-etc See a तुबिणिहे - IV. 427. तुम्ह-etc See तु. तुम्हा रिसो - I. 142, 246. तुम्हेश्चयं-II. 149. तणउ - IV. 447 [ तनय ] . तणउं-IV. 361.ळे तणा - IV. 379, तुरंतो, तुरिओ-etc See त्वर् - Page #215 -------------------------------------------------------------------------- ________________ 150. INDEX OF WORDS. 213 तुलइ-IV 25. 395,398, 404, 417, 418, तुलिअ-IV. 382. 419, 422, 6, 423, 439, तुहारेण-IV.434. 445. तृणं-I.125. तोडइ-IV. 116. तुइ-तो See त्वर . तोणं-I.125. तुरं-11. 63. तोणीरं-I.124. तुरातु, तरातो-IV. 321, 323. तोंडं-I. 166. तृसइ-IV. 236. तोसविअं-III. 150. तूह-I. 104; II. 72. तोसिअ-IV. 331. तोसिअं-III. तृणु-IV. 329 तृणाइ-IV.422, 20. ते-See त and तु. त्ति-I. 42, 91; II. 103; IV. तेअणं-IV. 104. 302, 352, 357, 423. तेअवइ-IV. 152. त्थु-See अस. तआलीसा-II. 174. नं-IV.360. तेओ-I.2. त्वर, तुवरइ-IV. 170. तूरइ-IV. तेत्तहे-IV.436. 171. तुवरामो, मु, म-III. तेत्तिओ-IV.395. तेत्तिअं-II. 157. 144. तुवरए, तुवरसे-III. 145. तेत्तिलं-II. 157. तुवरामो-III. 176. तुवरह-III. तेत्तीसा-I. 165. 176. तुवरंतो-IV. 170. 'तुतेत्तलो-IV. 407, 435. III. 176. तुरंतो-IV. 171. तत्थुवि-IV.404,405. तुरंतो-IV. 172. तुरिओ-IV. तेह-II. 157. 172. तुवरेज-जा-III. 178. तेम्ब-IV. 418. तेरह-I. 165,262. तेलोक-I.148; II.97. थक्कइ-IV. 16, 87, 259. थक्केइतेल्ल-I. 200 तेल्ल-II. 98, 155. IV.370. तेल्लोक-II. 97. थण-I. 84; IV. 350,367. थणयतेव-IV. 343, 397, 401. तेवइ- III. 130 थणहं-IV.390. IV.439. थणहरो-I. 187. तेवडु-IV. 395, 407. थणहारु-IV. 414. तेवण्णा-II.174. थंभो-II. 8,9. तेवरो-IV.324. थलं-IV. 326 तेवीसा-I.165. थलि-IV. 330,344, 363. तेहइ-IV. 357. थवो-II. 46. तेहिं-IV. 425. थाउ-IV. 358. तेहु-IV. 402. थाण-IV 16. तो-See त. थाणुणो-II. 7. तो-III. 70, 180; IV. 336,341. थाम-IV. 267. 343, 365, 367, 379, 391, थाह-IV. 444. Page #216 -------------------------------------------------------------------------- ________________ 214 INDEX OF WORDS. थिण्ण-I. 74 II. 99. थिप्पइ-IT 138,175. थिरत्तण उ-IV. 422, 7. थी-II. 130. थीणं-I. 74: II. 33,99. थुई-II. 45. थुल्लो-II. 99. थुवओ-I.75. थुव्वइ-IV. 242. (स्तु). यू-II. 200. थूणो-I. 147. धूणा-I. 125. थूलभद्दो-I. 255. थूली-IV. 325. थेओ-IV. 267. थेणो-I. 147. तणु-IV. 401, 2, 428. तणु-IV. 401, 3. तणुवी-II. 113. तणेण-IV. 366, 425, 437. तत्तस्मु-IV. 440. तत्तिल्ले-II. 203. तत्तु-IV. 404. तत्तो See तु. तत्तो-II. 160. तत्तो-See तप. तत्थ-II. 161. IV. 322. तत्थ-II. 136. तदो-II. 160. तदो-IV. 260. तद्दिअस°-II 174. तधा-IV. 260. तनु-IV.326. तंतु-I 238. तप तवइ-I. 231. IV.377.401. तविओ, तत्तो-II. 105. with सं, संतप्पइ-IV. 140. तप्पनेसुं-IV. 326. तं-See त and तु. तं-II. 176. तमाडइ IV. 30. . तमो-I. 11, 32. तम्ब-I. 84; II. 56. तम्बिर-II. 56. तंबो-II. 45. तबोलं-I. 124. तयाणि-I.101. तर् तरइ-IV. 86; IV. 234. तरि -IT. 198. तीरइ, तरिज्जइ-IV. 250. -with अव, अवयरइ-I. 172. -with उत् उत्तरइ-IV. 339. तरणी-I. 31. तरल-I. 7. तरु-IV. 370. Declined III.16, 18, 19, 22, 23, 24. तरू-I. 177. तरुहे-IV. 341. तरुहंIV. 411. तरुह-IV. 340, 341, 411. तरुअरहिं (तस्वरैः) IV 422,9. तरुणहो-IV. 346, 350, 367. तरुणिहो-IV.346. तलअटइ-IV.161. तलवेण्ट-I.67. तलवोटं-I.67. तलाय-I. 203. तलि, तले-IV. 334. तवस्सि-IV. 263. तविओ-See तप्. तवु-IV. 441. तवो-II. 46. तसइ-IV. 198. तससु-IV. 326. तह-II. 161. तहा-I.67. तहां-IV.355. तहि-II. 161. तहिंतो-See तु. तहि-IV. 357. ता-I. 271; IV. 278, 302, 370. ताउं-IV. 406, 423. Page #217 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. ताओ - I. 209. ताठा - IV. 325. ताडेइ - IV. 27. तातिसो - IV. 317. तापसवेस - IV. 323. ताम - IV. 406. तामरस - I. 6. तामहिं - IV. 406. तामोतरो - IV. 307, 325. तारिस - I. 142, तारिसे - IV. 287. तालवेदं - I. 67; II. 31. तालवोंट - I. 67. ताला - III. 65. तालिअट - IV. 30. ताव [ ताप] - IV 422, 23. ताव [ तावत् ] - I. 11, 271; II. 196; IV. 262, 321, 323. ताँव - IV. 395. ar-III. 65. fa-See a. fa-I. 42. तिअडा - III. 70. तिअस - II. 176. तिअसीसो - I. 10. तिक्खं - II 82. तिक्खा - IV. 395. तिक्खेइ-IV. 344. तिगिच्छि - II. 174. तिग्गं - II. 62. fat-IV 314, 321, 323. तिण - IV. 358. तिणु - IV. 329. तिण्णि - III. 121. तिण्ह - III. 123. तिण्हं - III. 118, 123. तिसुIII. 135. faft-IV. 347. तीहि - III. 118. तीहिंतो - III. 118. fave [after 1-II. 75, 82. तित्तिअं - II. 156. तित्तिरो - I. 90. • तित्थगरो - I. 177. तित्थ-I. 84, 104; II. 72, 00; IV. 264, 111. तिन्थयरो - I. 177, 180. तिदस - IV. 442. तंतुवाणु - IV. 431. तिप्प - I. 128. 215 तिमिर - IV. 382. तिम्बइ - IV 4118. तिम्म - II 62. तिरिआ - II. 143. तिरिच्छि-II. 113, IV. 295, 420. च्छी- IV. 414. तिरिश्चि - IV. 295. तिल - IV. 106. तिलह - IV. 106 तिलवणि- IV. 357. तिलतारु - IV. 356. तिलत्तणु - IV. 106. तिवँ- IV. 376, 395, 397, 422, 2. fa fa-IV. 311, 367, 401. तिसहे - IV. 395. तिसु - See तिणि. afg-See a. तरिइ - IV. 86 cfr. तर् थेरिअं - II. 107. थेरो - I. 166: II. 89. थेवं - II. 125. थोअं - II. 45, 125. थोक्क-II. 125. थोणा - I. 125. थोत्त-II. 45. थोरो - II. 99. थोर - I. 124, 255. थोवं - II. 125; थोवा - IV. 376. द. दइउ - IV. 340, 411, 414. दइएIV. 333, 342. दइच्चो–I. 151. दइन्नं - I. 151. दइवज्जो - II. 83. दइवण्णु-II. 83. Page #218 -------------------------------------------------------------------------- ________________ "105. 216 INDEX OF WORDS. दइवं-I. 153; IT. 99. दइवेण-IV. दिवा-IV. 422, 18. तिहा-IV• 389. दइवे-IV. 331. 314, 321, 323. अतिह-IV• दइवय-I. 151. 323. दह्र-II. 146; IV. 213. दइव्व-I. 153; II. 99. दट्ठण-IV. 213. तठ्ठन-IV. 313, दंसइ-See दर्श. दसण-IV 401. f-I. 26; II. 320. तत्थून-IV. 313, 323. दव्व-IV. 213. caus. दरिसइदक्खवइ-See. दर्श III. 149, IV. 32. दक्खवइ IV.32. दसइ-IV. 32. दसिज्जंतुदक्खिणो-I. 45; II. 72. दच्छं-See. दर्श IV. 418. दावइ-IV. 32. दच्छो -II. 17. दलइ-IV. 176. दलति-II. 204. दलिअ-I.217. दट्ट-IV.422,6. दह-etc See दर्श. दलिद्दाइ-I. 254. दलिद्दो-I. 254. दहो-I. 217; II. 40. दवग्गी -I.67. दडवड-IV. 330; डउ-IV.422, 18. दवो-I. 177. दबो-I. 217; II. 40. दस-I. 219, 260,262. दणुअवहो-I. 267. दसण-I. 146. f-I. 217. दणुइंद-I. 6. दसण्ह-III. 123. दणुवहो-I. 267. दसबलो-I. 262. दंड-I. 7. दंडो-I. 217. दसमुहो-I. 262. दप्पुल्लो-II. 159. दसरहो-I. 262. दब्मो-I. 217. दसारो-II. 85: दमदमाअइ, °माइ-III. 138. दह-दहिज्जइ-IV.246. दड-IV.365. दंभो-I. 217. दम्मु-IV, 422, 11. दहो-II. 40. दढा-IV. 343, दयालू-I 177, 1803; II. 159. See डहइ with वि, विअड्डो-II. दर-I. 2173; II. 215. दरो-I. 217. 40. दरिअ-II.96. दरिओ-I. 144.. दह-I. 262. दरिसण-II. 105. दहबलो-I. 262. दर्श-दच्छं-III. 171. दीसइ-III. दहमुहो-I. 262; हु IV. 331. 161. दिठ्ठ-I. 84; IV. 432, दहरहो-I. 262. 433. दिवार-TV. 362 398 दहि-declined-III. 16, 19, 20. 429. दिठ-IV. 401. दिछो-III. 22, 23, 24, 25 26, 37, 124, 128. 90. दिठ्ठा-III. 105. दिछी-IV. दहिईसरो-I. 5. 431. दिलु-I. 42, 148. दिठ्ठउं- दहीसरो-I. 5. IV. 371. दिढें-IV. 423. दिइ दहो-II. 80, 120. -IV. 365. दिवे-IV. 396, दा, देमि-II. 206. देसि-IV. 425. Page #219 -------------------------------------------------------------------------- ________________ C 217 INDEX OF WORDS. देइ-II. 206: III. 131: IV. दिअहडा-IV. 333, 387. दिअहा238,406, 420, 422,15,22, IV.388,418. 423. देदि-IV.273. तेति-IV. दिग्घो-II.91. 318.देति-IV.414. देहि, देम- दिज्जइ-See दा. III. 174. देह-IV. 381. दिष्ट्रि-IV. 330. देतहो-IV. 379. देतिहि-IV. दिछी-I. 128; II. 34; IV. 431. 419. दाह, दाहिमि-III. 170. दिट्रिआ-II. 104. देप्पिण-IV. 440. देजहि-IV. दिणयरु-II.377,401. 383.देजहि-IV. 428. दिय्यते- दिणु-IV.401. IV, 315. दिज्जइ-IV. 438. दिण्ण-See दा. दत्तो-I 46. दिग्ण-I. 463 II. दिप्पइ-See दीप. 43. दिण्णी-IV. 330, 401. दिरओ-I.94. दिण्णे-IV. 302. दिण्णा-IV. दिवसो-I. 263. दिवसाण-IIT. 123. 333. दिवहो-I. 263. दाघो-I.264. दिवे दिवे-IV. 399, 419. दिवेहिदाडिम-I. 202. IV. 492, 4,16. दाढा-II. 139. दिव्बइ-IV. 418 दाण-III. 16. दिव्वंतरं-IV. 442. दाणवो-I. 177. दिसा-I. 19. दाणि-I.29. दिसिहं-IV.340. दाणि-I. 29; IV. 277, 302. दिहा-I. 97. दाम-I. 32. दिही-I. 209; II. 131. दामोतरो-IV.327. दीप, धिप्पइ, दिप्पइ-I. 223.-with दाय, दायार-III. 39. प्र, पलीवेइ I.221. पलीवइ-IV. दारंतु-IV.345,445. 152. पलिविअं-I. 101. पलित्तंदारं-I. 79; II. 79, 112. I.221. दालिदं-I. 254. दीहर-IV. 414, 444. दालिम-I. 202. दिहरं-II. 171.1 दालु-IV. 289. दीहाउसो-I. 20. दाव-IV. 262, 302, 323. दीहाऊ-I. 20. दावइ-IV. 32. See दर्श. दीहो-II 91. दीह-II. 171. दीहादावग्गी-I.67. IV. 330. दासो-II. 206. दुअल्लं-I. 119. दाहिणो-I. 45; II. 72. दुआई-1.94; II. 79. दाहो-I. 217. दुआरं-I. 79. दि-III 94,99. दुइओ-I. 94, 209. दुइ -I. 101. दिअ-III. 16. दिओ-I. 94; II. दुउच्छइ-IV. 4. 79. दुउणो-I.94. दिअर-II. 205. दिअरो-I. 146. दुउंच्छइ-IV. 4. NEELATTTTTTTTTETTEETE Page #220 -------------------------------------------------------------------------- ________________ 218 INDEX OF WORDS. दुगुल्लं-I. 119. दुऊल-I. 119. III. 29. दुकडं-I. 206. दुहओ-I. 115, 192. दुक्कर -II. 4 दुक्करु-IV. 414, 441. दुह-II. 72. दुकरयारय-II. 204. दुहा-I.97. दुक्ख -IV 357. दुक्ख-II.72,77. दुहाइअ-I. 97, 126. दुक्खे-II. 72. दुक्खा, दुक्खाई-I. दुहावइ-IV. 124. दुहिअए-II. 164. दुक्खसहे-IV. 287. दुहिआ-II. 126; III. 35. दुक्खिओ-I. 13 दक्खिआ-II. 72. _दाहआहेि-दुहिआनु. दुगुच्छइ-IV. 4,240. III 35. दुगुच्छइ-IV. 1. दुहु-IV. 340. दूआडउ-IV 419. दुग्गाएवी-I.270. दूइ-IV.367. दुग्गावी-I. 270. दूमेइ-1V. 23. दूमिअ-IV. 24. दुजण-IV. 418 दूर-IV. 422, 8. दूरु-IV. 353. दुह-IV. 401. दूरादो, “दु-IV. 276 दुण्णि-III. 120.. दूरे-IV. 349,367. दुभइ-etc See दुह दूरुड्डाणे-IV. 337. दुभिक्खें-IV. 386. दूसइ-IV. 236. दूसेइ-III. 153. दुमइ-IV. 24. दूमहो-I. 13, 115. दुमत्तो-I.94. दूमासणो-I. 43. गु-IV.391. दुय्यणे-IV. 292. दूहयो-I. 115, 192. दुरवगाहं-I. 14. दूहिओ-I.13. दुरुत्तर-I. 14. दे-II. 196. दुरेहो-I. 94. दे-III. 91, 99. दुलहहो-IV. 38, 375. 410. देअरो-I. 180. दुवयण-I. 94. देउल-I. 271. दुवारं-II. 112. देखइ-IV. 181, 349, 367,3763 दुवारिओ-I. 160. देखिउ-IV. 357. देक्खि -IV. दुवालसंगे-I. 254. 434. देक्खु-IV. 345, 361. दुविहो-I. 94. देक्खिवि-IV. 354. दुवे-III. 120, 130. देजहि-See दा. दुव्ववशिदेग-IV. 302. देरं-I. 79; II. 112. दुव्ववसिदेण-IV. 282. देव-I. 79; III. 38. देवो-I. 177; दुसहो-I. 115. III. 38. देवस्स-III. 131, दुस्सहो-I. 13, 115. 132. देवाय-IIT. 132. देवाणदुह, दुहिज्जइ, दुब्भइ-IV. 245. III. 131, 132. दुहिहिइ, दुब्भिहिइ IV. देवउलं-I 271. 245. दुद्धं-II. 77, 89. देवत्थुई-II. 97. Page #221 -------------------------------------------------------------------------- ________________ 220 INDEX OF WORDS. धा, धाइ, धाअइ-IV.240. धूलडिया IV. 432, 433. with नि, निहित्तो, निहिओ, II. घेणू, declined, III. 16, 18, 19, 99. निहित्तउ-IV. 395. 20, 21, 23, 24,27, 29,124 with वि, विहिदु-IV. 446. ध्रु-IV. 360, 438. with श्रद्, सद्दहइ, सद्दहमाणो-IV. ध्रुवु-IV. 418. 9. सद्दहिअ-I. 12. धाइ-See धा and धाव्. न. धाई-II. 81. N. B. See also under ण. धाडइ-IV. 79. न-I. 6.42; II. 180, 193,198 धार-IV. 383. धारा-I. 145. 199, 203, 204, 205, 206, धारी-II. 81. 217; III. 105, 135, 141, धाव्, धाइ-IV. 228, 436, धावइ- 142, 160, 177, 180; IV. IV.228, 238.धुवइ-IV. 238. 63,299, 332, 335, 340, धावति-IV. 228. धाहिइ, धाओ- 341, 347, 349, 350, 358, IV. 228. 360, 365, 367, 370, 376, धाह-II. 192. 383,386,390,396, 401, धिई-I. 128; II. 131. 406, 414, 416, 418, 419, धिजं-II. 64. 420, 421, 422, 423, 426, धिठो-I. 130. 432, 433, 434, 436, 441, धिप्पइ-See दीप. 444, 445. धिरत्यु-II. 174. नइ-III. 42; IV. 422. 2. नईधीर-1.155, II. 64. I 229. नइं-III. 36. धीरिअं-II. 107. नइगामो-नइग्गामो-II. 97. धविले-IV. 301, 302. नइसोत्तं, नईसोत्त-I. 4. थुणइ, See धू. नउ-IV. 423,444. युत्तिमा-I. 35. न उणा, न उण, न उणाइ, न उणो-I. धुत्तो-I. 1773; II. 30. धुत्ता-II. 65. नओ-I. 177. थुध्दुअइ-IV. 395. नकरं-IV. 325, 328. धुरा-I. 16. नकंचरो-I. 177. धुरुधरहि-IV. 421. नक्खा -II. 90,99. थुवइ-See धाव् or धू. नख-IV. 326. धुव्वइ-See . नग्गो-II. 78,89. ध, धुणइ-IV. 59, 241. धुवसि- नच्चइ-etc. See. न II. 216. धुवइ-IV. 59. धुणि- नज्झइ-II. 26. ( नह) जइ, धुब्वइ-IV. 242. नट-नट्टइ IV. 230. नडउ-IV. धूआ-II. 126; III. 73. 385. नडिज्जइ-IV. 370. धूमवडलो-II. 198. नहई-II. 30. धमु IV. 415, 416. नडो-I, 195. 204. Page #222 -------------------------------------------------------------------------- ________________ नणंदा - III. 35. नत्तिओ - I. 137. नतुओ-I. 137. नदउ - IV. 422, 14. नभ - I. 187. नं- IV. 283. नं - IV. 396. नं- IV. 444. नम् - वइ - IV. 158, 226. नवहिं - IV. 367. नमिमो - I. 183. नमहु - IV. 446. नमथ - IV. 326. नवंताहं - IV. 399. ओ - II.180) नविअं, नयं - III. 156. with उद्. उन्नम - III. 105. उन्नयं - I. 12. उन्नाभाइ - IV. 36, उन्नामिअ--III, 70. INDEX OF WORDS. -IV. 396. नवइ, नवइ See नम नवखी - IV. 420, 422, 17. नवण्ह - III. 123. - with प्र. पनमथ - IV. 326. पणवह-II. 195. नमिर - II. 145. नमिल - IV. 28s. नमो-III. 46, 131; IV. 283. नमोक्कारो - I. 62. II. 4. नम्मो - I. 32. नयण - IV. 414, 444. नयणं - I. 177, 180, 228. नया - I. 33; III. 130; IV. 422, 6. नयणाइ - I. 33. नयणेहिं -IV. 423. नयरं - I. 177, 180. नयरे - III. 135. नर-IV.412,442. नरो - I. 229. नरु -IV. 362. नराओ - I. 67. नरिंदो - I. 84. न नच्चइ - IV. 225. नच्चतस्स IV. 326. नच्चाविउ - IV. 420. नच्चाविआई - I. 33. नलिंदा - IV. 300. नले- IV. 288. नव-IV. 401; नवो- II. 165; नवइ नवर - IV. 377, 401, 423. नवल्लो - II. 165. 221 नवि - IV. 330, 339, 356, 395, 402, 411, 422, 11. नग् नस्सइ - IV. 178, 230. नत्थून, नहन - IV. 313. नासइ - IV. 31. 238. नासंतअहो - IV. 432. नासवइ - IV. 31. - with s, पणट्ट -I.187.पणट्टइ-IV. 406, 418. - with वि; विणट्टड - IV. 427. विनासिआ - IV. 418. नह - I 6.7. नहं - I. 32, 187. नहेण - IV. 333, 348. नहा - II. 90, 99. नहयले – II. 203. नाइ - IV. 330, 444. नाउं - IV. 426. नाए-IV. 322. नाओ - I. 229. नाडय - IV. 270. ari-II. 104. नाम - II. 217. नायगु - IV. 427. नारइओ-I. 79. नाराओ - I. 67. नारायणु - IV. 402. नालउ - IV. 422, 15. नाव - IV. 423. नावा - I. 164. नावइ - IV. 331, 444. नाविओ - I. 230. नासवइ-See नश्. नाहि - IV. 419, 422, 1. नाहो - I. 187, नाहु - IV. 360,390, 423. Page #223 -------------------------------------------------------------------------- ________________ 2-22 INDEX OF WORDS. 38. निअ-IV. 282. 302, 349. निनओ-I. 180. निअइ-IV. 181; निएइ-III. 56. निन्नेह-IV. 367. निअत-IV 431. निप्पहो-II. 53. निअच्छइ-IV. 181. निप्पिहो-II. 23. निअबिणि-IV. 411 निप्पुसण-II. 53. निअय-IV. 341, 354, 401, 441. निष्फंदा-II. 211. निउअ-I. 131. See वर uith नि. निप्फावो-II. 53. निउर-I. 123. निप्फसो-II. 53. निकओ-II. 4. निभरो-II.90. निकप-II. 4. निमिअ-IV. 258. निक्ख-II. 4. निंबो-I. 230. निग्गउ-IV. 331. See गम् with निम्मल-I. 38. निस्. निम्मवइ-IV. 19. निग्घिण-IV. 383. निग्घिणया-III. निम्माणइ-IV. 19. निम्मोओ-II. 182. निच-IV.395. नियोचितं-IV. 325. निच-IV. 422, 7. नियोजितं-IV. 327. निश्चल-II. 211: IV. 436. लो- निरक्खइ-IV. 418. ___ II. 21.77. निरतर-I. 14. निश्चितइ-IV. 422,20. निरप्पइ-IV. 16. निचिन्दो-IV. 261. निरवसेस-I. 14. निच्छइ-IV. 357. निरामइ-IV. 414. निच्छयं-IV. 422, 10. नित्वम-IV. 401,444. निच्छरो-IV. 325. निरुवारइ-IV. 209. निच्छूट-IV. 268. निरूविअ-II 40. निज्जिउ-IV. 371. 'निलयाए-I. 42. निज्झरो-I.98; II.90. निलज-II 197. जो-II. 200. निज्झाअइ-IV. 181. निल्लज्जिमा-I. 35. निहरो-I. 254; IT. 77; III. 146. निवट्टाहं-IV. 332. ( व with नि) निठुलो-I. 254. निवडण-IV. 444. निवत्तओ-II. 30. निण्णओ-I. 93. निवत्तण-II. 30. निण्णं-II. 42. निवाणु-IV. 419. निण्हवइ-IV. 233. निद्द-IV. 418. निद्दए-IV. 330. निवारणु-IV.395. °णाय-IV. 448. निवाशी-IV. 302. निद्दडी-IV.418. निवासहे-IV. 350. निद्दाइ-IV. 12. निविडं-I. 202. 'निद्धणो-II. 90. निवो-I. 128. निद्धं-II. 109. निव्वत्तओ-II. 30. Page #224 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 223 200 निव्वलइ-IV.128. नलिइ-IN.79. निव्वुई-I. 131. नीला, नीली-III. 32 निससो-I. 260. नीलुप्पल-II. 182. लं-I. 84. निसकु-IV. 396, 401. नीवी-I.250. निसढो-I. 226. वो-I. 234. निसमण-I.269. नीसरहि-IT. 439.(सर with निम्) निसाअरो-I. 8. निसायरो-I. 72. नसिहो-I. P.नीसह-I. 13. निसिअरो-I. 8, 72. नीसामन्नहि-II. 21:). निसिआ-IV.330. न सॉवनु-IV. 341. निसिरइ-IV.229. नमिासमामा-I.10. निसीढो-I.216. नीसासो-I. 93, II. 92. निसीहो-I. 216. नसास-IN.130. निसुट्टो-IV. 258. नासो-I. 43. निसहइ-IV.134. नु-II. 193, 204; IV. 302. निस्फलं-IV. 289. भूउर-I. 123. निस्सहं-I. 13. निस्सहाइ-I.93. नूण, भूणं-I.29. निहठ्ठ-II. 174. नूमइ-IV 23. निहवइ-IV.233. नेउर-I.121. निहसो-I 186,260. नेहुँ-I. 106. निहि-IV.422,3. निही-I. 35. नेत्ता, नेत्ताइ-I.33. निहिं-III. 19. नेन-IV. 322. निहिओ-II. 99. See धा with नि. निहित्त, निहित्तउ-See धा with नि. नेह-IV. 332,4063; नेहो-II. 77. निहुअउं-IV 401. 102. नेहु-IV. 422, 8. नेहहोनिहअं-I. 131. IV.426. नेह-IV. 422, 6. निहेलणं-II. 174. नेहि-IV.406. नी, नेई-IV. 237. नेदि-IV. नेहडा-IV.366. 273,274. नेति-IV. 318, नेहालू-II. 159. 319. नेति-IV.237.नेऊण, नीओ नोमालिआ-I. 170. -IV.237. -with अनु, अण- नोहलिआ-I. 170. णेइ-IV. 414. -with आ, आणहि-IV. 343. आणिअइ-IV. 419. आणिअं-I. 101.-with पइ-IV. 414. पइ पइ-IV. 406. उप्, उवणि उवणीओ-I. 101. पअ-IV. 357, 370, 377, 421, नीचअं-I 154. 422, 1, 12. नीडं-1. 106, 202; II. 99. TEE-See feet with s. नीमो-I.234. पइट्टा-I. 38,206. नीमी-I.259. पइठ्ठाण-I. 206. नरिंजइ-IV.106. पइटि-IV. 330. ( विश् with प्र. Page #225 -------------------------------------------------------------------------- ________________ 224 पट्टि - See पइण्णा - I. 206. पइसमयं - I. 206. पइहरं - I. 4. पई - I. 5. पई - I. 206. पईवो - I. 231. पहरं - I. 4. पर- IV. 442. पउट्टो - I. पउणो- I. 180. पत्ती - I. 131. स्था with प्रति. 156. See वर्ष् with प्र. पउम-1. 61; II. 112. पउरजणो - I. 162. परं - I. 180 INDEX OF WORDS. परिसं - I. 111, 162. पउरो - I. 162. पउलइ-IV. 90. पओ - I. 32. 420. पंसणो- 1. 70. पंसुलि-II. 179. पंसू - I. 26, 29, 70. पकुप्पित-IV. 326. पक्क - IV. 340. पक्कं - I. 47; II. 79. पक्का - II. 129. पक्कलो - II. 174. प क-IV. 302. पओओ - I. 245. पच्छिमं-II. 21. पओहर - IV. 395 पओहरहं - IV, पच्छेकम्मं - I. 79. पक्खालदु-IV. 288. पक्खावडिउं - IV. 401. पक्खोडइ - IV. 42, 130. पकइ - IV. III 26. पड्को, पंको - I. 30. परिगँव - IV. 414. पगइ-1V. 200. पगुरण-I 175. पचओ-II. 13. पच्चडइ - IV. 173. पञ्चड्डूइ - IV. 162. पचडिआ - II. 174. पचलिउ - IV. 420. पचारइ IV. 156. पच्चूसो -II. 14. पच्चूहो II. 14. पच्छइ–-IV. 362, 420 पच्छंदइ-IV. 162. पच्छं-II. 21. पच्छा [ पय्या ] - II. 21. पच्छा [ पश्चात् ] - II. 21. पच्छायावडा - IV. 424. पच्छि - IV. 388. पच्छित्ताइ - V. 428. पच्छित्तें - IV. 428. 357. पंकयाई, पंकयाणि पक्ख-II. 164. पक्खो - II. 106, पज्झरइ - IV. 173 147. पजत - See आप with परि. पज्जतो - I. 58; II. 65. पज्जरइ - IV. 2. पज्जलिदो - IV. 265. पज्जा - II. 83. पज्जाउलो - IV. 266. पज्जाओ - II. 24. पज्जिए - III. 41. पज्जुण्णो - II. 42. पंचहं - IV. 422, 14. पंचहि - IV. 422, 14, 429, 431. पञ्चावण्णा - II. 174. पञ्चाले - IV. 293. पञ्चा - IV. 303. पञ्चाविशाले - IV. 293. पटिमा - IV. 325. पट्टइ - IV. 10. Page #226 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 225 पट्टण-JV.107. °ण-II. 29. पद्धम-I. 55. पढ़वइ, हावइ-IV. 37. See स्था पणएण-IV.446. with s. पणवण्णा -II.174. पहि-IV. 329. पठ्ठी-I. 129; II. पणवह-See नम् with प्र. 90. पणामइ-IV.39. पठ, पढइ-I. 199, 231; III. 177. पंचण्ह-III. 123. पढेज, ना-III.177. पढिहिइ- पंढओ-I. 70. III. 177. पढीअइ, पढिज्जइ-III. पण्णइ-IV.427. 160. पढिय्यते IV.315 पढिअ, पण्णरसण्ड-III. 123. पढिदूण, पढित्ता-IV. 271. पढि- पण्णरह-II. 43. तन-IV.312. पढिअं-III. 156. पण्णा -II.42,83. पाढिअ-III. 156. पण्णासा-II. 43. पडइ etc See पत्. पण्णो-I. 56. पडसुआ-I. 26,88, 206 पण्हा -I.35. पडहउ-IV.443. पण्हुओ-II. 75. पडाया-I.206. पण्हो-I. 35; IT 75. पडायाणं-I.252. पत्, पडइ-IV. 219,422,4, 18. पडिअगाइ-IV. 107. पडति-IV 422, 20. पडहिं-IV. पडिकूल-II. 97. 388. पडिअ-IV. 337. पडिउ'पडिकलं-II.97. IV. 337. पडिआ-II.80. पडिपडिच्छिर-II. 174. आइ-IV. 358, पाडइ-III. पडिण्णेण-IV. 260. 153. पाडेइ-IV. 22. पाडिउ-IV. पडिप्फद्धी-I. 44; II. 53. 420. पडिबिंबि-IV.439. - with नि, निवडइ-I 94: IV, पडिमा-I. 206. 406. निपतति-IV.326.-with पडिवण्णं-I. 206. सम , संपडिअ-IV. 423. पडिवया-I 44,206. पताका-IV.307. पडिवालइ-IV.259. पतिविंबं-IV.326. पडिसाइ-IV. 167, 178. पतेसो-IV.307. पडिसारो-I. 206. पत्तत्तणं-IV.370. पडिसिद्धी-I. 44: II. 174. पत्तं-II. 173. पत्तेहि-IV. 370. पडिसोओ-II. 98 पत्ताणं-IV.370. पडिहाइ-III. 80: IV. 441. पत्तल-II. 173. लु-IV. 387. पडिहारो-I. 206. पत्त-See आप with प्र. पडिहासो-I.206. पत्तेअ-II. 210. पत्थरो-II. 45. 'रि-IV. 344. पड्डहइ-IV. 154. पत्थवा, पत्थावो-I. 68. पढ-IV. 394. पत्थिवाण-III. 85. पढमो-I 215. मं-L55. पद्, पाएइ-III. 149. Page #227 -------------------------------------------------------------------------- ________________ 226 INDEX OF WORDS. • with आ, आवन्न - IV. 295. - with उद्, उप्पज्जते - III. 142. — with निस्, निप्पज्जइ-IV. 128. - with सम्, संपज्जइ - IV. 224. संपाइअवं - IV. 265. सपन्ना - IV. 285, 302. पदअइ-IV 162. पदं - IV. 270. पनय - IV. 326. पंती - I. 6, 25. पंथ, पन्थो - I. 30. पथं - I. 88. qeff-IV. 429. पंथवो - IV. 325. पंथिअहिं - IV. 429. पन्नाडइ - IV. 126. पप्फुल्लिअउ - IV. 396. पब्बालइ - IV. 21, 41. परमाणु - IV. 399, 419, 438. पमा किलोश - IV 302. पयाई - II 138. पयागजल - I. 177. पयारो - I. 68. पयारहिं - IV. 367. पावई - I. 177, 180. पयासइ - IV. 357. पयासेइ - IV. 45. पयासु-IV. 396. पय्याकुलीकद - IV. 266. 1 पर्, पूरइ - IV. 169. पूरिअ - IV. 383. पूरिद - IV. 260. अपूरइIV. 422, 18. 2 पर, पारइ - IV. 86. पारिज्जइ - II. 208. पड - I. 44, ° डा - IV. 338. पयं - IV. 422 10. पत्रयं - I. 67. पयरइ - IV. 74. पयरक्ख - IV. 418. पयरणं - I. 246. पयरो - I. 68. पयलइ - IV. 70, 77. 3 पर् with व्या, वावरेइ - IV. 81. पर-II. 72, 87; IV. 335, 347, 379, 395, 396, 397, 400, 406, 414, 418, 420, 422, 3, 438, 441. परस्सु - IV. 338, 354. परइ - IV. 161. पमुक्क -II. 97. See मुच् with परउहो - I. 179. पम्मुक्कं प्र. परम - IV. 414, 442. परमत्थु-IV. 422, 9. परम्हो - I. 25. परवसो - IV. 266, 307. पहउ - IV. 396. पहला - II. 74. पन्हाई - II. 74. पम्हुट्ट-III. 105. पम्हुट्ठो - IV. 258 परहुओ - I. 131. पम्हुसइ - IV. 75, 184 पम्हुहइ - IV. 74. पय - IV. 420. पयई - IV. 395. पयइ-IV. 90. ( पच्. ) पयट्टइ - II. 30. See वर्त् with प्र. पयो - II. 29. पराई - IV. 350, 367. cfr. पराया. परामरिसो - II. 105. पराम्हो - I. 131. पराया - IV. 376. cfr. पराई . परावहिं - IV. 442. परि - IV. 366, 437, 438. परिअढाइ - IV. 220. ( वर्ष् with परि.) परिअत्ता - IV. 395. परिअतइ - IV. 190. परिअलइ - IV. 162. परिअलइ - IV 162. परिआइ - IV. 51. परिघ - II 174. परिठ्ठा - 1. 38. Page #228 -------------------------------------------------------------------------- ________________ 227 स्था with प्रति. 206. यह - IV. 268. H INDEX OF WORDS. पल्लाण - I. 252; II. 68. पल्हत्थइ - IV. 26, 200. पल्हत्थं - IV. 258. पदाओ - II. 76. पवट्ठो - I. 156. पवत्तओ-II. 30. पवत्तणं - II. 30. पवय - IV. 220. पहो - I. 68. पवासअहं - IV. 395. पवासू-I. 44. पवाहो - I. 68. पवाहेण - I. 82. पविरजइ - IV. 106. qat-II. 106. पव्वती - IV. 307. पव्वायइ - IV. 18. पशादाय - IV. 302. पश्चादो - IV. 299. पसढिल - I. 89. पसत्थो - II. 45. दीपू with प्र. पसरो - IV. 157. पसाउ - IV. 430. पसिअ - See सद् with प्र. पसिढिल - I. 89. पसिद्धी - I. 44. पस्टे - IV. 290. प्र. पह - IV. 422, 10. -Seefy with पहम्मइ - IV. 162. पहरो - I. 68. पहलइ - IV. 117. पहा - I. 6. पहाउ - IV. 341. पहारो - I. 68. पहिओ - II, 152, पहिउ - IV. 415, 429, 445. पहिआ - IV. 376, 431. परिद्विअं - See परिणामो - IV. परित्तायध, परिहसइ - IV. 197. परिवाडेइ - IV. 50. परिसामइ - IV. 167. परिहइ - IV. 126. परिहृणु - IV. 341. परिहव - III. 180. परिहासडी - IV. 425. परिहीण - IV. 60. परीइ - IV. 143, 161. परोक्खहो - IV. 418. परोप्परं - I. 62; II. 53. परोहो - I. 44. पलक्खो - II. 103. पलय - I. 187. पलस्स - IV. 302. पलही - II. 174. पलावइ - IV. 31. पलिअंको-II. 68. पलिअं - I. 212. पलिग्गहे - IV. 302. पलित्तं - See पलिलं - I. 212. पलिविअं पलीव, पलीवेइ पलु - IV. 395. पहा - IV. 422, 6. पलोएसु-II. 181. पोइ - IV. पलोट्टं -IV. 258. पल्लंको-II. 68. पल्लट्टइ - IV. 200. पल्लट्टो - II. 47. - II. 68. पल्लत्थो - II. 47. 'त्थं - II. 68. पल्लव - IV. 336. ° वह - IV. 420. *fafe-IV. 418. 166, 200, 230. पल्लविल्लेण - II. 164. 15 पहु-III. 38. पहुच - IV. 390, 419. पहुड - I. 131, 206. Page #229 -------------------------------------------------------------------------- ________________ 228 INDEX OF WORDS. पहप्पइ-IV. 63. पडुप्पिरे-III. 142. पारइ-IV. 86. पहू-III. 38. पारओ-I. 271. पहो-I.88. पारकेर-I. 44; II. 148. 1 पा, पिअइ-IV. 10,419. पियइ- पारक्कडा-IV. 379, 398, 417. I. 180. पिअंति IV. 419,420. पारकं-I. 44; II. 148. पिअहु-IV. 422, 20. पिज्जइ- पारद्धी-I. 235. IV. 10, 423. पिअवि-IV. पारावओ-I. 80. 401, 444. पीउ-IV. 439. पिएं पारेवओ-I 80. IV. 434. पारो-I. 268. 2 पा, पाइ, पाअइ-IV. 240. पारोहो-I. 44. पाइ-IV.445. पालको-IV. 325. पाइको-II. 138. पालंबु-IV. 446. पाउ-I. 5. पालेवि-IV.441. पाउओ-I. 131. (वर् with प्रा.) पावइ-See आपू with प्र. पाउरण-I. 175. पावडणं-I. 270. पाउसो-I. 19, 31, 131. IT. Er. पाव-I. 177, 231. पागसासणे-IV. 265. पावयणं-I.44. पाडलिउत्ते-II. 150. पावरणं-I. 175. पाडिएकं -II. 210. पावारओ-I. 271. पाडिकं-II. 210. पावासुओ-I. 95. पाडिप्फद्धी-I. 44, 206. पावासू-I. 44. पाडिवआ, पाडिवया-I. 15, 44. पावीढ-I. 270. पाडिसिद्धी-I.44: II. 174. पावीसु-See आप with प्र. पाणि-I. 101, II. 194. पाणिउं- पावेइ-IV. 41. ( from प्लु.) IV. 396. पाणिएण-IV. 434. पासह-I. 43. IV. 181. पाणिएं-IV.418. पासं-II. 92. पाणिणीआ-II.147. पासाणो-I. 262. पाणीअं-I. 101. पासाया-II. 150. पातग्ग-IV. 322. पासिद्धी-I. 44. पातुक्खेवेन-IV. 326. पासू-I. 29,70. पाप-IV. 324. पाहाणो-I. 262. पायडं-I.44. पाहुडं-I. 131, 206. पायंति-III. 134. (पादान्ते.) पि-1.41; II. 198, 204, 2183 पाययं-I.67. ____III. 137; IV. 302. पायवडणं-I. 270. पिअ-See पिआ. पायवीढं-I. 270. पाया-III. 130. पिअ-II. 168; IV. 332, 350, 386,387, 396, 418, 425, पायारो-I. 268. 434, 436. पिओ-I. 42, 913; पायालं-I. 180. III. 86. पिउ-IV. 343,352, Page #230 -------------------------------------------------------------------------- ________________ 383, 396, 398, 401, 414, 418, 420, 424, 4:0, 432, 438. पिएं-IV. 401, 423, 444. पिअस्स - III. 10. पिअस्सु IV. 354. पिअहो - IV. 418, 419. पिए - IV. 365, 396, 422, 12. feng-II. 187. cfr. प्रिअ. पिअरं etc, See पिआ. पिअवयंसो - II. 186. पिअवयस्सस्स - IV. 285, 302. fterfa-See 1 ч. fen- Declined. III. 39, 40, 44, 47, 48. पिआस - IV. 434. पिउओ-I. 131. INDEX OF WORDS. पिउच्छा - II. 142; III. 41. पिउणो-etc. See पिआ. पिउल्लओ - II. 164. पिउवई - I. 134. पिउवणं - I. 134. पिउसिआ - I. 134; II. 142. पिउहरं - I. 134. पिक्कं—I. 47; II. 79. पिच्छइ - IV. 295. पिज्जइ-See 1 पा. पिंजरयं - II. 164. पिठ्ठे ( पृष्ठ ) - I. 35. ( पिष्ट ) - I. 85. पिट्ठि-I. 129; IV. 329. पिठ्ठी - I. 35, 129. पिठ्ठीए - III. 134. पिढरो - I. 201. fqus-I. 85. पिधं-I. 188. fagg-II. 106. पिलोसो - II. 106. पिव - II. 182. पश्चिले - IV. 295. fat-I. 193. fi-I. 193. पिसाजी - I. 177. पिसुणइ - IV. 2. पिछडो - L. 201. पिंहं - I. 24, 137, 188. -I. 213; II. 173. पीअलं - I. 213; II. 173. पीडतु - IV. 385. पीडिअं - I. 203. पीढं - I 106. पीणत्तणं - II. 154. -II. 154. पीणदा - II. 154. पीणया - II. 154. पीणिमा - II. 154. पीवल - I. 213; II. 173. पीसइ - IV. 185. 105. 97. पुच्छह - IV. 364. पुंसइ - IV. पुच्छइ - IV. gus-IV. 102. पुंजा - I. 166. पिच्छी - I. 128; II. 15. इं- II. पुञ्ञकम्मो - IV. 305. 15. gi-IV. 293. god-IV. 293. goal-IV. 293, 305. पुट्ठि - IV. 329. -IV. 422, 9. पुंछइ - IV. 105. go-I. 26. 229 पुट्ठो - II. 34. प्रच्छू. पुट्ठो - I. 131. स्पर्श. पुढमं - I. 55. gaat-I. 88, 216. 934-1. 55; IV. 283. g-IV. 343, 349, 358, 370, 383, 391, 422, 9, 15, 425, 426, 428, 438, 439, 445. पुणो ( ? ) - II. 174. Page #231 -------------------------------------------------------------------------- ________________ 230 पुणइ - See पू. पुणरुत्तं - II. 179. पुणा - I. 65. पुण्णमंतो-II. 159. gfa-IV. 330. पुत्तें - IV. 395. g-I. 188. पुथुम - IV. 316. पुन्नमाई - I. 190. पुप्फत्तणं-II. 154. पुफत्तं - II 154. INDEX OF WORDS. पुप्फं - I. 236; II. 53, 90. पुप्फवईहिं-IV. 438. पुप्फिमा - II. 154. पुरओ-I. 37; IV. 228. पुरंदरो- I. 177. पुरखं-1V. 323. पुरा - I. 16. पुरिमं -II. 135. पुरिल्ल - II. 163. पुरिल्ला - II. 164. पुरसो - I. 4291, 111; II. 185; III. 86, 87, 88. पुरिसहो - IV. 400. पुरिसा - II. 202. पुरेकम्मं - I. 57. पुत्रहो - I. 67. पुश्चदि - IV. 295. पुसइ - IV. 105. पुहुवी - I. 131, II. 113. पू, पुणइ - IV. 241 पुणिज्जइ, पुव्वइ IV. 242. पूजितो - IV. 322. पूसइ - IV. 236. पुहई - I. 88, 131; III. 135. पुह-I. 137, 188. पुहवी - I. 216. हवीसो - I. 6. पूसा-III. 56. पूसाणो - III. 56. पूसो - I. 43. पेआ - I. 248. पेऊस - I 105. पेक्ख, पेस्कदि - IV. 295, 297. पेस्किढुं-IV. 302. पेक्खु - IV. 419. पेक्खेवि - IV. 340. पेक्खेविणु - IV. 444. पेक्खवि - IV. 430 पुलआअइ - IV. 202. पुल एइ - IV. 181. पुलअ - II. 211. पेजा - I. 248. पेठ- I. 85. पुलिशे - IV. 287, 288. पुलोएइ-IV. 181. पुलोम-I. 160. पुव्वइ - See. पू. goqual-I. 67; II. 75. पुव्वं-II. 135. - with प्रति, पडिपेक्खइ - IV. 349. पेच्छू, पेच्छसि-II. 205. पेच्छइ - II. 143; III. 20; IV. 181, 369, 447. पेच्छ-I. 23; III. 4, 5, 14, 16, 18, 21, 22, 26, 28, 36, 50, 52, 53, 55, 56, 70, 79, 93, 107, 108, 120, 121, 122, 124, 129; IV. 363 पेच्छसु, पेच्छउ, पेच्छा - III. 173. पेच्छंताण - IV. 348. पेढं - I. 106. पेण्डं - I. 85. पेंडवइ - IV. 37. पेम्म-IV. 423. पेम्मं - II. 98; III. 25. पेम्मु - IV. 395. पेम्मस्सIII. 10. पेरतो - I 58; II. 65. ° तं - II. 93. पेलवाणं - I. 238. पेल्लइ-IV. 143. पेसो - II. 92. पोक - IV. 76. पोक्खरं - I. 116; II. 4. Page #232 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. ___ 231 पोक्खरिणी-II. 4. पोग्गलं-I. 116. पोत्थओ-I. 116. पोप्फलं-I 170. पोप्फली-I. 170. पोम्म-I. 61: II. 112. पोराणं-IV.287. पोरो-I.170. प्पणामो-III. 105. प्पतानन-IV. 322. प्फलइं-IV.445. प्रंगणइ-IV.420.प्रंगणि-IV.3 प्रमाणिअउ-IV. 422, 1. प्रयावदी-IV. 404. प्रस्सदि-IV. 393. प्राइव, प्रावि-IV.414. प्राउ-IV.414. प्रिअ-IV. 370, 377, 401. प्रिएण IV. 379, 398, 417. फासइ-IV.182. फासो-II.92. फिट्टइ-IV. 177, 370. फिट्ट-IV. ___406. फिडइ-IV. 177. फुक्किज्जत-IV. 422, 3. फुटइ-IV. 177. See स्फुट्. फुटणएण-IV. 422, 23. फुडइ-IV.177. फुडं-IV.258.. फुमइ-IV. 161. फुफुलइ-II.174. फुलइ-IV. 387 फुल्लति-III. 26. फुसइ-IV. 105,161. फेडइ-IV.358. फोडेति-See स्फुट - व फंसइ-IV. 129, 182. फकवती-IV. 325. फडालो-II. 159. फणसो-I. 232. फणी-I. 236. फंदइ-IV. 127. फंदणं-II. 53. फरिसइ-IV.182. फरुसो-I. 232. फल-IV. 335. फलं-1. 23. फलु- IV. 341. फलई-IV. 336. फलाई-IV.340. फलिहा-I. 232, 254. फलिहो [ स्फटिक ]-I. 186, 197. फलिहो [परिघ ]-I. 232, 254. फाडेइ-I. 198, 232. फालिहद्दो-I. 232, 254. फालेइ-I. 198, 232. N. B.See also under व. बइठ्ठउ-IV.444. वइल्ल-IV. 412. बइल्लो-II. 174. बज्जइ-IV. 198. बज्झइ-See बन्द. बडवाणल-IV. 419. लस्सु-IV. 365. बडिसं-I.202. बड्डयर-II. 174. बद्धफलो, फलो-II.97. बंदि-II. 176. बंदीणं-I.142. बद्र-I.533; II. 79. बन्ध् , बंधइ-I. 187. बंधेड-I. 181. बन्धिज्जइ, बन्धिहिइ, बज्झइ, बज्झिहिइ-IV. 247. बद्ध-IV.399. -- with अनु, अणुबद्धं-II. 184, - with आ, आबधंतीए-I.7. बन्ध-IV.382.बंधो-I.187. बन्धवो, बंधवो-I. 30. बप्पीकी-IV.395. बप्पीहा-IV.383. Page #233 -------------------------------------------------------------------------- ________________ 232 INDEX OF WORDS. बलया -I. 67. बप्पुडा-IV. 387. बहुवी-II. 113. बप्फो -II. 70. बहेडओ-I. 88, 105, 206. बंभ-IV. 412. बाम्हणो-I 67. बंभणस्स-IV. 280. बार-I. 79; II. 79, 112. बारीबंभचेरं-II. 74. IV. 436. बम्हचरिअं-II. 63, 107. बारह I. 219, 262. बम्हचेरं-I.59; II. 63, 74,93. बालको-IV. 327. बम्हणो-I.67; II. 74. °णे-IV. बालो-बाला- III. 25. बालहे- IV. 302. 350,367, बालि-IV. 422, 18. बम्हा-II.74; III. 56. बाह- I.82; IV. 395,439.बाहोबम्हाणो-III. 56. II. 70. बरिहिणु-IV. 422, 8. बाह (arm)- IV. 329, 430. cf बरिहो-II. 104. बाहा. बलइ-IV. 47, 259. बाहइ-I. 187. बाहा-IV. 329. बाहाए- I. 36. बलाया । of बाह. बलि-IV. 384, 402. बाहि-II. 140. बलि-IV. 338, 385, 389, 411. बाहिर-II. 140. 445. बाहु-IV. 329, 430. बाहू-I. 36. बलिसं-I. 202. बिइओ-I.5, 94. बलु-IV. 354, 440. बिइज्जो-I. 248. बलल्लडउ-IV. 430. °डा-IV. 430. बिउणो-I 94; II. 79. बले-II.185. बिम्हिओ-I. 128. बहप्पई-II. 137. बिट्टीए-II, 330. बहप्फई-I. 138; II. 69, 137. बिण्णि-III. 120. cf. बिन्नि, बे, बहला-II. 177. बिहि, बिंदुणो, बिंदुई-I. 34 बिनि बहस्सई-II. 137. -IV. 418. बहि-(3) IV. 357. बिम्बाहरि-IV. 401. बहिद्धा-II. 174. बिस-I. 7,238. बहिणि- IV. 351. 434.-°णी. II. बिसी-I. 128. 126. बिहप्पई-II. 137. बहिणुए-IV. 422, 14. बिहप्फई-I. 138; II. 137. बहिरो-I. 187. बिहस्सई-II. 69,137. बहु-II. 164; III. 141. बिहि-IV. 367. बहुअ-IV.371,376. अं-II:164. बिहं-IV 383. बहुअयं-II. 164. बिहमि-I. 169. बिहेइ - IV, 238. बहुअरो-I. 177. ___cf बीहइ. बहुलु- IV. 387. बीओ-I.5,248: II. 79. बहुवल्लह-II. 202. बीहइ-III. 134, 136; IV. 53, Page #234 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 233 बीहंते-III. 142. बीहिअं-IV.53.: भइणी-II 126. बुक्कइ-IV.98. भइरवो-I. 151. बुज्झइ-IV.217. भओ-I.187.भएण-IV.444. बुज्झा -II.15.. भए-II. 193. बुड्इ-IV.101. वुड्डीसु-IV.423. भकवती-IV.327. बुड्डवि-IV.415. भगदत्त-IV.299. बुद्रं-1. 53. भगवती-IV. 307. तीए-IV.323. बुद्धडी-IV.424. भगव-IV.323.. बुद्धी- III. 19; IV. 422, 14. भंगि-IV. 399, 411. Declined. III. 16, 18, 19, भज्जा-II. 24. 20, 23, 24,27,29, 58,124. भङ्ग्, भंजइ- IV. 106. भजिउ.बुध-1.26. III. 395. 439. भग्गा -IV. बुहप्पई-II.53.137. 351, 379, 380, 398, 417, बुहप्फई-I. 138: ] 422,21. भग्गउं-IV.354. बुहस्पदी-IV. 289. भग्गाइ-IV. 386. बुहस्सई-II. 137. भहिओ-II.174. बुहुक्खइ-IV. 5. ( form भुज् ). भडो-I. 195. भडु-IV. 420. भडबे-III. 120; IV. 379, 395, IV. 357. 429,439. बेण्णि-III. 120. बेहि, भण, भणामि-III. 41. भणइ IV. बहितो, बेसु-III. 119. बेहि-IV. 239,399. भणामो-III. 106, 370, 377. बेण्ह- III.119. 155.भणमो,भणिमोete, III.155, cfr.बिपिण. भणंति-IV.376.भण-IV.367. बेमि (2)-IV. 238. 370,404,425. भणु-IV.401. बेसो-II. 92. भणवि-IV. 383. भण्णए, भणिबोज्जइ-IV. 198. जए-IV.249.भणिअ, IV.330. बोडिअ-IV.335. भणिअउ-IV. 402. भणिअं-II. बोरं-I. 170. 193, 199: III. 70. भणिएबोरी-I. 170. III. 41. भणिआ-II.186. बोल्लइ-IV. 2. बोल्लिअइ-IV. 360. भगिरी-II. 180. बोल्लिउ-IV. 422, 12. बोल्लिए- IV. भडय-IV. 422, 12. 383. भत्तं-IV.60. बोलणउ-IV.443. भत्ता-declined. III. 44, 45. बोहि-IV.277. भत्ताउ-IV. 422, 10. ब्रू ब्रुवह- IV. 391. अब्बवी-III. भत्तिवंतो-II. 159. 162. ब्रोप्पि- IV.391 ब्रोप्पिणु- भत्तुणो etc. See भत्ता. IV. 391. भई-II.80. भद्दवउ-IV.357. भद्रं-II.80. Page #235 -------------------------------------------------------------------------- ________________ 234 INDEX OF WORDS. भंति-See भू. भस्ठिणी-IV. 290. भते-IV. 287. भस्सो -II. 51. भप्पो-II. 51. भाइ, भाइअं-IV. 53. भमडइ-See भ्रम्. भाईरहि-IV. 347. भमया-II. 167. भाउओ-I. 131. भमर-I.6; II. 183. भमरो-I. 244, भागुलायणादो-IV. 302. 245. भमरु-IV. 368, 397. भाणं-I. 267. भमरा-IV. 387. भामिणी-I. 190. भमरउल-IV. 382. भामेइ-See भ्रम्. भमाडइ-डेइ, वेई See भ्रम्. भायण-I. 267. णा, णाई-I. 33. भमिरो-II. 145. रु-IV. 422,15. भाया-Declined. III. 47, 48. भम्मडइ-See भ्रम. भारइ-IV. 347. भयकरु-IV.331. भारह-IV. 399. भयप्पई-II. 69, 137. भारिआ-II. 24, 107. भयव-IV. 264. वं-IV. 264, भारिया-IV. 314. 265, 302. भालके-IV.447. भयस्सई-II. 69, 137. भावइ-IV.420. भरइ-III. 1373; IV. 74. भरिमो- भासइ-IV. 203. III. 134. भासा-I. 211, 287. भरहो-I. 214. भिउडी-I. 110. भरिउ-IV. 444. भरिअइ-IV. 383. भिऊ-I. 128. भरु-IV. 340, 371, 421. भिंगारो-I. 128. भलइ-IV. 74. भिंगो-I.128. भलि-IV.353. भिच्चु-IV. 341. भल्ला-IV.351. भिंडिवालो-II 38, 89. भल्लि-IV. 330. भिंदइ-IV. 216. भैवइ-See भ्रम्. भिप्को-II. 54. भवओ-I. 37. भिब्भलो II. 58,90. भवणं-III. 29. भिमोरो-II. 174. भवंतो-II. 174. भिसइ-IV. 203. भवं-IV. 266, 283, 284, 302. भिसओ-I. 18. भवंतो-I. 37. भिसिणी-I. 238. भवरु-IV.397. भीओ-IV. 53. भीआए-II. 193. भवारिसो-I. 142. भीमशेणश्श-IV. 299. भविओ-II. 107. भुअ-IV.414. भसइ-IV. 186. भुअयंत-भुआ-I. 4. भसणउ-IV.443. भुई-I. 131. भसलो-L 244, 254.लु-IV. 444. भुक्कइ-IV. 186. भस्टालिका-IV. 290. भुज्, मुंजइ-IV. 110. अँति-IV. Page #236 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 335. भुज्जइ, भुजिज्जइ - IV. 249. भुंजणहं. भुंजणहि - IV. 441. भोच्चा -II. 15. भोत्ता - IV. 271. भोतूण, भोक्तुं भोक्तव्व - IV. 212 भुत्त—II. 77, 89; III. 95. भोच्छ - III. 171. बुहुक्खड़ - IV. 5. - with उप, उवहुंजइ - IV. 111. भुइ - IV. 161. भुमया - I. 121; II. 167. भुम्हडी - IV. 395. भुलइ - IV. 177. भुवण - IV. 331 °णे- IV. 441. भू भोमि - IV. 260. होसि - III.145. होइ - I. 9; II. 206. III. 145; 178; IV. 60, 61, 330, 343, 362, 367, 377, 395, 401, 402, 420, 422, 8, 423, 421, 430, 438. होदि - IV. 269, 273. भोदि - IV. 273, 274, 302. भोति - IV. 318, 319. हवइ-IV. 60, 287. हुबइ, भवइ-IV. 60. द- IV. 269. भवदि, हुत्रदि, भुवदि - IV. 269. होमो - III. 155. होति - IV. 61, 422, 11. हुति - III. 26; IV. 61. हवंति, हुवति - IV. 60. भंति - IV. 365, 416. हृति( ? ) IV. 406. होसु - III. 175. होउ-III. 178; IV. 420. होतुIV. 307. हो, होह - IV. 268. हुवेय्य - IV. 320, 323. होजइ, होजाइ, होज्ज, होजा etc. Conjug III. 178. होजहिइ etc. होज्जउ etc. III. 178. होज्ज - III. 159, 165, 177, 179; IV. 370. होजा - III. 159, 178, 179. हुज - II. 180. होज्जइ - III. 165. होस्सं, होहिमि, 235 होनामि, होहामि - III. 169, cfr. III. 166, 167. होहिइ - IV. BSS. होही - II. 180. होज्जस्सामि, होज्जस्सं, होनहामि - III. 17S. होस - IV. 38, 418. भविस्सिदि - IV. 275, 802. होज्जाहिद, etc. III. 178. हुवी - III. 163. होईअइ होइज्जइ - III. 160. भावे - III. 140 होतोIII. 180. हुतो - IV. 61. होमाणी - III. 180. हूअं - IV. 64. हूआ - IV. 381. हुआ - IV. 351. भविअ, हविअ, भोदूण, होइण, होत्ता -IV. 271. होऊण, होअऊण - IV, 210. cfr. होतओ. - with अनु. अणुअं - IV. 61. - with परि परिभवइ - IV. 60. परिहविअ IV. 401. - with प्र, प्रभवइ - IV. 60. पहुच्चइ - IV. 390. पभवेइ - IV. 63. पहुप्पिरे - III. 142 पहूअंIV. 61. बहुत्तं - I. 233, II. 98. -with_सम्, संभवइ - IV. 60. संभावइ - IV. 35. असंभाविद IV. 260. भूमिसु - III. 16. - III. 91, 93, 91, 95, 100, 106. भेच्छं - III. 171 ( भिद् ) • भेदो - I. 251. भेत्तुआण - II. 146. ( भिद् ) भो - IV. 265, 264, 285, 302 भोअण - I. 81, 102. भोगं - IV. 389. भोचा, भोच्छं- See भुज् - भोत्ता etc. See भुज्. भ्रश, भंसइ - IV. 177. - with. प्र, पब्भट्ठ -IV. 436. भ्रत्रि - IV. 360. भ्रम् भमइ - IV. 161, 239. भँवइ - Page #237 -------------------------------------------------------------------------- ________________ 236 INDEX OF WORDS. IV. 401. भमंति-IV. 422. 3. 115. मइ-III. 115, 135. भमेज- IV. 418. भमिअ- I. ममाइ, मअए,मे-III. 115. ममम्मि 146. Caus. भामेइ-III. 151; महम्भि, मज्झम्मि-III. 116. IV. 30. भमावइ-III. 151. ममेसु, महसु, मज्झेसु, ममसु, महसु, भमावेइ-III. 151; IV. 30. भम- मज्झसु-III. 117. डइ-IV.161.भमाडइ-III. 151; मअंको-1. 130. IV. 161. भमाडेइ-III. 151; मइलं-II. 138. IV.30.भम्मडइ-IV. 161-with मईअ-II. 147. परि, परिन्भमतो-IV. 323. मउअत्तयाइ-II. 172. मउअं-I. 127. मउड-I 107. म-IV. 346, 365, 368, 379, मउण-I. 162. मउत्तण-I. 127. 4,7 (2), 442. मउर-I. 107. म-म्मि-III. 105. मो-III. 106. मउलण-II. 184. म-III.107; IV. 323.मम, मि, मउलं-I. 107. मिमं, मम्ह - III. 107. मि, मे, मउलिआहे-IV. 365. ममं, ममए ममई, मइ, मयाइ- मउली-I. 162. III. 109. मए-II. 199, 201, मउलो-I. 107. 203, III. 109, 160. मइँ- मउवी-II. 113. IV. 330, 346, 356, 370, मऊरो-I. 171. 377,396, 401,402, I, 414, मऊहो-I. 171. 418, 420, 421, 422, 423, मओ-I. 126. 438. मइत्तो,ममत्तो, महत्तो, मज्झत्तो, मेश-IV. 447. मत्तो -III. 111. ममातो, 'तु- मसं-I. 29, 70. IV-307, 321. ममत्तो, ममा- मंसलं-I. 29. हिंतो, ममासुंतो, ममेसुतो-III. 112. मंसुलो-II. 159. मे-III. 113; IV. 282, 283. मंसू-I. 26; II. 86. 302. मइ-III. 113. मम -III. मकरकेतू-IV. 324. 1133; IV. 280,288, 302. मकरद्धजो-IV.323. मह-II. 164; III. 113. महु- मक्कडु-IV. 423. IV. 333,370, 379, 383, मक्कनो-IV. 325, 328. 391, 395, 416, 418, 422, मक्खइ-IV. 191. 12, 423, 429, 438. महं-III. मग्गइ-IV. 230 ( मग ). 113. मज्झ-III. 113; IV. 23. मग्गओ-I. 37. मज्झु- IV. 367, 379, 398, मग्गंति-I. 34. मग्गहु- IV. 384 401, 417. मज्झ-III. 113. (मार्ग ) मज्झ, मज्झाण, ण, ममाण, °णं, मग्गणु-IV. 402. महाणं, णं-III. 114. मि-III. मग्गसिरु-IV. 357. Page #238 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 237 मग्गुइ-IV. 357, 431. मग्गहि-IV. मणयं-II. 169. 347. मणसिला-I.26: IV. 286. मग्गू-II.77. मणस्सि-IV. 263. मघवं-IV.265. मणहर-I. 156. मघोणो-II.174. मणा-II. 169. मच्चइ-IV.215. मणाउ-IV. 418,426. मच्च-I. 130. मणासिला-I. 26, 43. मच्छर-IV. 444. रो-II. 21. मणि-IV. 422, 15. मच्छलो-II 21. मणिअडा-IV. 414, 423. मच्छिआ-II. 17. मणिअ-II. 169. मच्छु, मच्छे-IV. 370. मणु-IV. 350, 401, 421, 422, मज्ज, मज्जइ-IV.101. मज्जति-IV. 9,441. 339.-with नि, गुमज्जइ-I.94;- मणुअत्त-I.8. IV. 123. णुमण्णो-I. 94, 174. मणूसो-I. 43. मज्जइ-IV. 105. (मज् ). मणे-II. 207. मज्ज-II.24. मणोज्जं-II. 83. मज्जाया-II.24. मणोण्ण-II. 83. मज्जारो-I.26. II. 132. मणोरधा-IV. 285, 302. मज्झण्हो-II. 84. मणोरह-IV. 362, 388, 401. मज्झन्नो-II. 84. हइं-IV. 414. मज्झं-II. 90. मज्झहे-IV. 350. मणोसिला-I. 26. __ मज्झे-IV. 406.माज्झि-IV.444. मणोहर-I. 156. मज्झिमो-I. 48. मंतलं-IV. 325. मंजरो-II. 182. मंडलग्गं, 'लग्गो-I. 34. मंजारो-I. 26. मंडुक्को-II. 98. मंजिठ्ठए-IV. 438. मतन-IV. 307. 'नो-IV. 325. महिआ-II. 29. नं IV. 324. मठं-I. 128. मत्तहं-IV. 383, 406. महा-II. 174. मत्ते-I.102. मडप्फर-II.174. मत्तो-IV. 260. मडय-I. 206. मथुरं-IV. 325. मडहसरिआ-II. 201. मदि-IV.372. मडइ-IV.126. मन्, मन्ने-I. 171. माणिअइ-IV. महिओ-II. 36. 388. माणिओ-II. 180. मढइ-IV.126. with-सम्. संमाणेइ-IV.334. मढो-I. 199. मंतिदो-IV.260. मणइ-IV.7. मंत्र-II. 44. मणांसिला-I. 26. मंथइ-IV. 121. मणंसी, ° सिणी-I. 44. मंदरयड-II.174. Page #239 -------------------------------------------------------------------------- ________________ 238 INDEX OF WORDS. मंदाल-IV. 288. मसणं-I. 130. मन्न-II. 25,44. मसाणं-II. 86. मभीसडी-IV. 422, 22. मसिणं-I. 130. मं-IV. 385, 418. मस्कली-IV. 289. मम-etc.-See म. मस्स-II. 86. मम्मणं-II 61. महइ-I.5; IV. 192. महए-I. 5. मम्मो -I.32. महति-IV. 353. मयगलो-I. 182. मयगलह-IV.406. महण्णव-1.269. मयको-I. 177, 180. 'क-TV.396. महद्दम-IV. 445. मु-IV. 336. मयच्छि -II. 193. महंतो-II. 174. मयणो-I. 177, 180, 228. गु- महन्दो-IV. 261. °दे-IV. 302. IV.397. महपुंडरिए-II. 120. मयरद्धय-IV. 422, 18. महमहइ-IV. 78. 'हिअ-I. 146. मयरहरु-IV. 422, 8. महव्वय-IV. 440. मय्य-IV. 292. महादहहो-IV. 444. मर मरइ-IV. 234, 420.मरहि-IV. महाधन-IV. 323. 368. मराहु-IV. 439.मरिएव्वउं- महारउ-IV. 358, रा-IV. 351, IV. 438 मारइ-III. 153IV. 434. 330. मारेइ-IV. 337. मारि- महारिसि-IV. 399. IV. 439. मारिअडेण-IV. 379, महावीरे-IV. 265. 417. मारिआ-IV. 351. मुइअ- महावीले -IV. 302. IV. 367, 419.मुअउ-IV.442 महिअल-IV. 357. मुएण-IV. 395. मुआ-IV.442. महिमडलि-IV. 372. मालेध-IV. 302. मरगय-IV. 349. यं-I. 182. महिमा-I. 35. मर- IV. 422, 7. महिला-I. 146; III. 86, 87. °लेमरणु-IV. 370, 418, °णा-I. 103. III. 41. °लाओ-III. 86. मरं-III, 141. महिवठं-I.129. मरहट्ठो-I.69. ठं-I. 69; II. 119. महिवालो-I. 231. मरिसइ-IV. 235. मही-III. 85. महिहि-IV. 352. 'मलइ-IV. 126. महु-III. 25, 37.Declined. III. मलय-II. 97. *16, 19, 20, 21, 22, 23, 24, मलयकेद-IV. 302. 25. 26,124,128. मलिअ-I.7. महुअं-I. 122. मलिआई-III. 135. महुमहणु-IV. 384. मलिणं-II. 138. महुरव्व-II. 150. महुलठ्ठी-I. 247. मलजुज्झु-IV. 382, 444. महूअं-I. 122. मलं-II. 79. महेला-I. 146. Page #240 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. -II. 201; IV. 330, 357 (?), 418, 422, 10. मा, माइ - IV. 350, 421.-with उप, उवभिआइ - IV. 418. - with विनिस्, विणिम्मविदु - IV. 446. माआ - Declined. III. 46. माइगणो-III. 46. माइदेवो-III. 46. माइं-II. 191. माइहरं - I. 135. माई - III. 46. - I. 135. माउअं - II. 99. माउआ - I. 131. माउक्कं-I. 127; II. 2, 99. माउच्छा - II. 142; III. 41. माउत्तणं - II. 2. माउमंडल - I. 134. माउलुंग-I. 214. माणस्स - II. 195. माहे - IV. 282, 302. माणु - IV. 330, 387, 396, 410, 418. माणि - IV. 418. माणेणIV. 278. 239 माला - II. 182; III. SS, 124. Declined. III. 27, 30, 36, 41 SS, 124, 126, 127, 129.. मालस्स - I. 4. माणुश - IV. 447. - IV. 396. सहं - IV. 341. माणुसमामि - II. 105, 195. मायंदो - II. 174. मायहे-IV. 399. मारणउ - IV. 443. मारुतणओ - III. 87. मारुदिणा - IV. 260. मालइ - IV. 368. मालई - IV. 78. मासं - I. 29, TO. मामल-I. 29. मासु-II. 86. माह - IV. 357. माहप्पो, माहप्पं- I. 33. माहुलिंगं-I. 214. माहा - I. 187. मि-See म. मिअंको - I. 130. 'कु-IV. 377, माउस - I. 134; II. 142. माउहरं - I. 134, 135. माऊए - III. 46. माणइ - I. 228. माणइत्तो - II. 159. माणंसी - I. 26, 44. ° सिणी - I. 26, मिलाइ - II. 106; IV. 18, 240. मिलाअइ-IV. 240. ( म्ला. ) 44. मिलाणं - II. 106. मिलिच्छो-I. 84. भिव - II. 182. मिस्सइ-IV. 28. fagui-I. 187. मील, मलिइ - IV. 232. मेलवि - IV. 429. - with उद्, उम्मिलइ - IV. 232, 354. उम्मीलाइ - IV. 2323. उम्मीलति - III. 26. • with नि, निमिलइ, निर्मालइ - IV. 232. - - with प्र. पमिलइ, पमीलाइ - IV. 232. 401. मिइगो - I. 137. मिच्च - I. 130. मिच्छा - II. 21. मिठ्ठ - I. 128. भित्तडा - IV. 422, 1. मिरिअ - I. 46. मिल मिलइ - IV. 332. मिलिजइIV. 434. मिलिअ - IV. 382. मिलिअउ - IV. 332. Page #241 -------------------------------------------------------------------------- ________________ 240 INDEX OF WORDS. - with सम् , संमिल्लइ, संमीलइ- मुत्तो-II. 30. IV. 232. मुद्द-IV. 401. मुहूं-IV. 302. मीसं-I. 43; II. 170. मुद्ध-I. 166; IV 349, 422, 23. मसालिअं-. 170. मुद्धा-III. 29, 86. Declined. मुइंगो-I. 46, 137. III. 29. मुद्धि-IV. 376, 395. मुक्क-See मुच. मुद्धए-IV. 423. मुद्धहे-IV.357. मुक्को-II. 99. मुद्धाइ, मुद्धाए-I. 5. मुद्धं-II. 77. मुक्खो -II. 89,112. मुद्धडहे-IV. 350. मुग्घडा-IV. 409. मुद्धा-II. 41, III. 56. मुच् , मुअइ-IV. 91. मुंच-III. 26. मुद्धाणो-III. 56. मोच्छं-III. 171. मुच्चइ-II. 206. मुद्धिआअ, °आए, आइ-III. 29. मात्तुं-II. 146: IV. 212. मोत्तण मुरइ-IV. 114. -IV. 212, 237. मुक्को-II. 2. मुरदले-II. 194. मुक्का-III. 134. मुक्काहं-IV. मुरुक्खो -II. 174. 370. मुत्तो-II. 2. मोत्तव्वं-IV. मुसइ-IV.239. 212. मुसलं-I. 113. - with प्र, पम्मुक्, पमुकं-II. 97. मुसा-I. 136. मुच्छा -II. 90. मुसावाओ-I. 136. मुज्झइ-IV. 207,217. मुसुमुरइ-IV. 106. मुंज-IV. 439. मुह-1.249; IV. 332, 349, मुंजायणो-I. 160.. 357, 382, 395, 401, 414. मुट्ठी-II. 34. मुहु-IV. 444. मुहं-II. 164; मुण् , मुणसि-II. 209. मुणइ-IV. 7. III. 43; IV. 300. मुहस्स-III. मुणंति-II. 204. अमुणति-II. 134. मुहहुं-IV. 422, 20. 190. मुणिज्जइ-IV. 252. मुणिउ मुहलो-I. 254. -IV. 346 मुणिआ-II. 199. मुही-III. 70. मुणालं-I. 130. मुहुत्तो-II. 30. मुणालिअहे-IV. 444. मुहल्लं-II. 164. मुणि-IV.341, 414. मुणिस्स, मुणीण मूओ-II. 99. *-III. 131. सूरइ-IV. 106. मुणिंदो-I. 84. मलि-IV. 427. मुणीसिम-IV. 330. मसओ-I. 88. मुंड्, मुंडइ-IV. 115. मुंडिअउं-IV. मूसल-I. 113. 389. मूसा-I. 136. मुंडिमालिए-IV. 446. मूसावाओ-I. 136. मुंढा-I. 263; II. 41. मे-See म. मुत्ताहलं-I. 236. मेखो-IV. 325. मुत्ती-II. 30. मेढी-I. 215. मुत्तो-See मुच्. मेत्त-I. 81. Page #242 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 241 मेरा-I. 87. मेलवइ-IV.28. मेलवि-See मिल. मेल्ल-III. 134. मेल्लइ-IV. 91, 430. मेल्लि-IV. 387. मेल्लवि-IV.353. मेल्लेप्पिण. IV.341. मेल्लंतिहे- IV. 370. मेल्लंतहो-IV.370,377. मेशे-IV. 287. मेहे-IV. 367, 418, 419, 420. मेहो-I. 187. मेहु-IV. 395, 422, 8. मेहा-I. 187; III 142. मेहला-I. 187. मो-See म. मोक्कलडेण-IV. 366. मोक्ख-II. 176. मोग्गरो-I. 116; II. 77. मोट्टायइ-IV.168. मोडति-IV.445. मोडं-I. 116.202. मोत्तुं etc See मुच्. मोत्था-I. 116. मोरउल्ला-II. 214. मोरो-I. 171. मोल्लं-I.124. मोसा-I. 136. मोसावाओ-I. 136. मोहो-I. 171; III. 87. म्मि-See म. म्ह, म्हि, म्हो, See अस्. यम् यच्छइ-IV.215.-with नि निअय-IV.287. -with प्र. पयच्छसे-IV.323. यंबाल-I7.288. यलहला-IV.296. य के-IV.296. या-जामि-II. 201, III. 134. यादि-IV.292. जाइ-IV.240, 350, 445. जाअइ-IV. 240. जंति- IV. 388,395, 439. जाहि-I7.422; I. 439. जाहुंIV. 386. जाइजइ-IV. 419. जावेइ-IV.40. याणदि-IV.292. याणवत्तं IV.292. यातिसो-IV.317. याव-IV. 302. युगे-IV. 288. युत्तं-IV. 302. युम्हातिसो-IV,317. ये-IV. 302. व्येव-IV. 276, 280, 283, 302, 316,321, 323. र. र-II. 217. रअणीअरो-I.8. रइ-IV.422.15. रईओ, रईड, रईहितो-III. 29. रक्खसाण-III. 142. रक्ष, रक्खइ-IV. 439. रक्खेज्जहु-IV. 350,367. रंखोलइ-IV. 48. रग्गो-II. 10,89. रच रअइ-IV.94.रच्चसि-IV.422 23. -with समा, समारयइ- IV. 95. ___-with वि. विरएमि-II. 203. रंजेइ-IV. 49. य-II. 184; III. 57, 141; IV. 326, 396. यणवदे-IV. 292. यति-IV.323. यदि-IV.292. यधाशलूवं-IV.292. Page #243 -------------------------------------------------------------------------- ________________ 242 INDEX OF WORDS. रजा-IV. 304, 320. रजो-IV. रवि-IV. 444. रवी-I. 172. 304. See राया. रस-II. 164. रसु-IV. 401, 444. रह (2)- IV. 422, 7. रसायल-I. 177, 180. रडंतउ-IV. 445. रसालो-II. 159. रण-IV. 370, 377, 386; रणि रस्सी-I. 35; II. 74, 78. IV. 360. रहवरि-IV. 331. रण्णडइ-IV. 368. रहस्सं-II 198, 204. रणं-I.66. रहु-IV. 447. रण्णा etc. See राया. रहुवई-III. 70. ०वइणा-II. 188. रत्तडी-IV. 330. राइक-II. 148. रत्ती-II. 79, 88. रत्ति-III. 157. राइणा-etc. See राया. रत्तो-II. 10. राई-II. 88. रदिए-IV. 446. राईवं-I. 180. राउलं-I.267. रन्नु-IV. 341. राओ-I.68. रफसो-IV. 325. राचा-IV. 325. राचिना, राचिनोरभु, with आ, आरभइ-IV. 155. IV. 304. आढत्तो, आरद्धो-II. 138. राजपधो पहो--IV. 267 रम्, रमइ-I. 202; IV. 168.रमदिIV. 274, रमति-IV. 319. रमदे राजा-IV. 304. राज-IV.323. -IV. 274. रमते-IV. 319. राम-II. 164. रामहं-IV. 407. रमत-IV. 307.रमिउं-III.136.. राय-IV. 350. रमिअ-II. 1463; IV. 271. रायइ-IV. 100. रंतूण-IV. 312. रंदूण, रत्ता-IV. रायउलं-I. 267. 211. रमिय्यते-IV. 315. रमि रायकरं-II.148. ज्जति-III. 142. रायवयं-II. 30. रायहरं-II. 144. रंपइ-IV.194. रंफइ-IV. 194. राया-III. 136. Declined; III. रंफा-IV. 325. 49, 55, IV. 304,320, 323, 325. राय-IV. 402. राय-IV. रंभइ-IV. 162. रयण-IV. 401, 422, 3. °णं-II. 264. राइणो-IV. 260. 101. °णाई-III. 142. TV रायाणो-III. 56. 334. रावण-IV. 407. रयणिअरे-IV. 447. रावेइ-IV. 49. रयणी-IV. 401. राह-IV 420. राही-IV. 422, 6. रयद-I. 209. राहु-III. 180; IV. 382, 396, रययं-I. 177, 180, 209. रवइ-IV. 233. रि-II. 217; TV. 390. (१) रवण्णा-IV. 422, 11. रिअइ-IV. 183. 444. Page #244 -------------------------------------------------------------------------- ________________ INDEX or WORDS. 213 रिउ (रिपु) IT.376, 410. रिज- ननद, मनजिहिड, संमधिन्नइ, I. 177,231. मरुधिविह-IVIS. रिउ (2)-IT.393. समिपी--II.52 रिज (ऋतु ). I. 141.209. कमी-II.2.60. रिक्खो-II.19. रिक्ख-II 19. वनड See . रिग्गइ-IV. 250. रुमड See रु. रिच्छो-I. 140; II. 19. रिच्छ- स्वइ-IN.57. (Tum रु) See II. 19. ___alko रु. रिज्जू I. 141. रुब्वइ-See रुद रिणं-I. 141. रुप, महIV.236,358. समु-IV. रिद्धी-I. 128,110, II. 41.रिद्धिहिं 114. सिउ-III. 141. ससिज्जइ -.418. __IT-118. रुद्री-IT.411. रिमहो-I. 141. रुहिर-I.6.2-IN.416. रिसी-I 141. रूअउ-IV.122.15. रीडइ-IV. 115. अडउ-IT.419. रीरइ-IV.100. ब्बा-I 112. वेग-II. 151 रुअ-II. 183. बसणा-IV 418. स्क्ख-II. 19. रुक्खो -II 127. रे-II. 201.रेरे-III. 38. रुक्खाइ, रुक्खा -I.31. रअवIT.91. रुच्चइ-IV.341. रंभो-I. 236. रुज्झइ-See रुष रेसि, रेसिं-IN.425. रुजइ-IV.57. रेहइ-IV. 100. रेहति-III. 22, रुणुझणि-IV.368. 124. रुटइ-IV. 57. ( 161 ?) गेहा-II. 7. रुद्, रुअसि IV. 383, अहि-IV. रेहिं-IV. 421. 383, रुवइ-IV. 226, 238. रेहिरो-II. 159. रावइ-IV. 226,238. रोइ-IV. रोइ-See रुद्. 368. गेच्छ-III. 171. रोत्तु, रोइत्या-III 143. रोत्तण, रात्तव्व-IV.212. रुवइ- रोच्छ-See रुद्. रुविजइ-IV. 249. रुण्ण-I. 209 रोंच्इ-IV. 165. रुद्दो-II.00. गेमंथइ-IV.14. रुद्रो-II. 80 रोमावलिहे-IV.350. रुध्, रुंधइ-IV. 133,218,239. रोवइ-See रुद्. रुभइ, रुज्झइ-IV. 218. भइ- रोविरो-II.145. रुधिज्जइ-IV. 245. रुद्धी-IV. रोसं-II. 190,191. रोसु-IV. 139. 422, 14, 429, 431. -Twith रोसाणइ-IV. 105. अनु, अणुरुज्झइ, अणुरुधिज्जइ-IV. 248. -with उप, उवरुज्झइ, उवरुधिज्जइ-IV. 248. -with सम्, लउ-IV. 414. 16 Page #245 -------------------------------------------------------------------------- ________________ 244 INDEX OF WORDS. लक्खण - II. 174. • ण-II. 3. लक्ख-IV. 332. लक्खेहिं - IV. 335. लग्, लग्गइ-IV. 230, 420, 422, 7. लग्गिवि - IV. 339. लग्ग - IV. 326. लग्गो - II. 78. लग्गा - IV. 445. - with वि, विलग्गी - IV. 445. लंगलं - I. 256. 256. लंगूल - I लड्ङ्घणं, लंघ० - I. 30. लच्छि - IV. 436. लच्छी-II. 17. लछण - I. 25, 30. लञ्छ० - I. 30. लज्ज्, लज्जइ -IV.130. लज्जिज्जइ - IV. 419. लज्जिज्जतु - IV. 351. लज्जालुआ-II. 159. लज्जालुइणी-II. 174. लज्जिरो - II. 145. लञ्चा - IV. 302. लठ्ठी - I. 247, II. 34. लढइ-IV. 74. लहं-II. 77. लपूलपति, ०ते - IV. 319. लपितं - IV. 304, 324. - with वि, विलवइIV. 148. लभ्-लहद्दि - IV. 383. लहइ - IV. 335. लहहु - IV 386, 411. लहिमु - IV. 386. लहति - IV. 341, 414. लहहिं - IV. 367, 440. लहतु - IV. 395. अलहंतिअहे - IV. 350. लहेज-लहिज्जेजIII. 160. लब्भइ - I. 187. IV. 249, 419. लहिज्जइ - IV. 249. लद्धो - III. 134. लद्धं - III. 23. लिच्छइ-II. 21. लल्लक्क - II. 174. लवण - I. 171. लहश-IV. 288. लहु-III. 134. लहुअं - II. 122. लहुवी - II. 113. लहुई - IV. 348. लहुआइ - III. 87. ल कशे - IV. 296. •शं - IV. 302. लाइव - IV. 331, 376. लाउ - I. 66. लाऊ - I. 66. लायण्ण - IV. 414. ण्ण - I. 177, 180, IV. 220. लाय, लायाणो - IV. 302. लायिद - IV. 288. लालस = - IV. 401 लास - II. 92 लाहइ-I. 187. लाहलो - I. 256. लाहु-1V. 390. लाहु - IV. 386, 426. लिक्कइ - IV. 55. लिख, लिहामि, लिहमि - III. 154. लिहइ - I. 187. लिच्छइ-See लभ्. लित्तो - I. 6. लिब्भइ - IV. 245. लिंपइ - IV. 149. लिंबडइ - IV. 387. लिंबो - I. 230. लिसइ - IV. 146. लिह - IV. 329. लिहिआ - IV. 335. लिहिज्जइ - IV. 245. लीला - IV. 326. लीह - IV. 329. लुअ- III. 156; IV. 258. लुक्कइ-IV. 55, 116. लुक्को - I. 254; II. 2. लुकु - IV. 401. लुग्गो-II. 2; IV. 228. लुछइ - IV. 105. लुद्धं -IV 326. लुब्भइ - IV. 153. लुहइ - IV. 105. Page #246 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 215 लुहिलप्पिए-IN. 302. वइआलिओ-I. 152. ल, लुणइ-IV.241. लुणिज्जइ, लुब्वइ- वइआलीअ- I.151. IV.212. वइएसो-I.151. लग्इ-IV. 124. वइएहो-I 151. लेइ-I7.238. वडजवणो-I. 151. लेखडउ-IV.122.7. वइदब्भो I.151. लेविणु-IV. 370, 404, 405. वइरं-I.6; II. 105 ( वज्र ). लेवि-IV. 395,440. वइर-I. 152 (वैर) लेविणु-IV. 441. वइसपायणो-I. 152. लेह IV. 329. वइसावणो-I. 152. लेहि-IV.387. वइसालो-I.1.31. लेहिण-II. 189. वइसाहा-I 151 लोअ-IV. 264. लोओ-I. 177: वइमिअ-I. 152. II. 200. लोउ-IV. 366, 420, वइस्साणरो-I. 151. 422.22,442,443. लोअस्स- वसिओ-I.70. I. 180. लोए-III. 38. लोई- वसो-I 260. IV.438. लोअंहो-IV.365. वक [ वाक्य-II. 174. लोअडी-IV. 423. वक्कल-II. 19. 'लु- IV. 341, लोअण-IV. 414. लोअणा-I. 411. II. 74. लोअणाइ-I. 33. लो- वक्खाण-II.90. अणइ-IV. 365. लोअणेहिं-IV. वक्खो IV.325 422, 18. लोअणहिं-IV. 356. वग्ग-IV.330. वग्गो-I.177: II. लोअणाणं-II.184.लोअणहं-IV. 79. वग्ग I.6. 344,401. वग्गोलइ-IV 43. लोके (2)-IV.323. वग्घो-II. 90. लोगस्स-I.177. वंक-I.26. वकी-IV.330. वंकालोण-I. 171. लोणु- IV. 418, IV.412. वंकहि-IV.366. 444. वंकिम-IV. 344, 401. लोट्टइ-IV. 146. वंकुडउ-IV.418. लोद्धओ-I. 116: II. 79. वच, वोच्छं- III. 171. वोत्तुं-II. लोहिआइ, लोहिआअइ-III. 138. 217: IV. 211. वोत्तण, वोत्तव्वलोहे-IV. 422, 23. IV 211. वुच्चइ- III. 161. ल्हंसइ-IV.197. ल्हासिउं-IV.445. वाइएण-II. 189. ल्हक्कइ-IV.55. वचनं-IV.324. ल्हिको-IV. 258. I. वच्चइ-IV. 192. II. वञ्चइ-IV.225. वच्छ-II.17.( वक्षस.) -व-I. 67. वच्छा -IV.282( वत्सा). व-II. 34, 182; IV. 436. वच्छो-II. 17, 127. वच्छं-I. 23. Page #247 -------------------------------------------------------------------------- ________________ 246 वच्छम-I. 249. बच्छाओ - I. 5 वच्छेण, वच्छेग वच्छेसु, वच्छेसु - I. 27. बच्छ - IV. 336 वच्छहुIV. 336 Declmed. III. 2, 4, 5, 6, 7, 8, 9, 11, 12, 13, 14, 15, 16, 18, 20, 21, 22, 26, 27, 29; III. 147 (वृक्ष) - I वजइ–IV, 181. II वज्जड IV. 106. (वद् ). वज्जणउ-IV. 443. वज्ज–I. 177; II. 105. बज्जरइ - IV. 2. वज्जारेओ, वज्जरिऊण वजरतो, वज्जरिअ - IV. 2. वज्जरणं - IV. 2. वज्जैव - IV. 395. वज्जेइ - IV 336. वज्झए-II. 26. ( वधू ). वचइ - IV. 93 INDEX OF WORDS. वचयर - IV. 412. वचिउ - IV. 395. वञ्जरो - II. 132. वनदि — IV. 294, वा-II. 30. वट्टी - II. 30. वङ्गुलं-II. 30. ar-II. 29. °बटु–I. 84, 129. वडवडइ-IV. 148. बड्डउं ·IV 371. वहुत्तणु - IV. 367. बह्वृत्तणउं - IV. 384. बत्तणहो - IV. 366, 425, 437. वढो - II. 174. वणप्फई - II. 69. वण - I. 172; III. S7, SS. वणम्मि, वर्णामि - 1. 23. वण - IV. 340, 411. वनाइ, वणाणि - III. 8S. बगेर्हि—IV. 422, 11. वणवायु - IV. 396. वणस्सई-II. 69. वणिआ - II. 128. वणु - IV. 101. -II 206. वणोली - II. 177. वठो - IV. 447. वण्णणिज्जो - III. 179. वण्णिअइ - IV. 345. वण्णो - I. 142, 177. वही - II. 75. वतनक—II. 164; IV. 307. ° केII. 164. वत्तडी - IV. 432. वत्त I. 145. वत्त.-II. 30. वतिआ - II. 30. वत्तिओ - II. 30. वद्दली—IV. 401. वन्दं दान - I. 6; III. 92. वंदे-I. 24; IIT, 46, 134. वदित्तु, त्ता - II 146. वदे - IV. 423. वदारया - I. 132. मालई - IV. 102. बम्फई - I. 30. बफइ - I. 30, IV.176, 192, 259. वम्म- IV. 264. वड्डप्पणु - IV. 366, 437. बड्डा, वड्डाई - IV. 364. - IV. 362, 402, 422, 4, 11, वम्मिओ - I. 101. वढ - 16. aढरो - I. 254. वढलो-I. 254. म्हलो - II. 174. वयंसिअहु-IV. 351. वयंसो - I. 26. बम्मह - IV. 350 हो - I. 242; II. 61. -IV. 344, 401. Page #248 -------------------------------------------------------------------------- ________________ INDEX OF TORDS. 247 वयण-I7. 396. 'T IT. 350. वर्थ, वइ-मा. 220. विद्व-I. (वढन ) वयण-I. 228, IIL 29. वाशु-IT. 1:2S I. 40. बुवा-I. 131; II. 367. क्यणा-I 33. 'णाइ-I.33. 10.00. IV.340. णाई-III.0. -Tith परि, पारेअट्टइ-IT. 2210. वय-III. 106. वर्ष , वग्मिड-IT. 23.5. विठ्ठो, बुट्टे:वय-I. 32. [ वयन. I. 137. वदियदे-IV.202 -with प्र. पटो-I.131. वर्, वग्इ-IN. 234. वारिआ-I7. I वल-JN. 170. वलनोह-IN. 330, 438. 122, 1S. -with प्रा, पाउओ-I. 131. II बलइ-IN. 200. - with नि, निवारइ-IV.22. वलग्गइ-IN.26. निउअ-I.131. वलण-IT.203. -with निम्, निव्वुअ-I 131. वलणाइ-II. 422, 2. निव्वुओ-I.209. वलाने-IN.116. वालिउ-IT.118. -with वि, विउअ-I. 131. वलय-IV. 441. या-IV. 352. -Twith सम्, सबरइ-IV. 82. वलयागलो-I. 177. संवरेवि-IV. 422,6. सवअ-I. वलयामह-I. 202. वली-I.35. वर-IV. 370. वर-IV. 323. वरहो वलुणो-I. 25+. -IV. 444. वरेहि-IV. 422, वलह-17. +44. वहहर-II. 358, 11. 426. बल्लहइ-IT.383. वरहाडइ-IV.79. कली-I. 58. वरि-IV.340. ववसाउ-IV. 385, 422, 19. वरिअं-II. 107 क्श-IV.266. वरिस-IV. 332, 418 स-II. वशाहे -IV. 147. ____105. °सा-II. 105. वरिससयं- वश्चले-IV. 295. II. 105 वश्चा-I7.302. वत्, वित्तं-I. 128. वट्टो-II. 29. वस् , वसामि -III. 135. वसति-IV. -with नि. निअत्तइ-IV. 395. 339. निअत्तसु-II. 196. निवृत्त, निअत्त -with नि, निवसंतेहि-IV. 422, -I. 132. निवडाहं-IV. 332. 11. - with प्रतिनि, पडिनिअत्त-I. -with प्र. पवसइ-IV. 259. 206. पवसतेण-IV. 333, 342, 419. - with प्र. पयट्टइ-II. 30; IV. पवसंते-IV.422,12. 347. पवत्तेह-IV. 264. पयो- वस-IV. 423, 15. वसिण-IV. II. 29. 387, 390. वसि-IV.427. -vith वि, विवइ-IV. 118. वसई-I. 214. with- सम् , संवटिअं-II. 30. वसते-I. 190. 131. Page #249 -------------------------------------------------------------------------- ________________ 248 INDEX OF WORDS. वसही-I. 214. वारणे-II. 193. वसहो-I. 126, 133. वारिमई, वारी -I. 1. वसुआइ-III. 145; IV. 11. वसु- वालइ-IV. 330. आति-IV. 318. वसुआदि-IV. वालिउ-IV. 418. See वलति. 274. वसुआसि-III. 145. वावडो-I. 206. वसुथा-IV. 326. वावफइ-IV.68. वह् , वहसि-II. 194. वहइ-I. 38; वावरेइ-IV. 81. IV. 401. वहिज्जइ-IV. 245. वावेइ-IV. 141. See आप with वि. वुभइ-IV.245.वाहिउ-IV.365. वाशले-IV. 289. -with उद्, See मुबहइ. वासइसी, वासेसी-I.5 -Tith निस् , निव्वहइ-IV. 360. वाससयं-II.105. वहस्स, वहाइ, वहाय-III. 133. वासारत्ति-IV. 395. वहि (?)-IV. 357. वासु-IV. 130. वहिल IV. 422, 1. वासेण-IV.399. वह-I. 6, III. 42; IV. 401. वासो-I. 43. वास - II. 105. वासा Declined. III. 27, 29, 36, I. 43; II. 105. 42, 124. वहुआइ-I. 6. वाहरइ-IV. 76. वहुत्त-See भू with प्र. वाहिओ-II. 99. वहुमुह, बहू -I. 4. वाहित्तो-II. 99. तं-I. 128. वा-I. 67; II. 189 (3), IV. 302. वाहिप्पइ-IV. 253. वाइ-IV. 18. वाहो [ व्याध]-I. 187. वाहो वाहय-II. 78. वि-I. 6, 33, 41, 97; II. 193, वाउलो-I. 121, II. 99. 195, II. 218; III 85, 142; वाउलो-II. 99. IV. 332, 334 335, 336, वाऊ-I. 180. Declined. III. 19, 337, 341, 343, 347, 349, 20, 125, 129. 358,365, 366, 367, 370, वाएज्जा-III. 177. 376, 377, 383, 335, 387, वाएं-IV. 343. 389, 395, 399, 401, 406, वाणारसी-II. 116. सिहि-IV. 411, 414, 418, 419, 422, 442. 423, 432. 433, 441, 445. वाणिअ-III. 73. विअ-II. 182. वामेअरो-I. 36. विअइल-I. 166. वायउ- अओ See वाऊ. विअट्टइ-IV. 129. वायरणं-I. 268. वायसु-IV. 352. विअड-I. 146. वायावेजा-III. 177. विअड्डि-III. 57. विअड्डी-II. 36. वार-IV. 383,422,12. विअडो-II. 40. वारणं-I. 268. विअणं-I. 46. वाउणों ।-See वाऊ. वाउं /-dee वाऊ. Page #250 -------------------------------------------------------------------------- ________________ विअणा - I. 146. विअभइ - IV. 157. विअय - IV. 261. विअलिद - IV. 288. विआण - I. 177. विआरुलो-II. 159. विआरो - III. 23. विआली - IV. 377, 401, 424. विइण्णु - IV. 444 fas-I 128. विउअं - See बर् with वि. विउएं - IV. 419. विउडइ - IV. 31. विसग्गो - II 174. विउसा II. 174. विउहो - I. 177. विओओ - I. 177. विओइ - IV. 368. विकास - I. 43. विकिणइ IV. 52. विकोसइ - IV 42. विक्को - II. 79. विकेइ - IV. 240. INDEX OF WORDS. faf-IV. 350, 421. विच्छडो - II. 36. विच्छुहिरे-III. 142. बिच्छोलइ - IV. 46. विच्छाहरु - IV. 396. विच्छोडवि - IV. 439. विजण - I 177. विजयसेनेन - IV. 324. विज्जं - II. 15 विज्जु - III. II. - I. 33. 137. विज्जू - I. 15; 173. विज्जुणा-I. 33. विज्जूए II. 16, 89. विओि - I. 26: II. 16. विज्जुला - II. 173. विज्जेज्ज - III. 160. 249 विज्ञ - I. 42.झो - I. 25; II. 26, 92. विञ्माण - IV. 303. विंत - I. 139. विष्णाणं - II. 42, 83. 52, 240. विकेअइ - IV. विण्हू - I. S5; II. 75. वित्ती- I 128. विद्यालु - IV. 422, 3. विट्टी - I. 137. fasass - IV. 94. विडा - II. 98. विडिर - II 174 वित्त - IV. 122, 4, 16. विद्वत्तIV. 2.58. विदुप्पइ - IV. 251. विडवs - IV. 251. विणओ - I. 245. विणासहो - IV. 121. fag-IV. 357, 386, 421, 426, 440, 411. विणोअ - I. 116. वित्थारु - IV 395. fagi-I. 177. विद्दवइ - IV. 419. विद्दाओ - I. 107. विद्ध - See वर्ष्. farauit-IV. 282, 302. विन्नासिआ - IV. 418. विप्पगाल - IV. 31. विप्पो - II 106. विप्पिअ - IV. 423. विप्पिअआरउ - IV. 343. विप्पो - I. 177. विब्भलो - II. 58. विभंतढी - IV. 414. विज्झाइ - II. 28. विमल - IV. 383. विंचुओ-I. 128; II. 16. विञ्चुओ- बिम्हओ - II. 74. हइ - IV. 420. 10s. विडविन - IV. Page #251 -------------------------------------------------------------------------- ________________ 250 विम्हणिज विम्हयणीअ -- I. 248. बिम्हरइ-See स्मर् with वि. विय्याहले - IV. 202 विरइ - IV. 106, 150. विरमालइ - IV. 193. विरल - IV 341. IV. 412. विरलs - IV. 137. विरसं - I. 7. INDEX OF WORDS. विरह - IV. 415, 429, 444 IV. 423 IV. 432. विरहग्गी - I. 84. हो - I. 115. हु हहो विसses - IV. 129. विसगठि - IV. 420, 422, 17. विस - IV. 176. चिसो - I. 241 • ला - II. 72; विसम - IV. 350 367. विसमो - I. 241, IV. 309, विसमी - IV. 406 विसमा-IV. 395. विरहि अह - IV. 377, 401. विराइ - IV. 56. विरेअइ-IV. 26. विरोलइ-IV. 121. बिलवु - IV. 387. विलया-II. 128. विलासिणीउ - IV. 348. विलिअ - I. 46, 101. विलिज्जइ - IV. विलुपइ - IV. 192. विलोइ - IV. 129. 6. 418. far-I. 85. faq-II. 182. विवइ - IV 400. विवइ - IV. 118. विवरीरी - IV. 424. विश् विसइ-I. 260.-with नि, निवे - सन्तो - III. 180. निवेसिआण - I 60. - with परि, परिविठ्ठा - IV. 409. - with प्र, पविसामि - IV. 278. पविशामि - IV. 302. पवि - सइ-IV. 183.पविशदु - IV. 302 पर्वासइ - IV. 444 पइसीसु - IV. 396. पट्ट - IV. 340,432,433. पइठ्ठउ - IV. 444. पट्टि - IV. 330 विसकुल - IV. 436. •ल - II. 32. विसतवो - I. 177. विसमआयवो - I. 5. विसमइओ - I 50. विसमओ - I. 50, विसमायो - I. 5. विसय - II. 209. विहारिणी - IV. 439. विसाओ - I 155. 'आउ - IV. 385, 418. विसाणो - IV. 309. विसाहिउ - IV. 386, 411. विसुद्वेण-III. 38. विसूरs - IV. 132, 340. रहि - IV. 422, 2. विसेसो-I 260. विस्नु– IV. 289. विस्मये—IV. 289. विस्सोसिअ - II. 98. विहओ - III. 29. विहडफड - II. 174. विहत्थी - I. 214. विहलिअ - IV. 364. विहलो - II 58, 93. विहवो - IV. 60. विहवे - IV. 422, 7. विहवि - IV. 418. विहवेहिं - I. 34. विहसति - IV. 365. विहाणु - IV. 330, 362, 420. विहि-II 206; IV. 385. 387, 414. विही - I. 35. विहारइ - IV. 193. Page #252 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 251 विदु-III 10. विहूणो-See हा Irith वि. विहांडइ-IV.27. बीइ-I.. वीइ-IV.5. वीण-IV. 320. वीरिअ-II. 107. वीलयिण-IV.288 वीस-IV.123. वीसमो-1.13. वीमरह-IV. 75.426. दासा-I.2892. वीसाणो-I. 43. वीसामो-I.13. वीसालइ-IV.28. धीसासो-I. 43 वीसु-I. 24, 43, 52. वुजइ, बुषि , बुलेप्पिणु-IV. 392. वुट्टी-I. 137. बुडी-I 131, II. 40. बुट्टो-See वर्ध. वुत्तउ-IV. 421. वुत्तता-I. 131. वुदं-I. 181. वुदारया-I. 132. बुदावणो-I. 131. वुन्नाउ-IV. 421. वेअडइ-IV. 89. वेअणा-I, 146. वेअसो-I. 207. वेआलिओ-I.152. वइल्ल-I. 166: II.98. वउ-IV.438. वैकुठो-I. 199. वेग्गला-IV.370. पेच्चइ-IV. 419. वेच्छ-III. 171. वेज-III. 160. वेनो-I.11S.II 21. बडिमो-I.46 207. बकुल-II 133. वेदइ- IT. 221. वेडेइ-IN. 51. वहिजड-IN.221. वण-IN.329. वणुलटी-I. 2-17. वेण-1.203. वेण्ट-I. 130 II. 31. वण्ड-I.S.. तसो IT. 307. वेप, वेवड-IV. 147. con]. III. 139-113. 115, 151, 152. वेमयह-IN.105. वेमि-IN.238. वर-I. 152. वेरि-I.G. वरिअ-IN.130. वरुलिअ-II. 133. वेलवइ-IV.93,156. वलुवण-I. 4. वेलू-I. 203. वेलवण-I.4. वेल्लइ-IV. 168. वेल तो-I.66. वेल्ल-I. 85. वेली-I.5S. वेविरो-II.145. वेविरीए III. 135. वेव्व II. 194. वेव्वे-II. 193, 194. वेस-IV. 385. वेसंपायणा-I. 152. वेसत्रणो-I. 152. वेसिअ-I 152. वेहवइ-IV.93. वहव्व-I.148. वो-III. 100. वोकइ-IV. 38. वावंत-I. 116. Page #253 -------------------------------------------------------------------------- ________________ 252 INDEX OF WORDS. श. वोच्छ- See वच्. शि-See अस. वोजइ-IV.5. शिल-IV. 288. वोट-I. 139. शिष्, सीसइ-IV. 236.-Tith वि वोत्त-See वच. विसिटु-IV. 358. वोद्रह-II. 80. ही-II.80. शुद- See श्रु. वोलड-IV. 162. ' शुपलिगढिदे-IV. 302. वोलीणो-IV. 258 शुभ, सोभति IV. 309. सोहइ I. वोसट्टइ-IV. 196. 187, 260, IV. 444. वासट्टो-IV, 258. शुम्मिलाए-IV 302. वोसिरइ, वोसिरामि-IV. 229. शुल-IV. 288 वोसिरण-II. 174. शुष्-सूसइIV.236, सूसरे-III.142. व्रतु-IV. 394. सोसउ-IV. 365. सोसिअं सोसविल वासु-IV. 399. - III. 150. व्व-I. 6, 66; II. 129. 150, शुष्क-IV. 289, 182. शुस्तिदे-IV. 291. शस्तु-IV.290. शे-IV.302. शक्, सक्कइ-IV. 86, 230,422, 6, शोके-IV. 299. 441. सिक्खेइ- IV. 344. शोणिदाह-IV. 299. सिक्खंति-IV. 372 सिक्खु-IV. शोभणं-IV. 288. णे-IV. 302. 404, 405. सिक्खतु-II. 80. श्रम्-with परि. पलिस्सता IV. 262. शक्कावदालतिस्त-IV. 301, 302. ०३श°- IV. 302. -with वि शचिदे-IV.447. वीसमइ-I. 43, IV. 159. शद-IV. 447. श्रु-सुगइ- IV. 58, 241. सुणधि, शम समइ-IV. 167. -with उप, मुणउ, मुणाउ, III. 158. शु उवसमइ-IV.239. उवशमदि- IV. 302. सोहीअ- IV. 447. IV.299. उवसामेइ, उवसमावइ, सुबइ. सुणिज्जइ IV. 242. शुणीउवसमावेइ-III. 149. अदे-IV. 302. सुणिऊण- IV. शमणे-IV. 302. 241. सोउण-IV. 237,241. शयणाह-IV.300. सोउआण-II. 146. सोचा-II. शयलं-IV. 288. 15. शुदं-IV. 288.-सुअ II. शलिशं-IV.302. 174; IV. 432. सुओ-I. 209. शवने-IV. 293. सोच्छ-III. 171. conj. III. शस्तवाहे-IV.291 172. शस्प-IV.289. श्लिष् , सिले सइ-IV. 190. सिलिटशहध-IV. 447. II. 106. -with आ, आलेद्धशामजगणे-IV.293. शामी-IV. 302. 124; II. 164. आलेद्ध-II. शालशे-IV. 288. 164. आलिद्धो-II. 49,96. श°- TV and TOTA. O01, 302. Page #254 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 253 स. श्वम्-with उद् ऊससइ-I. 114. 260. -with निस, नीससइ-IV. 201. सकालो-I. 254. -with वि, पीससइ I. 43. सको-II. 2, IV. 309. सक्ख-I.24. सक्खिणो-II. 174. स-II. 184; IIT, 3. IV. 370, सगरपुत्त-IV. 324. 406, 414,429. संकडु-IV. 395. सअहि-IV. 345. संकरो-I. 177. रु-IV. 331. सइ-[ सकृत् ] I. 128. सकल-I. 189. सइ-[ सदा] I.72 सखाइ-etc. See स्त्या -with सम्. सइ-स्वय ] IV. 395, 430. संखुड्डइ-IV. 168, सइन्न-I. 151. सखो-I. 30; I. 187; IV. 309. सई-IV. 339, 402. सङ्खो-. 30. सखह-IV.422,3. सइरं-I. 151. सग-I. 130. सइळा-IV. 326. संगमो-I. 177. °मि-IV. 418. सई-I. 177. संगर-IV. 345. सउणि-IV. 391. सउणिहं-IV.340. सगलइ-IV. 113. सउणो-I. 180. सउणाह-IV.445. सगहिआ-See अभ with सम. सउतले-IV.260. संगहो-IV. 434. सउरा-1.162. सघइ-IV.2. सउहं-I. 162. सघारो-I. 264. सण-IV.332. संघो-I. 187. सवच्छरो. लो-II.21. सचावं-I. 177. सवहिअ-II. 30. सच्च-II. 13. संवत्तओ-II. 30. सच्चवइ-IV. 181. संवत्तणं-II 30. सच्छायं-I.249. सवरो-I. 177. सच्छाह-I 249. सवलिअ-IV. 439. सज्जणो-I. 11. °णु-IV. 422, 22. संवुडो-I. 177. णहं-IV.422.8. संवलइ-IV.222. सज्जो-II. 77. संसइ-IV. 197. ( From स्रस्) सज्झ-II. 26. संसओ-I. 30. सज्झसं-II. 26. संसिद्धिओ-I. 70. सज्झाओ-II. 26. सहारो-I. 264. सज्झो-II. 26, 124. सज्झु- IV. सकण्णी-IV. 330. 370. सक्कइ-See शक. संचि-IV. 422, 4. सक्क-III. 141. सजत्तिओ-I. 70. सक्य -I. 28; II. 4. सजमो-I. 245. सकारो-I. 28; II. 4. रं- IV. सजा II. 83. Page #255 -------------------------------------------------------------------------- ________________ 2.51 INDEX OF TONDS. संजोगो-I.245. सद्धा-I. 12. II. 41. संझा-I. 6,25, 30, II. 92. सञ्झा . सति-IV.441. ___I 30. सतो-See अस्. सञ्चा-IV. 303. सदट्टी-II. 34. सडइ-See सद् सदाणइ-IV.67. सङ्क- II. 41. सदिसइ-IV 180. सडा-I 196. सदुमइ-IV. 152 सदिल-I. 80. संदेसडा-IV. 419. सदो-I. 199. सदसे-IV. 434. सणिअ-II. 168. सधिहिं-IV.430. सणिच्छरो I 149. सधुक्कइ-IV. 152. सणिद्ध-II. 109. सन्नामेइ-IV. 83. सणेहो-II 102. सन्नुमइ-IV 21. सठो-IV.325. सपाव-I. 177. सडो-I. 260. सपिवासो-II. 97. सढो-सण्डो-I. 30. सप्पिवासो-II. 97. सण्णा-II. 42, 83. सप्फ-II. 53. सण्हं-श्लक्ष्ण ] II. 75, 79. सप्फल-II. 204. सण्ह-सूक्ष्म ]. I. 118, II. 75. सबधु-IV 396. सतन-IV 307. सब्भाव-II. 197. सत-IV.307. सभरी-I 236. सतण्ह III. 123. सभलउ-IV. 396,397. लI. 236. सत्तरी-I.210. सभिक्खू-I. 11. सत्तावीसा-I. 4. समएण-III. 137 सत्तो-II. 2. समण-III. 123. समणे-IV. 265. सत्थ स्वस्थ]- 1V. 396, 422,22. समणि-III. 42. सत्थरि-IV. 357. समत्त-See आप with सम्. सत्यहिं [ शास्त्रः] IV. 358. समत्तो-II. 45. सत्थि -]I. 45. समान्निअ-III. 46. समप्पइ-See आप् with सम्. सद् सडइ-IV. 219. --with अव, समप्पेत्न See अर with सम. ओसिअंत-I. 101. -with नि. सम-II.201. समा-I. 269. निसण्णो, नुमण्णो I. 174. समर-IV. 371. -with प्र,पसिअ-I.101,II.196. समरगणइ-IV. 395. सदोसु-IV. 401. समरो-I. 258. सद्दहइ etc-See धा with श्रद्. समाउलेण-IV. 444. सद्दहण-हाणं-IV.238. समाणइ-IV.110, 142. सद्दालो-II. 159. समाणु-IV. 418, 438. सद्दो-I. 260; II. 79. समारइ-IV.95. सत्थो [ सार्थ ] I.97 Page #256 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. समावेइ-See आप् IIth सम्. I.172. -Trith समप, समोसर-II. समिज्झाइ-II. 28. 197. -Twith उद्, ऊसरइ-I.114. समिद्धी-I. 44, 128, III. 23. ऊसारिओ-II 21. -Trith निस्. समीप-IV. 322. नासरइ-I 93. IV. 79. नीससमुहा-IV. 326. रहि-IV. 139.-Tith प्र. पसरइसमुद्दो-II. 80. समुद्रो-II. 80. IV.77,78.पसरिअउ-IV.354. समुह-I 29. सर-( सरस् ) IV. 422. 11. सरोसमोसर-See सर Tith रामप. ___I.91. सरे सरम्सि सरसि-IV.448. साआ-I. 15. सर (शर).-IV. 341, 401, 414. सपइ-(सप्रति ) I. 206. मरउ-IV. 357. सरु. सरें-IV. संपइ-( सपद्) IV. 372,585,400. 357. सपय-IV. 335, 347, 400, 418, सरइ-IV. 74. See स्मर. या-I 15. सरओ-I. 18, 31. सपय-I. 209. सररुह-I.156. सपाइअव See पदू with सम्. सरला-IV. 387. सफासो-1.43. सरावि-IV.396. सभवहो-IV. 395. सरि-I. 142. सभावइ-IV. 153. सरिआ-I.15. समडिओ-II. 36. सरिआहे-IV. 300. समडो-II.3b. सरिच्छो-I. 44, 142; II. 17. सम्म - ( सम्भक)-I.21. सरिया I. 15. सम्म-( शर्मन् ) I. 32, III. 56. सरिस-II. 195. सरिसो-1 142. सरिस सम्मान-IV. 316. -IV.279. समुह-IV. 395, 414. ह-I. 29. सरिसव-I. 187. सय-II. 158; IV. 422, 12. सय- सरिसिम-IV. 395. ___II. 105. सएण-IV. 332. सयाई सरिहिं-IV. 422, 11. -IV. 357, 418. सअहिं-IV. सरेण-IV. 441. 345. सरहिं-IV.422. 11 सयढो-J 196. 'ढ-I. 177, 180. सरो-II 74, 78. सयणो-II. 114. सरोरुह-I. 156 सय-II 209. सर्प with उप, उवसप्पइ-IV. 139. सयल-IV.264.441. लं II.15. उवशप्प आ-IV.302. सयवारु-IV.356. सलज्ज-IV.430. सया-I. 72. सलहइ-IV. 89. सय्हो -II.124. सालहा-II. 101. सर सरइ-IV 234.-with अप, ओस- सलिल-I. 82; IV. 395. सळिळं रइ, अवसर३-I. 172. ओशलध- IV. 308. IV. 302. ओसारिअं, अवसारिअं- सलिलवसण-IV. 197. Page #257 -------------------------------------------------------------------------- ________________ 256 INDEX OF WORDS. 10 - TI 147 DETOT - 367. सलोणी-IV.420. सलोणु-IV.444. सहरी-I 236. सल्लाइउ-IV. 387. अइह-IV.422, 567. अइह-IV.422, सहल-I.236 9. सहस-II. 158, IV.352. सव-IV.358. सहस्ससिरो-II. 198. सवइ-I. 33. सहा-I. 187. सवलो-I. 237. सहाओ-III 85. सवहो-I 179, 231. सहाव-IV. 422, 23. °वा-I.187. सव्व-IV. 422,6. Declined. III. सहि-II 195%; IV. 332, 379, 58, 59, 60, 61. सव्वु-IV. 390, 398, 401, 414, 417, 366.438, सव्वं-I. 177, II. 444. Declined III. 27, 29, 79. सव्वस्स-III. 85; IV. 36, 124. सहिए-IV. 358, III. 85. सव्वहिं-IV. 429. सहिआ-I. 269. सहिअएहि-I. 269. सव्वओ-I. 373 II. 160. III. 65. सव्वग-IV. 24,412. सवंगें-IV. सह-IV.356,419. 396. सव्वगाओ-IV.348. सा-I. 33, II. 204, III. 33, सव्वगिओ-II. 151. 86: IV 439. सव्वज्जो-I 56; II. 83. सा-(श्वन् ) I. 52; III. 56. सव्वञ्यो-IV.303. साअट्ठइ-IV. 187. सव्वण्णू-I.56%B II. 83. साउउअय-I.5. सव्वत्तो-II. 160. साऊअय-I. 5. सव्वत्थ-III 59, 60. साणो-I. 52; III. 56. सव्वदो-II. 160. सादिसि-IV. 368. सव्वासण-( ? ) 17. 395. सामओ-I. 71. ससणेही-IV.367. सामग्गइ-IV. 190. ससरीरो-IV. 323. सामच्छ-II 22. ससहरु-IV. 422, 8. हरस्स-III. सामत्थ-11.22. 85. सामन्नु-IV.418. ससा-III. 35. सामयइ-IV 193. ससि-IV. 382, 395, 418, 444, सामला-IV. 330. ससी-IV.309. सामली-IV. 344. लीए-III.153. ससिरेह-IV. 354. सामा-I. 260; II. 78. सह सहइ-I. 6. सहेसइ-IV. 422, सामि-IV. 334, 430. सामिउ-IV. 23. सहेव्वउं-IV. 438. सहतो- 409. सामिअ-IV. 422, 10. 180. सामिअहो-IV. 340. सामिहुं-IV. सह-IV.339. 341. सहइ-IV. 100. सहहिं-IV. 382. सामिद्धी-I. 44. सहकारो-I. 177. सायरो-II. 182. रु-IV. 334. सहयारो-I. 177. रहो-IV. 395, 419. रे-III. Page #258 -------------------------------------------------------------------------- ________________ 258 मिरि - IV. 370, 401. मिरी - II 104. far, farig-II. 198. सिरिमतो - II 189. सिरिसो - I. 101. सिरोविअणा - I. 156. सिल - I. 4; IV. 337. सिलायड - IV. 311. सिलिटं - II 106 See लिप् सिलिम्हो - II. 55, 106. सिलेसइ - IV. 190. सिलेसो - II. 106. सिलोओ-II. 106. सिवतित्थ - IV. 442. सिविणो- I. 16, 259, II. 10S सुओ-See . INDEX OF WORDS. सिहिकढणु - IV. 438. afat-I. 184. सिविए - II. 186. सिवु - IV. 440. सिव्वइ - IV. 230. सुओ ( सुत) - III. 35, 43. सुकड - I. 206. सुकम्म-IV. 264. तिसिर - IV. 415. ०रु - IV. 357. सुकम्माणे, ०णो - III. 56. सिहइ - IV. 34, 192. सिहर-II. 97. सीअलत्तणं - III. 10. सीभरो - I. 184. सीमा - IV. 430. सीमावरस - III. 134. सीया - II 86. सहिरो - I. 184. सु-IV 367, 383, 414, 418, 422, 20. गुअ- See श्र. सुअइ - IV. 146. अहिं - IV. 376, 427 ( स्वप् ). सुअणु - IV. 336, 406. सुअणस्सु - IV. 338, 385, 389, 411. अहि- IV 422, 11. इतर - IV. 434. सुक्रिउ - IV. 329. सुकिदु - IV. 329. सुकिल-II. 106. सुकुमालो - I. 171. सीअल-IV. 415. - IV. 343. सुकुसुम - I. 177. •ला - IV. 343. सुकृदु-IV. 329. सुइल--II. 106 सुइसत्थु - IV. 399. सुरियो - I. 8, 177. र्सासो - I. 43; IV. 265. सीह-IV. 406. साहो - I. 29, 92, 264; II. 185. सीहु- IV. 418. सीहेण - I. 144; II. 96. सहिहोIV. 418. सुक - शुक्ल ) - II. 106. सुकं - II. 11. सुक्क - ( शुल्क ) - II. 5. सुकहि- IV. 427. सुक्ख - I1. 5. सुक्खु - IV. 340. सुगओ - I. 177. सुगधत्तण-I 160. सुघे - IV. 396, 410. सलि-IV. 428. ०ल - III. 81. ०ळं IV. 308. सीलेण - II. 184. सीसइ-IV. 2. सीसं - II. 92. सीसु - IV. 389. सीसि मुङ्ग- II. 11. -IV. 146 सुज्जो - II. 64, IV. 314. मुहु - IV. 422, 6. सुणओ - I. 52. सुणहउ - IV. 443. gist-I. 160. Page #259 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 259 सुण्हं-I. 118. सुण्हा-(सास्ना)-I. 75. सुण्हा [स्नुषा ]-I. 261. सुतार-I 177. सुत्त-IV. 287. सुत्ती-II. 138. मुत्तो-See स्वप्. सुदसणो-II. 105. सुदरिसणो-II. 105. सुद्ध-I. 260. सद्धोअणी-I. 160. सुनुसा-IV. 314. सुदर-IV. 348 सुदरि-II. 196. सुंदरिअ-I. 160; II 107. मुंदर-I. 57, 160; II. 63, 93. सुपलिगढिदो-IV. 284. सुपहाय-II. 204. मुपुरिस-IV. 367,422, 2. सा II. 184. सुप्पइ-See स्वप. सुप्पणहा-ही-III. 32. सुब्ब-II. 79. मुभिच्च-IV. 334. सुमण-I 32. सुमरइ-See स्मर. सुमरणु-IV. 426. सुमिणो-I. 46. सुम्मिलाए-IV. 284. सुम्हा-II. 74. सुय्यो-IV. 266. सुरउ-IV. 332, 420. सुरहा-II. 34. सुरवहू-I 97. सुरहि-II. 155. सुरा-I. 102. सरुग्घ-II. 113. सुवंसह-IV. 419. मुवण्ण -I. 26. सुवण्णरेह-IV. 330. 17 सुवणिओ-I. 160. मुंवरहि-IV. 387. सुवे [ स्वे]-II. 114. सुवे [श्वः ]-II. 114. सुव्वइ-See श्रु. सुसा-I. 261. ससाणं-II. 86. सुहओ-I. 113, 177, 192. सुहकरो-I. 177. सुहच्छडी-IV. 423. सुहच्छी-IV. 357. 'च्छिअहि-IV. 376,427. सुहदो-I.177. सुहं-I. 187; III. 26, 29, 30. मुहम-II. 101. सुहय-IV. 419. सहयरो-I. 177. सुहासिउ-IV. 391. सुहिआ-IV 263. सुहु-IV. 370, 441. सुहुमं-I. 118; II. 113. सुहेण-I. 231. सू, सवइ-IV. 233. -with प्र, पसवइ--IV. 230. पसूण-I. 166. णं I. 181. सूडइ-IV. 106. सूर-IV. 448. सूरो-II. 64, 207. सूरइ-IV. 106. सरिओ-II. 107. सूरिसो-I. 8. सूसइरे-See शुष्. सूसासो-I. 157. सहवो-I. 113, 192. से-II. 188; III. 81; IV. 287. सेअं-I. 32. सेज्जा-I. 57; II. 24. सेन्दूरं-I. 85. सेन्न-I 150. सेफो-II. 55. Page #260 -------------------------------------------------------------------------- ________________ 260 INDEX OF WORDS. सेभालिआ-I.236. सेरं-II. 78. सेला-I.148. सेल-IV. 387. सेवइ-IV. 396. सेवा-II.99. सेव्वा-II. 99. सेसो-I. 260. सेसस्स-I. 182. ससहो-IV. 401. सेहइ-IV. 178. सेहरु-IV. 446. सेहालिआ-I. 236. सो-I. 17, 1773; II. 99, 180; III. 3, 56, 86, 148, 1643; IV 280, 322, 23, : 32, 340, 367, 370, 384, 390, 395,401, 420, 422, 4, 7, 15, 22, 429, 438, 442, सोअइ-III. 70. सोअमल्ल-I. 107; II. 68. सोइ-IV. 401. 445. सोहीअ-See श्रु. सौमरिअ-I.1. स्खलू, खलिअ-I 4. लिओ-II.77. लिअं-II. 89. - with प्र, पस्खलदि-IV. 289. स्तम्भ थंभिज्जइ, ठभि-II. 9. स्तु, थुणइ-IV. 241. थुव्वइ, थुणिज्जइ IV. 242. स्त्या-with सम् , संखाइ-IV. 15. खाय-I. 74; IV. 15. स्था, चिठ्ठइ-I. 199, 236%; III. 79; IV. 16. चिट्ठादे-IV. 360. चिष्ठदि-IV. 208, 447. ठासिIII. 145. ठाइ-I. 199; III. 145; IV. 16, 436. ठामो-III 155. चिठ्ठह-III 91. नितिIII 2026, 28,50,52, 55, 56, 122, 124. ठति-IV. 395. ठासी, ठाही, ठाहीअ-III. 162. ठाहि-III. 175. ठिउ-1V. 391, 401. ठिअउ-IV. 415. हिउIV 439. हिअ-III. 70; IV. 448. ठिअं-III. 16, 29, 30, 101, 115, 116, 118, 119, 129; IV. 374, 381. ठिअहो IV. 416. ठिआ-III. 120. 121. ठिआह-IV. 422, 8. ठिदो-IV. 404. ठिअ-IV. 16. चिट्ठिऊण, ठाऊण-IV. 16. ठवइIV. 357. ठविओ, ठाविओ-I.67 -with उद्, उठइ-IV. 17. उठिओ, उत्थिओ-IV. 16. उठिअउ-IV. 415, 416. उठाविओIV. 16. -with उप, उवस्तिदेIV. 291. -with प्र, पठिओ, पत्थिआ-IV. 16. पठ्ठवइ, पट्ठावइIV. 37. पठाविअइ-IV. 422, 7. पठ्ठाविओ-IV. 16. -with प्रति, परिठिअं पइद्विअ-I. 38. सोउआण -See श्रु. सोऊण शु• सोएन See स्वप सोक्खहं IV. 332. सोचा See श्र. सोंडीरं-II. 63. सोत्त-JI.98. सोभनं-IV.309. सोमग्गहणु-IV. 396. सोमालो-I. 171, 254. सोरिअं-II. 107. सोल्लइ-IV. 90, 143. सोवइ-See स्वपू. सोसउ-See शुष. सोह-IV. 382. सोहल्लो-II.159. Page #261 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 261 • LD. परिठविओ-छा-I. 67. विअ-I. 9. हत्थे-IV. 366. हत्या-II. 129.-with सम् , संठविओ, °ठा 164; III. 130. हत्यहि-IV. -I.67. 358. हत्थुण्णामिअ०-III. 70. स्फुट, फुट्टइ-IV. 177, 231. फुडइ- हद्धी-I. 192. IV. 231. फोडंति-IV. 422, हण, हणइ-IV. 418. हम्मइ-IV. 5, 430. फोडेंति-IV. 350, 244. हणिज्जइ, हणिहिइ, हम्मइ, । 367. फुटिस-IV. 422. 12. हम्मिहिइ, हंतव्वं, तण, हओ-IV. फुट्ट-IV.352. फुट्टि-IV.357. 244. हयं-I. 209; II. 104. स्मर, सरइ, समरइ-IV. 74. मुमार- -with नि, निहओ-I. 180. IV. 387. सुवरहि-IV. 387. हंति-IV. 406. See भू. सुमरिज्जइ-IV. 426 -withवि, हंद-II 181. विम्हरइ-IV. 74, 75. विम्हरिमो हंदि II. 180, 181. II. 193. हं-I. 40; III. 105. स्वप, मुअइ-IV.146. सोवइ, सुवइ- हम्मइ-See हन् . I.64. सअहिं-IV. 376, 427. हम्मइ-IV.162. सोएवा-IV.438 सुप्पइ-II.179. हयविहि-IV.357. सुत्तो-II.77. -with प्र, पासत्तो, हयास-IV. 383. .सो-I. 209. पसुत्तो-I. 44. सस्स-II. 195.. हर, हरइ-I. 155%; IV. 209,234, "239. हरति-II. 204. हरिजइ, ह-I. 67. हीरइ-IV. 250. हराविआ-IV. हउ-(?)-IV. 357. 409. हिअ-I.128.-with अनु हउं-IV. 338, 340. 370.375. अणुहरइ-IV. 259, 418. °हरहिं 379, 391, 410, 411, 420, -IV.367. -withअव, ओहरइ 422, 423, 425, 439. -I. 172. अवहडं-I. 206. हंशे IV. 288. -with आ, आहरइ-IV. 259. हंसो-II. 182 आइड-I. 206. -with व्या, हंहो-II. 217. वाहरइ-IV. 76, 259. वाहरिजइ हक्कइ-IV. 134. -IV. 253. वाहित्तं-I. 128. हक्खवइ-IV. 144. वाहित्तो, वाहिआ-II.99 -with हगे-1V. 282, 299, 301, 302. उप, उवहरइ-IV.259. -with हजे-IV. 281,302. निस, नीहरइ-IV.259. -with हणइ-IV.58. परि, परिहग्इ-IV. 259 334. हणुमंतो-I. 121: II-159. 389.-with प्र, पहरइ-IV. 84, हणुमा-II. 159. 259. -with प्रति, पडिहरइ-IV. हत्थडउ-IV. 445. डा-IV. 439. 259. -with वि, विहरइ-IV. हथि-IV.443. 259. -with सम् , संहरइ-I.30. हत्थुल्ला-II. 164 IV.259. हत्थो-II. 45,90. हत्थु-IV. 422, हर-I. 183, हरस्स-I. 158. Page #262 -------------------------------------------------------------------------- ________________ 262 INDEX OF WORDS. हरए-II. 120. -with उप ऊहसि, ओहसिअ. हरक्खंदा-II. 97. उवहासिअं-I. 173. हरखदा-II. 97. हसिरो-II. 145. हरडई-I 99, 206. हस्ती-IV. 289. हरं-I. 134, 135. हाहाण-III. 129. हरि-III. 38; IV. 391, 420, हा-I. 67: II. 192.. __422,6. री-III.38. हा-हीणो-I. 103. हीण-II. 104. हरिअदो-II. 87. हणो-I. 103. -with प्र, पहीणहरिआलो-II. 121. I. 103. -with वि, विहीणो, हरिणाइIV. 422, 20. विहणो-I. 103. हरिणाहिवं-III. 180. हारवइ-IV.31. हरिसइ-IV. 235. हालिओ-I. 67. हरिसो-II 105. हावणे-II. 178. हरे-II. 202. हासहे-IV. 350. हरो-I. 51. हाहा-II. 217. हलद्दा-I. 88. III. 34. हि-IV. 422, 14. हलद्दी-I. 88; III. 34. हिअअं-I. 128. हिअयं-I. 2693; II. हल-IV. 326 204; IV. 23. हिअय-II. 2015 हला-II. 195%; IV. 260. III. 142; IV. 439. हिअउंहलि-IV. 332,358. IV. 370. हिअएण-III. 87. हलिआरो II. 121. हिअयए- II. 164. हिअइ-IV. हलिओ-I. 67. 330, 395. 420. हिअए-I. हलिद्दो-I. 254. हलिहा-I. 88. 199. हिअओ-II. 186.हिअस्स- हलिद्दी-I. 88, 254. I. 269. हिआ-IV. 422, 2. हलुअं-II. 122. हिअडउ-IV. 350, 367, 422, 5, हले-II. 195. 430. हिअडा IV. 357, 422, हल्लफल-II. 174. ___12, 23,439. हल्लोहलेण-IV. 396. हिअं-See हर्. हवइ-See भ. हिअय-See हिअअ. हवइ-IV. 238. हिडिंबाए-IV. 299. इस conj. III. 28, 32, 36:139- हिंडीअदि-IV. 299. 145, 149, 152, 153, 154, हितपक, के IV. 310. 156, 157, 158; 159, 160, हित्थ-II 136. 166-169, 173, 175-178, हिदएण-IV. 265. 181, 182. हसइ-II. 198; हिर-II. 186. III. 87%BIV. 196, 239. हसतु- हिरिओ-II. 104. IV. 383. हसितून-IV. 312. हिरी-II. 104. हस्सइ, हसिज्जइ-IV. 249.हसिउ- हिवइIV. 238. IV. 396. हासिआ-III. 105. ही-II. 217; IV. 282, 302. Page #263 -------------------------------------------------------------------------- ________________ INDEX OF WORDS. 263 ठ ही ही-IV. 285, 302. हुन्वइ-IV. 242. हरिइ-See हर. हुहुरु-IV.423. हीरो-I. 51. हुअउ-IV.422, 15. हीसमण-IV.258. हुअ-[ हूत ]-II. 99; III. 156. ह-II. 198.IV.390. हुअं-[भूतं ] See भू. हु-हुणइ- IV. 241. हुणिज्जइ-IV. हुआ-See भू. 242. हूणो-See हा. हुआ--See भू. हे-II 217. हुंकारडएं-IN. 422, 20. हेट-IV. 448. हेर्ट-II. 141. हुन्ज-See भू. हुत्त-II. 99. ( From व्हे ). हेट्रिल-II. 163. हुत्तं-[कृत्वस् ]-II. 158. हेल्लि-IV. 379, 422, 13. हुत्तं [ अभिमुख ]-II. 158. ___ हो-II. 217. हुदवह-IV. 264. होइ See भू. हुदासणो-IV. 265. होज See भू. हुति-हुतो See भू. होतंओ-IV.355,372, 373. तउहु-II. 197. ___IV. 379. 380. हुलइ-IV. 105,143. हुवइ-See भ. होही - भू. होसइ -See भू. Page #264 --------------------------------------------------------------------------  Page #265 -------------------------------------------------------------------------- ________________ INDEX OF DHATVADESAS. N. B.-The Arabic figure indicates the number of the Sutra in iv; the Sanskrit root according to Hemacandra is given immediately after the Adesa. अइच्छ-गम् 162. अवयज्झ-दृश 181. अई-गम् 162. अवह-रच 94 अकस-गम् 162. अवहर-गम् 162. अक्ख-दृश्-181. अवहर-नश् 178. अक्खोड-कृष् 188. अवहाव-कृप् 151. अग्ध-राज 100. अवहेड-मुच 91. अंगुम-पूर् 169. अवसेह-गम् 162. अग्घाड-पूर् 169. अवसेह-नश् 178. अग्घव-पूर 169. अवुक्क-वि+ज्ञप् 38. अच्छ-आस 215. अलिव-अर्पि 39. अञ्च-कृष् 187. अल्लिअ - उप+सृप 139. अट्ट-क्वथ् 119. अल्लत्थ-उत्+क्षिप् 144. अट्ट-अट 230. अल्ली-आ+ली 54. अड्डक्ख-क्षिप् 143. अहिऊल-दह् 208. अणच्छ-कृष् 187. अहिपञ्चअ-आ+गम् 163. अण्ह-भुज 110. अहिपञ्चअ-ग्रह 209. अणुवज्ज-गम् 162. अहिरेम-पूर् 169. अप्पाह-सं+दिश् 180. अहिलंख-काक्ष 192. अभिड-सं+गम् 164. अहिलघ-कांक्ष् 192. अब्भुत्त-प्र+ दीप 152. अब्भुत्त-स्ना 14. आअड्ड-वि+आ पृ. 81. अयंछ-कृष् 187. आइग्घ-आ+घ्रा 13. अवअक्ख-दृश् 181. *आइच्छ-कृष् 187. अवअच्छ-हाद् 122. आउड्ड-मज्ज् 101. अवआस-दृश् 181. अवक्ख-दृश् 181. आढप्प-आ+रम् 254. अवज्जस-गम् 162. आयज्झ-वे 147. अवयच्छ-दृश् 181. * आयम्ब-वेप् 147. अवयास-श्लिष् 190. आरोअ-उद्+लस् 202. Page #266 -------------------------------------------------------------------------- ________________ 266 आरोल–पुञ्ज 102. आvिe a 182. आलेख - स्पृश् 182. आलुंख-दह् 208. आह्-कांक्ष् 192. आहोड-तड् 27. आसंघ-सं+भावि 35. इच्छ्-इष् 215. उक्कस-गम् 162. उक्खड–तुड् 116. उग्ग-उद्+घट् 33. उग्गह-रच् 94. उग्घुस - मृज् 105. उंघ - नि+द्रा 12. उत्थंघ- उद्+नम् 36. उत्थंघ-उद्+क्षिप् 144. उत्थघ - रु 133. उत्थार - आ + क्रम् 160. उत्थल- उद्+शल् 174. उद्दाल- आ + छिन् 125. उद्घुमा-पूर् 169. उप्पाल–कथ् 2 उप्पेल - उद्+नम् 36. उब्भाव-रम् 168. उब्भुत्थ-उद्+क्षिप् 144. उमच्छ-वञ्च् 93. INDEX OF DHATVADESAS. उम्मत्थ-अभि+आ+गम् 165. उल्लाल-उद्+नम् 36. उल्लुक्क-तुड् 116. उल्लंड-वि+रिच् 26. उल्लर–तुड् 116. उवहत्थ–सम्+आ+रच् 95. उव्विव- उद् + विज् 227. उव्वेढ-उद्+चेष्ट् 223. उब्वेल्ल-उद्+वेष्ट् 223. उब्बेल-प्र+सृ 77. उस्तिक्क - उद्+क्षिप् 114. उस्सिक्क—मुच् 91. ऊसल—उद्+लस् 202. ऊसुभ-उद्+लस् 202. ओअक्ख-दृश् 181. ओअग्ग - वि+आप 141. ओअद- आ+छिद् 125. ओग्गाल - रोमन्थ् 43. ओम्वाल - छद् 21. ओम्बाल - हावि 41. ओरस- अव + 85. ओरुम्मा - उद्+त्रा 11. ओलुड - वि + रिच 26. ओह-अव+तृ 85. ओहम-तुल् 25. ओहाव - आ + क्रम् 160. ओहीर - निद्रा 12. ओसुक्क-तिज् 104. क–कृष् 187. कढ - कथ् 220. कत्थ-कथ् 249 कमवस - स्वप 146. कम्म - 72. कम्म-भुज् 110. कम्मव - उप+भुज् 111. करंज-भञ्ज 106. का - कृ 214. किण - क्री 52. किलिकिंच-रम् 168. कीर - कृ 250. “कुक्कर - उद्+स्था 17. 9 कुज्झ - कुधू 217. कुण-कृ 65. कुप्प - कुप् 230. Page #267 -------------------------------------------------------------------------- ________________ केलाय - सम्+आ+रच 95. कोआस-वि+कस् 195. कोक्क - वि + आ + 76. कोडम - रम 168. V-fa+ 52. खउर-क्षुभ 154. खड्ड-मृद् 126. खम्म - खञ्जु, 244. खास+स्त्यै 15. खा-खाद् 228. खिज्ज - खिद् 224. खिर-क्षर 173. खुट्ट—तुड् 116. खुड्डतुड्116. खुप्प-मज्जू, 101. खड्ड–रम् 168. INDEX OF DHATVADESAS. घत्त-गवेप् 189. घिस - ग्रस 204. गच्छ-गम् 215. गढ-घट् 112. 43-120. गम्म- गम् 249. गमेस-गवेष् 189. गल–सं+घट् 113. गलत्थ-क्षिप् 143. गा- 6. गिज्झ - गृधू 217. गुंज-दस 196. गुजोल-उद्+लस् 202. गुंठ-उद्+धूल् 29. गुम-भ्रम् 161. गुम्म - मुह् 207. गुम्मड - मुह् 207. गुलल-कृ 73. गुलगुछ- क्षिप् 144. गुलुगंछ-उद्+नम् 36. गण्ह - ग्रह 209. घत्त - क्षिप् 143. घुम्म-चूर्ण 117. घुल-वर्ण 117. घुसल-मथ् 121. घोट-पा 10. घोल घूर्ण 117. - 256. घेत्त-प्र 210. चकम्म-भ्रम् 161. चुप्प - अर्पि 39. चच्छ-तक्ष, 194. चड - आ+रुह् 206. चष्टु-मृद् 126. चड्ड-पिष् 185. चढ्ढ-भुज् 110. चमढ-भुज् 110. चय-शक् 86. चल चल् 231. चव - कथ् 2. चिम्म - चि 243.* चिंच - मण्डय् 115. चिंचअ - मण्डयू 115. चिचिल - मण्डय् 115. चिठ्ठ-स्था 16. चिण-चि 241. चिम्म - चि 243.x चिव्व-चि 242. चक्क - भ्रंश 177. चलुचुल-स्पन्द् 127. चोप्पड—म्रुक्षू, 191. छज्ज - राजू 100. छड्ड–मुच् 91. छिंद-छिद् 216. छिप्प-स्पृह् 257. छिव-स्पृह 182. छिह-स्पृह् 182. --> 267 Page #268 -------------------------------------------------------------------------- ________________ 268 INDEX OF DEATVADESAS. झुर-स्मृ74. छंद-आ+क्रम् 160. 'छुप्प-छुप् 249. छुह-क्षिप् 143. टिरिटिल्ल-भ्रम् 161. टिविडिक्क-मण्डयु 115. ठ-उद+स्था 17. ठा-स्था 16. डज्झ-दह 246. डर-त्रस् 198. डल्ल-पा 10. डिम्म-सस् 197. जअड-त्वर् 170. जग्ग-जागृ80. जच्छ-यम् 215. 'जम्प-कथ् 2. जम्भा-अव+जृम्भ 157. जम्म-जन् 136. जव-यापि 40. जा-जन 136. जाण-ज्ञा 7. जिण-जि 241. जिम-भुजू 110. जिम्म-भुज् 230. 'जिव्व-जि242. जीर-जू 250. जीह-लज्ज 103. जुज्ज-युज् 109. जुज्झ-युध् 217. *जुञ्ज-युज 109. जुप्प-यज् 109. जूर-खिद् 132. जूर-क्रुध् 135. जूरव-वञ्च 93. जेम-भुज् 110. ढक्क छदू 21. ढण्ढोल-गवेष् 189. ढण्ढल्ल-भ्रम् 161. ढव-रभू 155. ढण्दुल्ल-गवेष् 189. ढंस-वि+वृत् 118. ढिक्क-गर्ज 99. ढुण्दुल्ल-भ्रम् 161. दुम-भ्रम् 161. दुस्-भ्रम् 161. झड-शद् 130. झम्प-भ्रम् 161. झर-स्मृ74. झर-क्षर् 173. झंख-वि+लप 148. झख-सं+तप् 140. झंख-उप+आ+लम्भय 156. झंख-निस्+श्वस् 201. झंट-भ्रम् 161. झा-ध्यै 6. झुण-जुगुप्स् 4. णज्ज-ज्ञा 252. णड-गुप् 150. णव्व-ज्ञा 252. णिआर-कृ 66. णिउड्ड-मज्ज 101. णिञ्चल-क्षर 173. णिच्चर-कथ 3. णिच्छल्ल-छिद 124. णिज्झर-क्षि 20. णिज्झोड-छिदू 124. णिटुअ-क्षर 173. "णिठ्ठअ-वि+गल 175. "णिठ्ठअ-कृ 67. णिम-नि+अस् 199. Page #269 -------------------------------------------------------------------------- ________________ INDEX OF DHATVADESAS. 269 तड-तन् 137. तड्ड-तन् 137. तड्डव-तन् 137. तमाड-भ्रम 30. तलअण-भ्रम् 161. तर-शकू 66. तालिअण्ट-भ्रम् 30. तीर-तृ 250. तीर-शकू 86. तु:-तुड् 116. "तुट्ट-तुट 230. तुर-त्वर 172. तुवर-त्वर 170. तूर-त्वर 171. तेअव-प्र+दीप 152. तोड-तुड् 116. णिम्मह-गम् 162. णिरणास-नश् 178. णिरिणज्ज-पिष 185. णिरिग्घ-नि+ली 55. णिरिणास-पिष् 185. णिरिणास-गम् 162. णिल्स-उदृ+लस 202. णिलीय-नि+ली 55. णिलुक-नि+ली 55. णिलुक्क-तुड् 116. Mणिढुंछ-मुच 91. पिल्लूर-छिद् 124. णिवह-नश् 178. णिवह-गम् 162. णिवह-पिष् 185. णिव्वल-मुच् 92. णिव्वड-भू 62. णिव्वर-छिदू 124. णिव्वा-वि+श्रम् 159. णिव्बाल-कृ 69. णिहुव-कम् 44. णिहोड-नि+पत् 22. णिहोड-नि+वृ22. णिसुढ-नम् 158. णी-पाम् 162. णीण-गम् 162. णीरव-आक्षिपू 145. परिव-बुभुक्ष् 5. णीलुक्क-गम् 162. णीलुंछ-कृ 71. णीहर-आ+कन्द 131. णीहर-निर+सृ79. णीसर-रम् 168. णुम-नी+अस् 199. गुम-छुदू 21. णुव्व-प्र+काश 45. गोल्ल-क्षिप् 143. थक्क-स्था 16. थक्क-फक्क 87. थिप्प-वि+गल् 175. थिप्प-तृप 138. थुण-स्तु 14-211 थुव्व-स्तु 242. दक्खव-दृश् 32. दज्झ-दह् 246. दठ्ठ-दृश213. दह-धा 9. दस-दृश् 32. दाव-दृश् 32. दुगुच्छ-जुगुप्स 4. दुगुछ-जुगुप्स् 4. दुब्ब-दुह् 245. दुम-धवल 24. दुहाव-छिद् 124. दूम-दू 23. देक्ख-दृश् 181. तच्छ-तक्षु 194. धंसाड-मुच् 91. Page #270 -------------------------------------------------------------------------- ________________ 270 धा-धाव् 228. धाड - निर्+सृ 79. - 241. थुमा - उद्+ध्मा 8. युव-व 59. व्व- 242. नश्च्च-नृत् 225. नट-नट् 230. नव-नम् 226. नक्स -नशू 230. नासव - नश् 21. ३१ - 181. निअच्छ-दृश् 181. निम्मव - निर्+ मा 19. निम्माण- निर + मा 19. निरप्प-स्था 16. निरुवार - ग्रह 209. नीरंज-भञ्ज् 106. नील--निर्+सृ 79. नूम-छद् 21. पउल - पच् 90. पक्खोड-शद 130. पक्खोड - वि + कोश, 42. 'पच्चड-क्षर 173. 'पञ्चड्ड-गम् 162. INDEX OF DHATVADESAS. पहुह-क्षुभ् 154. पणाम- अर्पि 39. पदअ-गम् 162. पन्नाङ—मृद् 126. पम्हुस - वि+स्मृ 75. पम्हुह-स्मृ 74. पंग-ग्रह 200. पचार - उप+आ+लम्भय् 156. पच्छन्द - गम् 162. पज्ज -पद 224. पज्जर-कधू 2. पज्झर -क्षर 173. पट्ट - पा 10. पठव-प्र+स्थापयू 37. पड-पत् 219. पडिअग्ग-अनु + व्रज् 107. पडसा-नश् 178. पडसा-शम् 167. 'पीडसाम - शम् 167. पयर - स्मृ 74. पयल - कृ 70. पयल्ल-प्र+सृ 77. पर-त्रम् 161. परिअक्क—गम् 162. परिअल-गम् 162. परिअन्त-श्लिष् 190. परिआल - वेष्ट् 51. परिवाड - घट् 50. परिहट्ट - मृद् 126. परी-भ्रम् 161. परी-क्षिप् 143. पलाव - नशू 31. पलट्ट-परि+अस् 200. पल्हृत्थ-परि+अस् 200. पल्हत्थ - वि+रिच् 26. पल्लोट-परि+अस् 200: पल्लोट - प्रति + आ + गम् 166. पव्वाय-म्लै 18. पव्वाल - प्लावय् 41. पव्वाला-छद् 21. पविरज्ज - भज्जू 106. पहल - घूर्ण 117. पार - शक् 86. पास-दृश् 181. पिज्ज -पा 10. पिसुण-कथ् 2. पुच्छ-प्रच्छ् 97. पुंछ—मृज् 105. पुण-पू 241. पुलअ-दृश् 181. Page #271 -------------------------------------------------------------------------- ________________ INDEX OF DEATVADESAS. 271 पुलआअ-उ+लस 202. पुल्लोअ-दृश् 181. पुव्व-पू 242. पुस-मृज् 105. पुंस-मृज् 105. पोक-वि+आ+ह 76. पेच्छ-दृश् 181. पेण्डव-प्र+स्थापय् 37. पेल्ल-क्षिप 143. फस-स्पृश् 182. फरिस-स्पृश् 182. फस-वि+स+वद् 129. फास-स्पृश 162. फिट्ट-भ्रंश 177. फिड-भ्रंश 177. फुट-भ्रंश् - 177. फुट-स्फुट 231. फुड-स्फुट 231. फुड-भ्रश् 177. फुम-भ्रम् 161. फुस-भ्रम् 161. फुस-मृज् 105. भिन्न-भिद् 216. भिस-भास् 203. "भुक्क-भष् 186. भुज-भुज् 110. भुत-भुज्ज 212. भुम-भ्रम् 161. भुल्ल-भ्रश् 177. मग्ग-मार्ग 230. मच्च-मद् 225. मज्ज-निर+सद् 123. मड्ड-मृद् 126. मढ-मृद् 126. मल-मृद 126. मह-काश् 192. महमह-प्र+मृ 78. मिल्ल- मलि 232. मुज्झ-मुह 217. मुण-ज्ञा 7. "मुत-मुच् 212. मुर-घट-214. मुमुमर-भज 106. मूर-भञ्ज 106. मोट्टाय-रम् 168. मेलव-मिश्र 28. मेल्ल-मुच् 91. म्हुस-प्र+मृज् 184. म्हुस-प्र+मुष् 184. बज्झ-बन्ध 247. बीह-भी 53. बुक्क-गर्ज 98. बुज्झ-बुध् 217. Vबोज-त्रस् 198. बोज-बीज 5. बोल्ल-कथ् 2. भण्ण-भण् 249. भमड-भ्रम् 161. भमाड-भ्रम् 161. भम्मड-भ्रम् 161. भर-स्मृ 74. भल-स्मृ 74. भा-भी 53. "रम्प-तक्ष् 194. 'रम्फ-तक्ष् 194. रम्भ-मा+रम् 155. रम्भ-गम् 162. रंखोल-दोल् 48. राभ-रञ्ज 49. रिअ-प्र+विश् 183. रीड-मण्ड् 115. रीर-राज् 100 रुज्झ-रुध 218. Page #272 -------------------------------------------------------------------------- ________________ 272 INDEX OF DAATVADESAS. रुञ्ज-रु 57. रुण्ट-5 57. रुन्ध-रुध् 218. रुभ-रुध् 245. रुव्व-रुद् 226. रोत-रुद् 212. रोञ्च-पिष् 185. रोसाण-मज 105. रेअव मुच् 91. रेह-राज 100. लग्ग-लग 230. लढ स्मृ74. लब्भ-लम् 249. ल्हस-सस् 197. लिक्क-नी+ली 55. ल्हिक-नी+ली 55. लिप्प-लिप् 149. लिब्म-लिह 245. लिस-स्वम् 146. लुक्क-ली 55. लुक-तुड् 116. लुंछ-मज 105. लुण-लू 241. लुव्व-लू 242. लुह-मृज् 105. लूर-छिद् 124. "लोह-लुट 230. लाह-स्वप् 146. वमाल-पुञ्ज 102 Vवम्फ-काक्ष 192. ‘वम्फ-वल 176. वरहाड-नी+सू 79. वल-नीम्पद् 128. वल-ग्रह 209. वल-आ+रोपय् 47. वलग्ग-आ+रुङ् 206. वसुआ-उद्+वा 11. वा-म्लै के 18 वावम्फ-कृ 68. वास-अव+काश् 179. वाह-अव+गाह् 205. वाहिप्प-वी+आ+ह 253. विअ-ब 129. विउड-ना 31. विक्क-वि+की 52. विच्छोल-कम्पय् 46. विडविड-रच् 94. विढप्प-अर्ज 251. विढव-अर्ज 208. विप्पगाल-नश् 31. विम्हर-वि+यू 75., विर-भञ्ज 106. विर-गुर 150. विरल-सन् 137.तन विरमाल-प्रति+ईक्ष् 193. विरा-वि+ली 56. विरोल-मन्थ् 121. विलुम्प-कांक्ष 192. विलोह-वि+सस्+वथ् 129वद विसट्ट दल 1767 विसूर-खिद् 132. विहीर-प्रति+ईक्ष् 193. 3. विहोढ-तड् 27. वग्गोल - रोमन्य 43. वच्च-काक्ष 192. वच्च-वज 225. वज्ज-त्रस् 198. 'वज-दृश् 181. वज्जर-कथ् 2. वडवड-वि+लप् 148. वढ-वृध 220. वब्भ-वह 245. नहोर-वि+ 5. वीसाल-मिथ 28. 'वुड्ड-मज्ज 101. बुब्भ-वह 245. Page #273 -------------------------------------------------------------------------- ________________ वेअड - खच् 89. चेट-वेष्ट् 221. वेमय-भञ्ज 106. वेलव- उप + आ + लम्भू 156 वेलव-वञ्च 93. चल-रम 168. वेहवञ्च 93. चोक - वि+ज्ञपय 38. वोज - वीज् 5. नवच् 211. चोल-गम् 162. वोसट्ट-वि+कस् 195. चोसिर - अव + सृजू 229. सक्क- शक् 230. सड - सद् 219. सन्दुम-प्र+दीप् 152. सन्दाण-कृ 67. संधुक - प्र+दीप 152. सन्नाम - आ + 83. सन्नुम - छडू 21. समाण-सम् +आप् 142. रामाग-भुज् 110. -समार—सम्+आ+रच् 95. संखुड्ड-रम् 168. संघ - कथ् 2. संभाव-लुम् 153. संवेल - स+वेष्ट् 222. 88. सुलह-लाघू सव्वव-दशू 181 सह-राज् 100. INDEX OF DHATVADESAS. साअड—कृष् 157. सामग्ग - श्लिष् 190. सामय-प्रति+ईक्ष् 193. सार-प्र+हृ 84. सारव-सम्+आ+रच् 95. साह-कथ् 2. साहदृ–सम्+वृ 82. साहर - सम् + वृ 82. सिज्ज - स्विद् 224. सिज्झ - सिधू 217. सिञ्च-सिच् 96. सिप्प - स्नेह + सिच 255. - सभ्य - सिधू 217. सिव्व-सीव्यू 230. सिंह - पृढ़ 34. सिंह-कांं 192. सीस - कथ 2. सुण- 241. सुमर - स्मृ 74. 'सुव्व- 243. सूड-भञ्ज् 106. सूर-भञ्ज 106. सेह-नश् 178. सोल-पच् 90. सोल-क्षिप् 143. हक्क- नी+सि हक्खुअ- उद्+क्षिपू 144. हृण-. 58. खुट्ट हम्म - हनू 244. हर-प्रहू 209. हव-भू 60. हस्स - हस् 249. हारव -नश् 31. हीर - हृ 250. हु-भू 61. हु हु 241. हुप्प-भू 63. हुल-मृज् 105. हुल-क्षि 143. हुव-भू 60. हुवहु 242. हू- 64. - 60. 273 Page #274 --------------------------------------------------------------------------  Page #275 -------------------------------------------------------------------------- ________________ Notes VIII. i. I. The word step in this has two meanings; it means * after ' or ' now,' 1. e. after giving a complete treatment of Sanskrit grammar; it also indicates the opening of a new topic, viz, Prakrit. Hemacandra's system of grammar consists of eight chapters, the first seven deal with Sanskrit grammar and the last chapter with six dialects of Prakrit, viz., ATEITIE", TITETTI, Flora, izrai, aisa tai and STÁT. The word Prakrit is derived from sea which, according to the auther, means Sanskrit. Hennracai a.... Hemacandra classifies Prakrit word into 75T, 7h and Safi. He would not speak of acaa as he has already treated of them in the preceding chapters. He does not speak of gari words here, but discusses only तद्भव words of both types, सिद्ध and साध्यA1a. Prakrit does not use 75, , 2, , 34, 3, 27, 37, 9, fahri, 197, consonant without vowel, dual and Dative plural. 2. grecs means ' generally', there being many execptions to every rule in Prakrit. 3. The Prakrit of the wigs is called to which also generally follows these rules. By 3 Hemacandra understands अर्धमागधी. 4. वृत्ति means समास or compound where as short vowel takes the place of a long vowel and vice versa. areas, sk. aflhfa, water-like sense, and a gia: @ HFFSETS3 ISHT SEAT, sk. Faaraitalealaati harSF. 5. Giàst, sk. Antia; Qafla, sk. saqarah. 6. अस्ववर्ण is dissimilar vowel. न वेरिवग्गे वि अवयासो, the whole verse from unknown source stands thus:-HITTTTTIINA पइण्णमसिणो तुहाधिरूढस्य । मन्ने संकाविहुरे न वेरिवग्गे वि अवयासो ॥ sk. भीत Page #276 -------------------------------------------------------------------------- ________________ NOTES-VIII. i. 7-30. परित्राणमयी प्रतिज्ञा असेः तवाधिरूढस्य । मन्ये शङ्काविथुरे न वैरिवर्गेऽप्यवकाशः. दणुइन्दरुहिर, sk. दनुजेन्द्ररुधिरलिप्तः शोभते उपेन्द्रो नखप्रभावल्ल्यरुणः । सन्ध्यावधूपगूढो नववारिधर इव विद्युत्प्रतिभिन्नः. These verses illustrate the rule that इ or उ followed by a dissimilar vowel do not form a सधि, गूढोअर, sk. गूढोदरतामरसानुसारिणी भ्रमरपङ्क्तिरिव.. 7. ç and sì followed by vowels do not form afh.263113.etc. sk. वध्वा नखोल्लेखने आबध्नत्या कञ्चुकमङ्गे । मकरध्वजशरधोरणिधाराछेदा इव दृश्यन्ते । The next verse is an illustration for ओ followed by a vowel, आलक्खिमो एण्हि. उवमासु अ etc., sk. उपमासु च पर्याप्तभदन्तावभासमुरुयुगम् । तदेव मृदितबिसदण्डविरसमालक्षयामह इदानीम्. अच्छरि# is आश्चर्यम्. The next verse shows that other vowels may form a tira, e.g., अत्थ + आलोअण = अत्थालोअण. The sk. rendering of the verse is अर्थालोचनतरला इतरकवीनां भ्रमन्ति वुद्धयः । अर्था एव निरारम्भ यन्ति हृदयं कवीन्द्राणाम्. 8. उद्वृत्तस्वर is here defind as a vowel which is left when its consonant is dropped. Such a vowel does not form are with the preceding one, e. g., गन्धउडि = गन्धकुटीम्. The verse is not quite clear in its meaning. सालाहण is शातवाहन; चक्काओ IS चक्रवाकः where the उद्वृत्त vowel does form सधि. 11. समासे तु etc., in a compound word the ending consonant of the first member may or may not be regarded as final. Thus, from सद्भिक्षु we may have सभिक्खु by dropping द् or सज्जणो, by retaining it. 24. आलेडुअ 15 आश्लेष्टुम् with a termination by स्वार्थे कश्च वा, VIII ii. 164. 27. क्त्वा becomes ऊण as in काऊण when an अनुस्वार as an आगम is possible, but when it becomes इअ as in करिअ, there is no place for 375Fate as there is no o. or as declensional termination is possible in the Instrumental sing, Gen. plu., and y in Loc. plu. 30. प्रत्यासत्ति is सांनिध्य or सामीप्य. Thus, e. g. अनुस्वार followed by a letter from of would be changed into z; and so forth. Page #277 -------------------------------------------------------------------------- ________________ NOTES-VIII. i. 31-66. 31-36. These six Sutras give genders of certain words in Prakrit. Normally the gender of a word in Prakrit is determined by the gender of its corresponding word in Sanskrit. Daviations from this alone are to be mentioned here. arco in sk. is both mas. and fem., but by this rule it is always mas. in Prakrit. 32. Herh etc., Neuter words ending in and a become mas. in Prakrit; e. g. Ê from and जम्मो from जन्मन्. 33. अज्ज वि सा सवइ ते अच्छी = अद्यापि सा शपति ते अक्षिणी, where अच्छी is Mas. Nom. Plu. नच्चावियाइ तेणम्ह अच्छीहिं = नर्तितानि तेनास्माकमक्षाणि, where अच्छीइ has kept its orginal gender. FET.... d aca fhgh it appears that according to that the words aa and are mas. even in sk. and so they need not be included in the galleriu. 34. fagare Tu H a = laha: Ju: मृग्यन्ते. 35. इमेति तन्त्रेण etc., the termination इमन् stands for त्व of the abstract noun as also for a possessive termination. 36 बाहाए जेण धरिओ एकाए = बाहुना येन धृत एकेन. 37. Arbaar is the grammar ( T ) of the sk. language. ct is really sit; the #17 indicates that the vowel preceding this sīì is to be dropped. 43. When one member of the conjunct is dropped the preceding short vowel is to be lengthened to keep the quantity of the word. Thus qzasa first becomes qehs, and when 7 is dropped the preceding 37 is lengthened. Similarly 349 = 699 = Tha. See also VIII. 11. 89 and 92. The conjuncts in question enumerated here are 74, , 1, 4, FRI, 67, , 67, 69, FT, ET, F and F. 44-66. These Sutras describe the several changes that 37, first or second in the word undergoes. Thus er is changed to 31 as in Hihet; to gas in talqot or fèft, to 375 as in aaइअ; to ई as in हीर for हर; to उ as in झुणि for ध्वनि; to ए as in सेज्जा for शय्या; to ओ as in पोम्म for पद्म; it is dropped in words 3701q and styy Page #278 -------------------------------------------------------------------------- ________________ NOTES-VIII. 1. 67-91. 67–83. These Sutras describe the several changes that 37T in Sanskrit words undergoes. 67. garoff and granti do not come under this rule but are to be traced to care and start both of which exist in Sanskrit. cagrat qarTuhaa TAT:. 68. ga is one of the car terminations which requires the gre of the first 37, this 341 after the die becomes under the present rule 37 in Prakrit. 70. The rule should have rather been: A long vowel followed by 315691T is shortened; which is one of the fundamental rules in Prakrit. If however the part is dropped by VIII. 1. 29, the long vowel will naturally remain intact. 77. 174f has several meanings; when it means motherin law it is changed to 3455. Similarly 3tasi in 83 below. 84. This is one of the fundamental rules in Prakrit: A long vowel followed by a conjunct consonant is shortened. falsequat is CEFF7797. gta , if one of the conjuncts is dropped or if there be no conjunct at all the vowel would remain as it is. 3711 standt for 3*137 where 3ft cannot be shortened. In fat and 599 which stand for fat and get the conjunct is dropped and hence the original long vowel remains in fat while in 5579 the short vowel is lengthened. 85–98. Changes of s. 85. In Prakrit g as well as 37 are pronounced long as well as short. 5 and 3 thus become g and zit, the quantity of the word however is not changed when they are followed by conjuncts. Compare 116 bellow. 88. According to this rule qera is changed into qe; how is then grei for grear to be explained ? Hemacandra proposes that cu may in sk., be a synonym of qfare from which Gry Acc. may be had. 91. gra is changed to <37 if the word occurs at the beginning of a sentence. Page #279 -------------------------------------------------------------------------- ________________ NOTES-VIII. 1. 93-145. 5 93. This rule appears to us superfluous when we remember that निस्सरइ and निस्सास can become नीसरइ and नीसास after dropping a member of the conjunct. 94. दुआई 1s द्विजाति in sk. 97. दुहा वि सो सुरवहसत्थो in sk. Is द्विवापि स सुरवधूसार्थ'. 99-106. These rules describe the changes of ई. 104. Compare 11. 72 belor. 107-117. These rules describe the changes of 3. 114. ऊसुओ Is उच्छुक: in sk. which is explained as उद्गताः शुकाः यस्मात्. 115. Compare i. 93 abore. 116. Compare 1. 85 abore. 118-125. These rules describe the changes of ऊ. 126-144. These rules describe the changes of ऋ. 129. अनुत्तरपदे, Then not as a second member of a compound. Thus, re can have पिट्ठी and पट्टी; पिट्टिपरिविअ when पृष्ठ is the first member of a compound; but महिवढ, महीपृष्ठम् when पृष्ठ second member of a compound. 133. वेन सह, 1. e. the whole syllable a becomes उ. 134. गौणान्त्यस्य 1. e. of the ending ऋ of aa rord which is subordinate (i.e. first member in a negau) in a compound, e.g., मातृमण्डल becomes माउमण्डल and so forth. माउसिआ and पिउसिआ stand respectively for मातृष्वसा and पितृ वसा. See belor ii. 142. पिउवइ is पितृपति, 1.e. god of death. 142. The three कृदन्त terminations, विप् , टक् and सक् added to ay after a pronoun or # respectively form indefinite pronouns ending in दृश् , दृश and दृक्ष; e.g., ईदृश्, ईदृश and ईदृक्ष. The ऋ of दृश in such forms becomes रि. 144. दरिअसीहेण i.e. दृतसिंहेन. - 145. This rule describes the change of ल. किलित्तकुसुमोवयारेसु, i.e. कुप्तकुपुमोपचारेषु. धाराकिलिन्नवत्त आसुरहिकसायकेसरद्धन्तं । परिणमइ बन्धणुच्चियपरिजरढं जूहिआकुसुमं ॥ The sk. of this verse is धाराक्लिन्नपत्रं आसुरभिकषायकेसर वान्तम् । परिणमति बन्धनोचितपरिजरठ यूथिकाकुसुमम् । Page #280 -------------------------------------------------------------------------- ________________ NOTES-VIII. i. 146-177. 146-147. These rules speak of the changes of g. facàsıविणोआ IS विकटचपेटाविनोदा. महमहिअ 15 प्रसृत; see iv. 78 below. 148-155. These rules describe the changes of . 155. धीर हरइ विसाओ, 1.2. धैर्य हरति विषादः . 6 156-158. These rules describe the changes of art. 156. in words etc. is optionally changed to, and क and त occurring in words प्रकोष्ठ and आतोद्य are then changed to व. Thus प्रकोष्ठ becomes पवg and आतोद्य becomes आवज्ज. 159-164. These rules speak of the changes of . 165-175. This group of rules describes miscellaneous changes that take place in sk. words when they are turned into Prakrit. Thus in the first vowel i.e. a, together with the whole of the following syllable (consonant and vowel) is changed to g, and it is in this way that we get तेरस . In the same manner स्थविर becomes थेर and so forth. 166. विचकिल according to this rule becomes वेइल, but the form बिअइल is also found; eg . मुद्धविअइल्लपसूणपुञ्जा ( कर्पूरमञ्जरी, I.19) i. e. मुग्धविच किलप्रसूनपुञ्जा: • 170. The word gay is unknown to sk. language. fi explains it as अधम: जलजन्तुर्वा . 173. ऊज्झाओ, as the आदेश mentioned has ऊ it cannot be shortened even when it is followed by a conjunct. 176-271. These rules describe changes that consonants undergo in Prakrit. 176. This is an and each of the three words (consonant) after a vowel, age, of a non-conjunct, and : non-initial, are to be borrowed in interpreting each subsequent Sutra. 177. The eight non-conjunct, non-initial consonants, ,, etc. occurring after a vowel, are generally dropped. This is one of the fundamental rules of Prakrit phonetics with farreaching consequences. etc., in a compound the first syllable of the second word may be regarded, at will and Page #281 -------------------------------------------------------------------------- ________________ NOTES-VIII. i. 180–187. according to instances found in literature, as initial or noninitial. Thus, , et etc., may or may not be dropped in the first syllable of the second member of a compound word; e.g., सुहकर or सुहयर from sk. शुभकर or सुखकर; or सुहद सुहअ from sk. Jeg. in Jain Prakrit and Ardha-Magadhi is often changed to a; e. g. 9a, 1TT, TTTTT, TTT etc., Hemacandra, however, tries to explain the change of # to - by iv. 447. 180. When 7, 77, 7, e etc, are dropped the remaining stauf i.e. 37 or 31, if preceded by 37 or 341, is pronounced like a lightly articulate (लघुप्रयत्नतर) य. Thus नगर becomes नयर; काचमणि becomes कायमणि; पाताल becomes पायाल and दयालु, after first dropping its natural य् , becomes दयालू with a लघुप्रयत्नतरयकारश्रुति. This यश्रुति is possible only after अवर्ण according to Flemacandra. Thus TFT according to him would be TBTFT and not see. The Jain manuscripts however have this Jata in instances like atzea and also after , , s; and in some cases even after 3. The rule as given by A1064 seems to be better: 371CT Stični quit grocent #19 i sta 970fema, i.e. non initial 37 and should be pronounced like . He adds further: प्रायोग्रहणतश्चात्र कैश्चित्प्राकृतकोविदः । यत्र नश्यति सौभाग्यं तत्र लोपो न Hitat ll HAHSET II 2. 181-186. These rules describe changes of in sk words. 181. gah has two meanings; a dwarf and a kind of flower. shout becomes go when it does not mean a flower. 183. leta when it means a hunter and also a kind of melical herb ( Marathi चिराईत or काढेकिराईत) changes its n to 9. If the arta be a hunter in disguise is not changed to 7. Thus we have THT ETT GOTT, we salute god a disguised as a hunter ( to fight with Stefa). 187. This is one of the fundamental rules of Prakrit. The five hard and soft aspirates, ख, घ, थ, ध and भ are regarded as conjuncts of क, ग, त, द and ब with the aspirate ह. Page #282 -------------------------------------------------------------------------- ________________ NOTES-VIII. i. 188–209. These letters retain only the aspirate a while # portion etc., is dropped. 14 a, for explanation see under 1. 177 above. 188. The change of 27 to a in the should have been mentioned after i. 208. Here the sutra seems to be out of place. 189. The change of a to which is an exception to the general rule 1. 187 is instanced in eo which becomes #95. Of course e in this word could not be changed to as it comes after an अनुस्वार. 190–192. These rules describe the changes of 37. 192. Page #283 -------------------------------------------------------------------------- ________________ 9 NOTES-VIII. i. 211-231. 211. सालाहण, after dropping व and having संधि by i. 8. सालाहणी भासा, 1. e. Prakrit dialect peculiar to सातवाहन, dialect of गाथासप्तशती. 213 पीत changes its त to व when & स्वार्थे ल termination is added. 215-216. These rules speak of the changes of थ, which form an exception to the fundamental rule i. 187. 217-225. These rules speak of the changes of when it is not dropped by 1. 177. 217. changes its to when it means fear'; but द when it means ईषत् as in दरदलिअ it remams unchanged. 220. कदली meaning a flag on the head of an elephant ( हस्तिपताका ) changes its द to र. 226-227. These rules speak of the changes of when by i. 187 it is not changed to . 228-230. These rules speak of the changes of . 228. Non-initial is invariably changed to according to this rule, which is one of the fundamental rules in Prakrit. माणइ stands for sk मानयति. In the आर्ष प्राकृत, i. e. Ardhamagadhi even non-initial a is optionally changed to . 229. The initial a in Prakrit is optionally changed to T. The practice of the later Jains is to prefer initial and to put or non-initial, is not however, uniform. The Eastern school of grammarians advocates the change of a to indiscriminately, whether is initial or non-initial. 231-235. These rules describe changes of q in Sanskrit प words. 231. q is usually changed to a according to this rule. See also i. 177 and 179. प्राय इत्येव etc. कइ stands for कपि. Here q is not changed to a by this rule, as in that case there would be a confusion of sense in कपि and कवि. एतेन पकारस्य etc. See note on i. 180. Page #284 -------------------------------------------------------------------------- ________________ 10 NOTES–VIII. i. 236-254. 236. By this rule 4 is changed to # or to z. See note on i. 187. 237-239. These rules speak of the changes of 2. 237. The change of a to a is natural and normal in Prakrit. 238. afifufäceria etc., fatetat ( f ) changes its a to 7. But fête ( n ) does not. 240.27 in 2H is changed to a against i. 187. 241-244. These rules describe the changes of #. 245–250. These rules speak of the changes of 7. 245. The initial is changed to 4, even in words beginning with य preceded by a preposition, e.g. संजमो for संयमः, TTT for FTT:. 371 etc, in Amg, initial 7 is dropped, especially in the word यथा; thus यथाख्यातं becomes अहक्खाय. 246. 27afat means in its full natural sense of a pronoun in the second person, and so we cannot have to sae chanlg ed to a by this rule, in the expression OSHEEHEEFCUTA which means the topic of the declension of words of युष्मद् and अस्मद्. 248. Bisite and cle are the terminations of the potential terminations of the potential passive participle as also य. This य is here called कृद्य 1.e. कृदन्त a, and is to be distinguished from another t. 249. 972t changes its a to when it does not mean complexion ( 377014771 ); thus the shade of the tree would be TEJFT ZIET. But the complexion or the expression on the face would be her. 250. grę is a termination in which 3 siginifies that the preceding vowel is to be dropped. So in other terminations which contain . 251-254. These rules speak of the changes of T. 252. In the word qapiot, is substituted by , so the word becomes 467217. 254 aro meaning foot is changed to aan, ( 91972anda ) but in other senses it does not change its र to ल. भ्रमरे ससंनि Page #285 -------------------------------------------------------------------------- ________________ NOTES-VIII. i. 255-271. 11 योगे एव, in भ्रमर र is changed to ल only when म is changed to स by i. 244. 255-257. These rules speak of the changes of . 255. The word changes its to by this rule, which then becomes . See 1. 124. How are we to explain then थूलभद्दो ? हेमचंद्र proposes that in थूलभद्द the first member is not but with the change of to by i. 254. 257. for stands for e. See also 11. 123 below. 258-259. These rules speak of the changes of a. 258. In, is changed to . In the natural order of alphabet we expect a here instead of . This could be explained by the fact that and are often confounded. व 260. This is one of the fundamental rules of Prakrit. Thus there is only one sibilant and it is in Prakrit. 269. काराक्रान्तः हः is a conjunct of ण as first member and as second member. 264. अनुस्वार is regarded in this grammar as a consonant and so the mention of rare comes after all letters of alphabet. Thus f becomes fa by this rule. 267-271. These rules speak of the dropping of a whole syllable. 269. महण्णवसमा सहिआ is महार्णवसमाः सहृदया: . जाला ते, the whole verse is: ताला जायन्ति गुणा जाला ते सहिअएइ घेप्पन्ति । रविकिरणानुग्गहिआई होन्ति कमलाइ कमलाई ॥ Sk. तत्र जायन्ते गुणाः यत्र ते सहृदयैः गृह्यते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ निसमणुप्पि अहिअस्स stands for निशमनार्पितहृदयस्य. Synopsis of the contents of the First Pada. 1-4. General and introductory. 5-10. Rules of f. 11-25. Rules about words ending in consonants. Page #286 -------------------------------------------------------------------------- ________________ 12 NOTES-VIII. ii. 4-1. 26-30. Rules about area. 31-36. Rules about the gender of word.. 37. About faf. 38-43. Miscellaneous. 44-175.Vowel changes. 177-271. Consonant changes. VII. 11. This q treats of the changes that conjunct consonants undergo in Prakrit. The fundamental rules above the changes of conjuncts are: (a) Conjuncts with dissimilar members, e.g. 9, a,, etc., undergo a process of assimilaक tion, i.e. one of the members assimilates the other. The grammarian however says that once member of the conjunct is dropped and the other is then doubled (11. 89). (b) If the second or the fourth letter of a af is doubled, e.g., or a, the conjunct would not be or a but a or a, 1.e., the second letter is substituted by the first and the fourth by the third letter, of the same f. (11. 90 ). (c) The quantity of the word is maintained as before either by lengthening the preceding vowel if a member of the conjunct is dropped or by shortening a long vowel in case the conjunct is kept intact. 1-88. These rules give various substitutes for conjunct The rules are arranged not according to conjunct but according to the substitute, etc. Whenever a conjunct is substituted by a letter, it is doubled according to the fundamental rules, viz., ii. 89 and ii. 90. 1. This is an af and runs up to ii. 115. 4. and in a substantive are changed to, but in adjectives by . Page #287 -------------------------------------------------------------------------- ________________ NOTES-VIII. ü: 7–78. 13 7. स्थाणु meaning a post or pillar is changed to खाणु but when it means god fàia it is changed to 419. 8-9. FIFH meaning piller is changed to compare Marathi ara ) but meaning stupifaction or want of motion ( 37E9F7 ) it becomes qFH or UFH. 15. #1 Ta etc., sk. Far Asi guait fait gaaT 377777गामि । त्यक्त्वा तमः कृत्वा शान्त्या प्राप्तः शिव परमम् ( कुमारपालचरित ). 24 #tara, see 11. 107. #5517 stands for waiat. 25. अभिमन्यु becomes अहिमञ्जू and अहिमज्जू, but मन्यु becomes FT. 30. रायवध्यं stands for राजवार्तिक, a commentary on the तत्त्वार्थाविगमसूत्र. 43. a changes its conjunct to our; 34 in 7 is changed to by i. 46. 61. The conjunct A becomes FH. TACITITATE:,-see ii. 78. 68.975 comes from sk. quem by dropping of a by ii. 78 and doubling of s. 71. कथ कहावणो, the sk. word is कार्षापण which changes its conjunct to a; thus the normal form would be FIETCUTT and not कहावणो. Hemacandra explains कहावणो as shortening its first vowel by 1. 84 and then changing the conjunct into T, or from Fint. This word however is unknown in sk. 75. Tagad a etc., see ii. 110. 77-79. These three rules are fundamental rules in the treatment of conjunct consonants as also 11. 89-93. 77. , 7 etc., as first members of conjuncts are dropped fearf followed by or a and q or 4 is respectively called जिह्वामूलीय and उपध्मानीय and Written as क aus in दु ख and y as in 316TUTTET. 78. #, and I as second members of conjuncts are dropped. Page #288 -------------------------------------------------------------------------- ________________ 14 NOTES-VIII. ii. 79-125. 79. Excepting the conjunct in a, a, a (and a) and ‹, whether first or second members of conjuncts are dropped. asgai etc., in conjunct like, the dropping of by ii. 77 and of a by ii. 79 is allowed, in such cases one or the other, according to instances found, is to be dropped. 80. ह्रदशद्वस्य etc., for स्थितिपरिवृत्ति ( metathesis) see below ii. 116-124. वोद्रह m. and वोद्रही f. are देशी words meaning a young man and woman. सिक्खन्तु वोद्रहीओ, sk. शिक्षन्ता तरुण्यः, वोहम्म पतिता, sk. तरुणहूदे पतिता. 89-93. These are fundamental rules about the treatment of conjunct and their importance has already been emphasised in the introductory note to this . 92. लाक्षणिक दीर्घ or अनुस्वार is that which comes in on account of a grammatical rule, eg. नीसास from निश्वास and तंस from त्र्यश्र. अलाक्षणिक is natural or original. 93. रेफः शेषो नास्ति, because of ii. 79. 100-115. This group of rules treats of a philological change called for for anaptixis. The general principle underlying anaptixis in Prakrit is that whenever a member of the conjunct contains a nasal or a semivowel, these two members are separated by an insertion of a vowal, π, or and in one instance by . 116-124. This group of rules treats of the philological .change called व्यत्यय or स्थितिपरिवृत्ति or metathesis. The list of words undergoing this change is not complete as words like उपानहू, धृति, दीर्घ etc., are not even mentioned. For दीर्घ on the contrary see i. 171. 118. अचलपुर becomes अलचपुर, modern Ellichpur. 125-144. This group of rules treats of miscellaneous words which, according to Hemacandra, are substituted by others. Many of so-called as can be explained under some Page #289 -------------------------------------------------------------------------- ________________ NOTES-VIII. ii. 129–217. 15 recognised principle of philology, while others are altogether new words, probably aset, 129. TOTEE when subordinate in a compound. 130.5cef for asî by the philological principle called prothesis. 142. ATSLETT, compare Marathi Atari. 145-173. This group of rules speaks of the aiga terminations of Sanskrit grammar. 158. कथं प्रियाभिमुख पियहुत्तं here हुत्त is not a substitute for the termination कृत्वस् , but for the word अभिमुख. 164. This termination # is added in Prakrit to any form, even an infinitive like a s which becomes BTTSETSİ. naft: #: compare quotia. V. 4. 29. 174. The word viror etc., are mentioned as substitutes for T etc., without mentioning their gala,379 and other changes. Some of the words mentioned under this sutra may be traced to Sanskrit words but there are others which in reality are cari or sy words. 175-218. This group of sutras give the list of indeclinables ( 347 ) with their senses. The instances given are mostly from the attaRent. 211. 337 Tags etc; Sk. 957 fastelaagrat lamaica Tiga 997771 farfesh(Alligataisat teyitista i Hala. V. 4. 217. STFRITET i.e. efft (Marathi Bè), ff (1.e. T) and a which are vocative particles. Synopsis of the second Pada. 1-76. Rules about conjuncts in specified words according to the order of the letters of stièers. 77–88. General rules about the dropping of one member or other of conjuncts with exceptions. 89–99. Rules about the doubling of the certain letters. Page #290 -------------------------------------------------------------------------- ________________ 16 NOTES-VIII. iii. 1-2. 100-115. Instances of ETHIÊh or lost or anaptixis. 116-124. Instances of 09777 or Theatrezig or metathesis. 125-144. Various substitutes for sk words or stqas. 145-173. Various terminations in Prakrit. 174. Unspecified substitutes. 175–218. Indeclinables or 33775. VIII 11 सि अम् I aice is a word that is repeated, e. g. The when the word 5# is repeated. The rule means that whenever a word is so repeated, the Nom termination of the first word becomes 7 or in other words A is inserted between the two if the word has an initial vowel, e. g. 1 345AT etc. - 2-15. These sutras describe the declension of masculine words ending in 37. To facilitate the understanding of rules I give below the technical names of declensional terminations. Sing. Plural Nom. Voc TF ( 347 ) Acc. RTE ( 347 ) Inst. EI ( 311 ) भिस् Dative. भ्यस् Abl. STÊ ( 37 ) Genitive (377) आम् Locative is (3) These terminations undergo changes according to the ending and gender of words; it would not serve any useful purpose in explaining in these sutras the technicalities of grammar which would be understood only by a specialist. I am therefore giving only the results in an intelligible form to the beginner. भ्यस् 61 Page #291 -------------------------------------------------------------------------- ________________ NOTES-VIII. iii. 8-26. 17 17 Gen. Masculine words ending in अ. वच्छ, Sk. वृक्ष. Case Sing. Plural Nom. वच्छो वच्छा Acc. वच्छं वच्छे-वच्छा Inst. वच्छण-वच्छेणं वच्छेहि, वच्छेहि, वच्छेहि Abl. वच्छा, वच्छत्तो, वच्छाओ, वच्छत्ता, वच्छाभो, वच्छाउ, वच्छाउ, वच्छादि, वच्छा- वच्छेहि, वच्छाहितो, वच्छेहितो, वच्छाहितो, वच्छागुतो संतो, वच्छेसुंतो. वच्छस्स वच्छाण-णं. Loc. वच्छे, वच्छम्मि वच्छेसु, वच्छेमुं. Voc. वच्छ, वच्छा, वच्छो वच्छा . In Sutras 8 and 9 there are two terminations et and which in the principal Prakrit become ओ and 3; in शौरसेनी they retain their दकार. 16–24. These Sutras give the declension of masculine words ending in 5 and 3. गिरि तर 'Nom. गिरी गिरी, गिरओ, गिरउ, तरू तरू, तरवो, तरगिरिणो ओ, तरउ, तरुणो. Acc. गिरि गिरी गिरिणो तरु तरू, तरुणो. Inst. गिरिणा गिरीहि-हिं-हि. तरुणा तरूहि-हि-हि. Abl. गिरिणो,गिरित्तो, गिरित्तो, गिरीओ, गिरीउ, तरुणो, तरुत्तो, तरुत्तो, तरूओ, गिरीओ,गिरीउ, गिरीहितो-मुंतो तरुभो, तरुउ, तरूउ, तरुहितोगिरीहितो तरूहितो सुतो. Gen. गिरिणो, गिरिस्स गिरीण-णं तरुणो, तरुस्स तरूण-गं. Loc. गिरिस्मि गिरीसु-सु तरुम्मि तरूसु-सु. Voc. गिरि, गिरी गिरिणो, गिरओ, गिरउ, तरु, तरू तरू, तरुणो, तरगिरी वो, तरउ,तरओ. 25–26. These Sutras give the declension of neuter nouns. दहि Nom. & Acc. वणं वणाणि, वगाइ, वणाई दहिं दहीणि, दहीइं-इ. वण " " " " " वण Voc. Page #292 -------------------------------------------------------------------------- ________________ 18 The rest like fift महु, n. is declined like दहि. 27–30; 36 and 41-42. These Sutras give the declension of feminine nouns ending in आ, इ, ई, उ and ऊ. ( 1 ) माला. माला, मालाओ, मानाउ. Nom. माला माल Acc. Inst. Abl. The rest like वच्छ Gen. Loc. Voc. माले, माला NOTES-VIII. ii. 27-48. मालाअ, मालाइ, मालाए मालाभ, मालाइ, मालाए मालत्तो, मालाओ, मालाउ, मालाहितो मालाअ, मालाइ, मालाए Gen. Loc. Voc. " Nom. बुद्धी Acc. बुद्धि 33 " Inst. बुद्धीअ, बुद्धीआ, बुद्धीइ, बुद्धीए बुद्धीअ, बुद्धीआ, बुद्धित्तो, Abl. बुद्धी, बुद्धीए, बुद्धीओ-उ-हिंतो बुद्धीअ आ इ - ए " 33 3 " 33 मालाहि - हिं-हिं. मालत्तो, मालाओ, मालाउ, मालाहितो सुंतो. ( 2 ) बुद्धि. मालाणणं. मालासु-सु. माला, मालाओ, मालाउ. " बुद्धी, बुद्धीओ, बुद्धीउ 22 31 33 बुद्धीहि -हि-हि. बुद्धित्तो, बुद्धीओ - उ-हिंतो- सुंतो बुद्धीण - णं. बुद्धी - सुं. बुद्धी, बुद्धीओ, बुद्धीउ. " बुद्ध, बुद्ध वेणु, सही and बहू are declined exactly like बुद्धि. 28. Words ending in add err in Nom. Sing. and Nom. and Acc. plural; eg . हसन्तीआ, गोरीआ etc. 31-32. ई (ङी ) which is added to masculine nouns as termination of the feminine is optional in Prakrit except in case of class names ( अजाते: ) which nouns take ई or आ as in Sk. 39–40; 44-48. These Sutras give the declension of words. ending in. Masculine words ending in are of two kinds, substantives ( nouns) and adjectives. Excepting in Nom. Page #293 -------------------------------------------------------------------------- ________________ NOTES-VIII. iii. 46-55. and Acc. sing. both nouns and adjectives change their ending syllable to optionally. Nouns change their ending syllable to अर and adjectives to आर. Nouns have their Voc. sing. in अरं. Both nouns and adjectives have their Voc. sing. in अ; eg पिअ, दाय etc. The bases ending in अर and आर are declined like and those ending in like a. Thus : Nom. पिभा, पिअरो Acc. पिअरं Inst. पिअरेण ण, पिउणा etc. Voc. पिअ, पिअरं [1] पिउ, पिअर ( पितृ ) Nom. दाया, दायारो Acc. दायारं Inst. दायारेण णं, दाउणा etc. like Nom. [2] दाउ, दायार ( दातृ ) Nom. राया पिअरा, पिउणो, पिअवो, पिअओ, पिअउ, पिऊ. पिभरे, पिअरा, पिडणो, पिऊ. पिअरेहि - हिं-हि, पिऊहिं-हि-हि etc. Voc. दाय, दायार like Nom. 46. The word has, according to this Sutra two bases, माआ and माअरा ( मायरा ). Hemacandra says that these two bases have got different senses, are meaning mother and meaning goddess. We can have two more bases from this word, माउ by III. 44 and माइ by I. 135. Of these माआ and माअरा are declined like माला; माउ hike वेणु and माइ like बुद्धि. 49-55. These Sutras give the declension of राजन्. रायाणो, राइणो. रायराइ राणा, रण्णा, रायेण णं रण्णो, राइणो, रायत्तो etc. Acc. Inst. Abl. Gen. रण्णो, राइणो, रायस्स Loc. राये, रायम्मि, राइम्मि Voc. राया, राय 19 दायारा, दाउणो, दायवो, दायओ, दायउ, दाऊ. दायारे, दायारा, दाउणो, दाऊ दायारेहि- हिं-हि, दाऊहि-हि-हि etc. राया, राये, राया, रायाणो, राइणो. रायेहि - हिं-हि, राईहि - हिं-हि". रायत्तो etc. राइत्तो etc. राईणणं, रायाण-णं. राईसु-सुं, रायेसु-सुं. like Nom. Page #294 -------------------------------------------------------------------------- ________________ NOTES-VIII. iii. 56-86. 56-57. These two Sutras give the declension of आत्मन् which in its base as er is declined like and in its base as अप्पाण like देव or वच्छ. All words ending in in Sk. are similarly declined. in the Inst. sing. has got two more forms, अप्पणिआ and अप्पणइआ. 58-86. These Sutras give the declension of pronouns सर्व, यद्, तद्, किम्, एतद् and इदम् I give first the normal declenand then give only additional forms for other sion of pronouns. 20 Nom. सबो Acc. सव्व Inst. Abl. Gen. सव्वस्स Loc. सव्वस्सि, सव्वम्मि, सव्वा, सव्त्रत्थ सव्वेण-गं सव्वत्तो etc. Nom. स, सो Acc. तं, ण Inst. तेण, पेण, तिणा Abl तम्हा Gren तहस, तास Loc. सव्व, m. सव्वे. सव्वे, सव्वा. सव्वेहि-हि-हि. सव्वत्तो etc. सव्वेसिं, सव्वाण - णं. सव्वेसु-सुं. तद् m. तेणे. ता,,. regular. regular. तास, तेसिं. तेसु, सु etc. ताहे, ताला, तइआ यद् becomes ज ( जा and in some cases जी in f . ) and कि becomes क ( का and sometimes की in f. ), इदं becomes इम and एनद् becomes एय or एअ. They are declined almost alike किम् has in Abl. किणो and कीस. इदम् m; has भयं in Nom. sing. as also इमो; in feminine it has इमिभा as also इमा; in Acc. इणं, इमं, in Gen. अस्स, इमस्स, in Loc. अस्सि, इमस्सि, इह etc. This word also has the defective forms from the base as in the case of तद् in Acc. sing. and plu. Inst. sing. and plu.; eg . णं, णे, णेण, णेहिं. इदम्, तद् and एतद् have in their Gen. sing. से and Gen. plu. ft. Page #295 -------------------------------------------------------------------------- ________________ 22 NOTES-VIII. 1i. 138-148. 138. क्यङ् and क्यष् are the two terminations which make denominatives, verbs from nouns. In Sk. T is retained but in Prakrit this is to be dropped. qaga is a kind of kettle drum from which we have the denominative TAAIE or दमदमाअइ. 139-145. These Sutras give the scheme of terminations of the Present tense. It is to be noted that the consonant ending roots in Sk. take ay and thus become at ending in Prakrit. There is no distinction of the CFATT and 3TTERETE as also of the ten tots as in Sk. The 37 ending base changes its 31 to T optionally before the terimations of the Persent, Iuaparative and Optative. There are only three tenses ( Present, Past and Future ) and three moods, Imparative, Optative and Conditional, called respectively qamrat, pat and Hiasanii, and cutti, gâr and FTATIF. The Present serves the purpose of all the tenses, optative of all tenses and moods. In literature however the forms of definite verbs are rarely used, the past passive participle with the auxiliary verb serving their purpose. Present. 1st person À I, 9, H. 2nd person E, 21, E. 3rd person 5, fa, , si. Of these terminations à could be added only to verbs ending in 27. (1) Before the ending 37 of the root is optionally changed to 311. ( 2 ) Before HÌ, H, the ending 37 of the root is optionally changed to str and s. ( 3 ) The ending 37 of the root is optionally changed to g before all terminations. Thus from a we have in the 1st person, cah, GAIÀ, and even a (see III. 141.) and so on. . 146–148. Conjugation of the auxiliary verb , to be, in the Present. Page #296 -------------------------------------------------------------------------- ________________ NOTES-VIII. iii. 149-164. 23 1st. म्हि, अस्थि FET, FE, . 2nd. सि, अस्थि 319. 3rd. अत्थि Bi. In fact the root is in a way defective, there being no forms for the 2nd and 3rd person plural. BTS serves the purpose irrespective of person or number. 149-153. The Causal forms. The normal terminations to make the causal form from the primitive are 37, 8, 3114 and sha; e. g. fiths, FITE, #7198 and (Tas, (xitat also, see III. 153 below.) sala is the termination of the Causal if the first vowel is a long vowel, e.g सोसविअ from शोषितम् , तोसविसं for allogg. The Causal termination is either dropped or changed to stile before the termination (a) of the past passive participle and terminations of the passive ( see III. 160 below ); e. g. Flat, llàst, Firews, STUTETT. 156. Before (a), the termination of the past passive participle, the ending 3 of the root is changed to g; e. g. EZT, TÍT37 etc. 157. Before FEIT (of the Absolutive , gt (of the Infinitive ), gou (of the Potential passive participle ) and terminations of the Future, the endings of the root is changed to as well as , e. g. EidsvT, EN5501 etc. 159. w and wr are really speaking terminations of the Optative; they are however generalised (see III. 177 below ) and used to denote, Persent, Future and Imparative. They serve all persons and all numbers. Before them the ending 37 of the root is changed to g. 160-161. These two Sutras speak of the passive forms. Falgaufrat etc., see IV. 241 and the following Sutras. The य of the passive is changd to ईअ and इज्ज; e.g., हसीअइ, हसिज्जइ. From er and ae we get respectively fa and qe as passive bases. 162–164. The Past tense. Roots ending in vowels like Page #297 -------------------------------------------------------------------------- ________________ 24 NOTES-VIII. ii. 165-176. हु, ठा etc. have सी, ही, हीभ as terminations of the Past tense, and roots ending in consonants like have @t34 for the same tense. These terminations seem to be those of the 3rd person sing., though the rule does not specifically mention it. In literature we get for the 3rd person plu. इस and अंसु, e.g, गञ्छिसु and गच्छसु and also अब्बवी etc. from Sk. In the case of 374 we have sig and here for all persons and numbers. 165. The Optative. In the Optative the base is formed by adding wat after which the terminations of the Present tense are to be added. We can thus have होज्जइ, होज्जेइ and BISIT etc. 166-172. The Future. The terminations are: 1st. FH, FAITÀ, ETTĀ, TĒTĀ FATAI, ETAT, IỆHT, FATH, ETH, FA, FIA, TH, fè, fè FFT, PECAT. 2nd. PēA, PELE PETETT, 3rd. Pa, leg E. g., TIESI, ETA etc. 170. The roots x and at have in addition të and TË in the 1st person sing. of the Future. 171-172. The ten roots etc. have the corresponding ten substitutes for Future 1st sing. e. g., ales etc. To has etc. we can add the terminations of the Future and have सोच्छिमि, सोच्छिहिमि, सोच्छिस्सामि, सोच्छिहामि, सोच्छिस्स and सोच्छ and so forth. 173-176. The Imparative. Prakrit grammarians make hardly any distinction between Imparative, Potential, Optative and Conditional. The proper terminations of the Imparative however are the following: - AT. 2nd 0, 3, as, sale, se, pa &. 3rd 1st Page #298 -------------------------------------------------------------------------- ________________ NOTES-VIII, ii. 177-182 25 We thus get 19, EA, ETA, Eh etc. The 2nd person terminations are dropped after bases ending in 37. 177, and for all persons and numbers are, according to this Sutra, the terminations of the Present and the Future. अन्ये त्वन्यासामपीच्छन्ति, according to some grammarians these terminations serve for all tenses and moods. So EST, ETETT stand for Hala, HÀI, H3, maa, 70, बभूत्र, भूयात् , भविता, भविष्यति and अभविष्यत्. 178. In the case of vowel ending roots of and w are prefixed to all terminations of conjugation. e. g. Cat, TETTE, EISITE, IGIE, ET=3, TTS13 etc. 179-180. For the Conditional mood ( faqat we have the same forms as for optative in and F. The present participle in 7 and it coupled with the auxiliary * also serves the purpose of the conditional; e. g. groTETOT etc. Sk. ETCUTETIT TROTTE EROTITETT FJARIFTOT: ( fatal Rh ), FTARETTET 57 azT TIETÍCHAT 3TFT dg: (lit. pra:.) Had, O moon ( EROTIE ), you placed lion (Eriopa) in place of the deer, you would not have suffered defeat from the eclipsing planet(te! À FAT3tate presents a difficulty. The is called $4, the son of frient and might have been frightened by the lion on the disc of the moon if the moon had been सिंहाक. - 181–182. Present participles. tę and nay, termina tions of the Present participle in Sk. become and ator in Prakrit. In the feminine form we have s, i and aroñt ( also ATOTT ); e. g. ah, cemi, prof. Synopsis of the third Pada. 1- 57. Declension of nouns and adjectives. 58_124. Declension of pronouns. 125—130. Miscellaneous about Declension. - 131-137. Syntax. 138—182. Conjugation. -X Page #299 -------------------------------------------------------------------------- ________________ 26 NOTES-VIII. iv. 1-259. VIII. iv. The fourth qre treats from 1 to 259 of the various socalled substitutes for some specific Sanskrit roots. This section of traicis is not arranged in any systematic way, but gives roots and their substitutes at random. Some of these substitutes are pure dai roots while others could be derived from the original Sk. by applying rules in VIII. i and 1. I have arranged these substitutes alphabetically and given them in appendix II. ir George Grierson in, his monograph on the Prakrit Dhatvadesas ( Memoirs of the Asiatic Society of Bengal, Vol. VIII, No 2, 1924 ) says that Prakrit roots may be looked upon as falling into four classes, viz. :-"1) Those which are identical with the corresponding Sanskrit roots; such a roots is 7f which 18 identical in both languages. (2) Those which are regularly derived, according to the ordinary phonetic rules, from the corresponding Sanskrit forms. Thus, under the phonetic rule that Sanskrit medial 5 becomes Prakrit , the Sanskrit root are becomes fra in Prakrit. Such a root cannot be called an pict, substitute, as there is no substitution, but only development. (3) Those which cannot be connected with any corresponding Sanskrit roots by any admitted phonetic rule. Thus, an strat for the sanskrit root aes is ze with the doubled, so that the anskrit gefa may be represented by as well as by Tag. These are all true ETIS, and a great number of them are borrowed 549768 and cannot be referred to Sanskrit at all. (4) Those which are regularly derived from Sanskrit roots, but which have changed their meaning, and which are therefore, by Prakrit grammarians equated with and substituted for some other Sanskrit root which has a meaning more nearly akin to the acquired meaning of the Prakrit word. Being substitutes they are also zigzTS." In my opinion words change their Page #300 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 260–275. 27 meaning pretty often leaving a history behind them and therefore these Parkrit roots which can show even a remote relation in form to Sanskrit roots should not be called 31116 but only those that cannot show such similarity I have, however indexed all the roots and their originals as they are given by Hemacandra. 260-286. Thess Sutras describe the characteristics of Riitat. 260. The change of a to is the chief characteristic of this dialect. Non-initial, non-conjunct a is changed to according to this rule. There are a few instances in which त as member of a conjunct is changed to द; e.g. सउन्दला महन्द, निचिन्द and अन्देउर. An initial त in तावत् is also optionally changed to . 263-265. These three rules speak of the declentional peculiarities of the dialect. Words ending in a in Sanskrit optionally get आ in Voc. sing. as also अनुस्वार; e.g. कञ्चुइआ for ogroh, great for ret; fri for 157, fq39978 for langaniaz. Of these instances 595341 and gihi may be explained as vocative forms after the addition of a # termination, while in the other instances the final z is changed into a FrT; the same may be side of #77 (present participle ) and Hiraa, but in these cases the ster is found in Nom. sing. also. 266. f is optionally changed to 17, the other alterna tive being ज as in महाराष्ट्री. 267. The change of a to a forms one of the fundamental rules of the dialect. 271. In the authal dialect Fral of the Absolutive is changed to 57 or ; thus we have fai and Hique from , 9TH, gitau from 95, as also the usual forms HET, IST etc 272. In the case of roots x and oth we have 937 and 1937 as additional forms of the Absolutive. 273–275. These three rules speak of the conjugational Page #301 -------------------------------------------------------------------------- ________________ 28 NOTES-VIII. iv. 276–287. peculiarities of the sitthat. Of these the first two refer to the 3rd per. sing. termination fâ and à which are in stiegant to be changed to and &. The third rule lays down that the Future tense in chat will show fe and not fè, for of HERIET. Thus we have afaitare, afegie etc. in te. 276: and to as Ablative sing. forms from the base ending in 34. * 277–285. These Sutras give the indeclinables and particles of THAT. 286. This Sutra means that the base of siltaat is hele Tree or the principal Prakrit, and only special characteris tics of this dialect are mentioned here from 260 to 285. In brief these special characteristics of Thai are : (a) The change of a in Sanskrit words to 7, and of 4, to s. See Sutras 260-262; 273-274; 276 and 267-268. (b) The change of to tz and retention of w in the root 4. See 266; 269. (c) Some peculiar forms of declention of words ending in consonants. See 263-265. (d) Forms of the Absolutive in t and put in addition toत्ता and कडुभ and गडुभ from the roots कृ and गम्. See 271-272. (e) The future tense having fan in stead of le, fa or . See 275. (f) A few additional particles such as, citot, al, 119, 9T ETAM, ET, 37FRE and eret. See 277-285. 287-302. These Sutras describe the characteristics of मागधी. This dialect retains all the characteristics of शौरसेनी which is as it were the base of मागधी. 287. The Nom. sing. form of masculine words ending in z is obtained in arreft by changing the ar to g; e. g. ge, for एषः, मेशे for मेषः etc. यदपि etc.; there is an old saying "पोराणमद्धमागहHieraai 89% TT,” “the old Sutras of the sacred canon of the Jains are writuen in the dialect called afara. Now Page #302 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 288–295. Hemacanda asks, what is that dialect ? and replies that that dialect is obtained by the application of this rule and not the next rule. The meaning is that in terrat” Nom. sing. ends in 5 as in atrast, but and are not changed to a and 37 as is required by the next rule nor any other phonetic change described later. Thus in stanî we have it for ati, è anda for # dret: and not ad, et animat etc. 288. Tanda are respectively changed to 3 and 7 in FriTaft. This also is one of the fundamental rules of this dialect. शालशे stands for सारसः and पुलिशे for पुरुषः लहशवश etc.; the Sanskrit rendering of the verse is : THTH-TR7-275-59-later-fames HETT-TT Station: वीरजिनः प्रक्षालयतु मम सकल मवद्यजम्बालम् ॥ “ May are, the Conqueror, wash away all dirt (FRA) of sinful deeds, — the Conqueror, whose pair of feet are decked by #rete flowers dropped down (famia ) from heads of gods bent ( before him ) in haste. " This verse ilustrates all the characteristics of the dialect, namely, the change of T, 7, 2, 7, 9 to 3, ?, ?, 4, 54 and Nom. sing. ing. 289-298. These Sutras describe the changes that conjuncts undergo in arrat. From these rules it will be seen that the operation of the process of assimilation is suspended in traff. Thus we can have in IT conjuncts like Fa, F9, FT, FE, F, 27, F5 and a which are not found in other Prakrit dialects. It may be remarked here that the Atiraf passages found in dramas do not always observe these rules about conjuncts probably because copyists did not know them. 292. ज, द्य and य become य in मागधी. In महाराष्ट्री य is changed to g, but in this dialect it is not allowed. Initial also is changed to ; e. g. quee for wate: 1937 is T4177544 and याणवत्त 15 यानपात्र, a boat. 295. Non-initial 3 is changd to a; e. g., 72 for 1709. Page #303 -------------------------------------------------------------------------- ________________ 30 NOTES-VIII. iv. 296-307. 296. Non-initial p is substituted by i.e. formaata. 299-300. The Gen. sing. termination for words ending in t is आह and the plural आहे in मागधी; e.g. एलिशाह for ईशस्य, शोणिदाह for शोणितस्य; शय्यणाहूँ for सज्जनानाम् etc. The usual forms in Prakrit are also found; e. g. HATTF, alăsator for A etc. 301. अहं and वयं are substituted by हगे in मागधी. 302. In other particulars the aurai dialect follows the rules of शौरसेनी. The शौरसेनी dialect is the base of मागधी of which following are the special characteristics : (a ) , # and are respectively changed to , st and a; and q is not changed to . (b) A conjunct of which # or q is a member retains a (i. e. in conjuncts a is not changed to st; e. g. HIHETOTEA and not HATTEST. ) (C) and g are changed to fz; FT and to Fl; a to 77; न्य, ण्य, ज्ञ and r to ञ; च्छ to श्च क्ष to ४क (to स्क in प्रेक्ष् and 277977.) (d) तिष्ठ is changed to चिष्ठ. (e) In case of nouns ending in 37, the Nom. sing. ends in g; Gen. sing. in ti or Fg; and Gen. pulral in 2ě or 07. (f) अहं and वयं are substituted by हगे. 303–324. These Sutras describe the characteristics of STIET. 303. g in garaî is ehanged to 54; e. g., 959 for aşr etc. 304. p in the declensional forms of 152 is changed optionally to faa, e. g. Triant, difat for visi and 715.. 305. F and og are changed to 5a; e. g. 45957, 9794FHT for कन्यका, पुण्यकर्मा. 306. In aantat, a is changed to a; it means there cannot be o in qenet, or, in other words, i. 228 and 229 are not applicable to पैशाची. 307. In dazt, a is not dropped nor changed to as Page #304 -------------------------------------------------------------------------- ________________ NOTES-VIII. it. 308-320. 31 in ithat; a on the hand is changed to a. Thus we have aga for #cal, achat for graer. 308. In qat, is changed to a 309. and a are changed to # in ustiat as in other Prakrits. This is given here as a rule because in iv. 324 it is said that Sutras from i. 177 to 1. 265 are not applicable to astrai; these rules include i. 260 ( TTT: #: ) and so iordinarily it would not be applicable to a strai; now that a separate qa is given in this section, and a would become u in this dialect. 310. य in हृदय is changed to प. किं पि etc., किमपि किमपि हृदयेऽर्थ चिन्तयन्ती. 311. & is changed to g in this dialect. 995945 for कुटुम्बकम्. 312-313. क्त्वा of the Absolutive is changed to तून as in 777a; when this car is changed to gat it is changed toga and त्थन as in नदून and नत्थून for नध्दा from नह् and तदून and तत्यून for seat. 314. f, Fi and in some places are changed to fit, fea and . Really speaking these conjuncts admit the nsertion a vowel ( इ or अ) as in स्वरभक्ति. 315. 27 of the passive voice is changed to get; e. g. गिय्यते for गीयते. 317. & in words Tien etc., is changed to fà; e. g., tāHT, तातिसो etc. 318–19. As in strai a is retained, the 3rd person sing, terminations lą and à of Sanskrit remain unchanged. The anat dialect adds fą and à after roots ending in 37 whether the root is SICHà TGT or TEFTIR. 320. The Future in silat has 954 in place of fff of शौरसेनी. Really speaking पैशाची does not retain the proper Future forms, but serves the purpose by the Optative. a gera etc. at erat a TIT T Serracefa (or Haq). Page #305 -------------------------------------------------------------------------- ________________ 32 NOTES-VIII. iv. 321-326. 321. The Ablative sing. termination of words ending in t is आतो and आतु as त is substituted for द in पैशाची, तूरातो standing for IT. 322. The Inst. sing. of ag and get is an in the Mas culine gender and ang in the ferninine gender. qaga is पादाप्रकुसुम or प्रत्यग्रकुसुम, the second seems to yield good sense. 323. gidh etc. Seri hazyế werai agar. 324. In gerai, rules beginning with i. 177 and ending in i. 265 are not applicable. These rules prescribe the dropping of certain consonants and changes in others. The principal characteristics of this dialect may be summarised as under : ( a ) Consonants as a general rule are not dropped ; they remain as in Sanskrit. (b) is changed to a; o to 7; is to m; 27 and a to a. (c) Of conjuncts T, - and oy are changed to 574; in राजन् to चिञ्. (d)q in any is changed to 9; & to , T in Test etc. to sã. (e) Fat of the Absolutive is changed to ga, but gar to ca and 147. (f) The passive form is indicated by 554. (g) The Future form is indicated by get of the Optative. (h) The Ablative sing. of words ending in a has strai and ana as terminations. 325–328. These rules describe the characteristics of afs#altai which in reality is a sub-dialect of ear, the only additions being: (a) the third and fourth letters of a class are substituted by first and second; and (b) is optionally changed to ल; e.g, नकर for नगर and मेख for मेघ. 326. THT etc. SOTAT STOTT-917 - -019--SINFIFTH 1 दशस नखदर्पणेषु एकादश-तनु-धरं रुद्रम् ॥ Page #306 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 326-330. 38 नृन्यतश्च लीलापादोत्क्षेण कम्पिता वसुधा । उच्छलन्ति समुद्राः शैला निपतन्ति तं हरं नमत ।। " Salute god who assumes the eleventh formwhen his figure is reflected in ten mirror-like nails in kneeling before गौरी, angry in love." "While dancing, the earth shakes by the graceful tossing of his ( रुद्र's) feet; oceans rise up and the mountains fall; bow down to such हर, god शिव. 329-446. These Sutras describe the characteristics of अपभ्रंश, which is the predecessor of modern Indian vernaculars, such as मराठी, गुजराथी, हिंदी, बंगाली etc. 329. In अपभ्रंश one vowel may generally be substituted for another vowel. कच्चु and काच st.und for काच्चत् ; वेण and वीण for वेणो; बाह, बाहा, बाहु for बाहुः पठि, पिट्टि, पुठि for पृट; तणु, तिणु, तृणु for तृग; सुकिदु, मुकिउ, मुकृदु for सुकृतम् ; किन उ, किलिन उ for क्लिन ; लिह, लीह, लेह for लेखा; and गउरी, गोरी for गौरी. The word प्रायः indicates that even where a specific rule is given, the Prakrit and ithaf forms may be used. 330. The ending vowel of words is shortened or lengthened before declensional terminations in अपभ्रश. In Nominative we have the following illustration:- ढोला etc. विटः श्यामल: धन्या चम्पकवर्णा । इव सुवर्णरेखा कषपट्टके दत्ता ॥ " Dark is the man and the four one (धन्या प्रिया) has the complexion of a 4576 flower; she seems to be a streak of gold on the ( black ) touch-stone." Here ढोल and मामल have their ending vowel lengthened, and धण and सुवण्णरेह have their long vowel shortened. cia is rendered by commertators either as विट or नायक. धण is Sk. धन्या; the com. says :प्रियाया: धण आदेश: णाइ or णाई in the sense of इव; see iv. 444. (2) In Vocative we have ढोला मई etc. विट मया त्वं वारितः मा कुरु दीर्घ मानम्। निद्रया गमिष्यति रात्रिः शीघ्रं ( दडवड ) भवति,विभातम् ॥ "Man ( Friend ) I warned you not to be proud ( not to hold out ) for a long time; the night would pass away! Page #307 -------------------------------------------------------------------------- ________________ 34 NOTES-VIII. iv. 330-332. the long vowel; दीहा Acc. देशी शब्द meaning शीघ्रम् Cf. feminine gender we have. in sleep, and it will dawn quickly. Here is Voc with For रत्तडी see iv. 431. दडवड is & झटपट in Marathi . ( 3 ) In this 39 पुत्र (बिट्टी) मया भणिता त्वं मा कुरु वक्र दृष्टिम् । पुत्र कर्णा भल्लियथा मारयति हृदये प्रविष्टा ॥' CC O girl, I told you: do not send side-glances (f); for these glances entering into the heart (of others) kill them as a spear with sharp edge having a bend. " for fast compare, er in Marathi. [4] In Nom. plural we have: एते ते अश्वाः (घोडा) एषा स्थली एते ते निशिताः खड्गाः । अत्र मनुष्यत्व ( पौरुषं ) ज्ञायते यः नापि वल्गां वालयति ॥ 22 "Here are the horses; here is the battle field; here are the sharp swords, manliness or valour is tested here when one does not turn the reins (of horses) back (but still fights on the field). Here is has its final vowel lengthened in Nom. plu. 331. In the ending a of a word becomes before Nom. and Acc. sing. terminations (f and ¤ ). दर्शमुखः भुवनभयंकरः तोषितशकरः निर्गतः रथवरे ( Or रथोपरि ) आरूढः (चडिअ ) । चतुर्मुखं षण्मुखं ध्यात्वा एकस्मिन् ( रावणे ) लगित्वा इव दैवेन घटितः ॥ "The ten-mouthed demon, terrible to the world, got into his excellent chariot after having propitiated god ; he was fashoned by deities as if by thinking of god Brahma (who has four mouths) and (who has six) and by putting these two deities into one (ra, who thus gets ten mouths)." Here we have, Hús, #6, fàm etc. in Nom. sing. and 3 and in Acc. sing. with the ending. 332. In the masculine nouns ending in a change their ar to an optionally; अगलित स्नेहनिवृत्तानां योजनलक्षमपि जायताम् । वर्षशतेनापि यः मिलति सखि सौख्यानां स स्थानम् ॥ "Let there be a distance of a lac of yojanas between Page #308 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 332–335. 35 those that stand separated without the loss of affection ( otros ); for, O friend, he is the source ( store ) of joy who meets [ with unchanged affection ] once in hundred years.” Here we have i and it in Nom. sing. with it. In the neuter gender however we shall have 3 only. अझैः अङ्गन मिलित अधरेण अधरः न प्राप्तः । प्रियस्य पश्यन्त्याः मुखकमल एव मुरत समाप्तम् ॥ “My body ( limbs) did not come in contact with his; my lip did not touch bis; friend, our love-sport came to . an end when I was only looking at the lotus-like face of my lover” Here we have sig in neuter Nom. sing. and EFAS in Acc. sing, we cannot have 371 here. 1737-is Gen. sing.. See 345 below. 333. In 39s the ending 3 becomes g in the Instrumental. ये मम दत्ताः दिवमाः दयितेन प्रवसता । तान् गणयन्त्याः ( मम ) अगुल्यः जर्जरिता: नखेन ॥ 6 My fingers are shattered ( wounded ) by nails while I was ( engaged in ) counting the days that were given tome by my lover when he started (on journey.)” Here we have दइए (दइएं ) and नहेण as Inst. sing. forms. ताण though Gen. plu. in form has the sense of Acc. according to Sanskrit idiom. 334. In 1797 the ending 37 becomes & and ç in Loc. sing. मागरः उपरि तृणानि धरति तले क्षिाति (घल्लइ ) रत्नानि । स्वामी सुभृत्यमपि परिहरति समानयति खलान् ॥ The ocean keeps grass on the surface and puts the gems at the bottom; the master despises the good servant but honour's the wicked.” We have here alos or as in the Loc. sing. 335. In qa the endug 37 of words is optionally changed to ए before भिस्; Page #309 -------------------------------------------------------------------------- ________________ 36 NOTES-VIII. iv. 335-339. गुणैः न सपत् कीर्तिः परं ( जनाः ) लिखितानि फलानि भुञ्जन्ति । केसरी कपर्दिकामपि ( बोड्डिअ) न लभते गजाः लक्षैः गृह्यन्ते ॥ “ By virtues (one can get ) only fame but not wealth; peop'e get fruit which is written ( on their forehead by destiny ); a lion is not worth even a cowrie but elephants cost lacs." Here we get guns and a terē to illustrate the rule. 336. In अपभ्रंश the Ablative sing. termination after. अ ending words is हे or हु. ___वृक्षात् गृह्णाति फलानि जनः कटुमल्लवान् वर्जयति । तथापि महाद्रुमः सुजन इत्र तान् उत्सङ्गे धरति ॥ " People take fruits from a tree but neglect the bitter leaves ; and yet the great tree, like a good man. places them on its lap." Here we have वच्छ, or वच्छहु. 337. In अपभ्रश, the Ablative plural termination after' अ ending words is g. दूरोड्डानेन पतितः खलः आत्मानं जन (च) मारयति । यथा गिरिशृङ्गेभ्यः पतिता शिला अन्यदपि चूर्णीकरोति ॥ " A wicked man, by taking a long jump, kills himself and other people; a stone fallen from the mountain-top: powders others along with itself. " गिरेसिंगहु is Ablative phural. . 338. The Gen. sing. termination of अ ending words, is सु, हो, स्सु. यः गुणान् गोपयति आत्मीयान् प्रकटान् करोनि परस्य। तस्य अह कलियुगे दुर्लभस्य बलिं करोमि सुजनत्य ॥ “I offer my salutation to the good man, rare in this Kali-age, who conceals his own virtues and manifests those •of others.” We get here परम्सु, तसु, दुलहहो as Genitives. 339. The Genitive plural terminations after 3 ending words is हं. तृणानां तृतीया भगी नापि (=नैव); तानि अवटनटे वसन्ति । अथ जनः लगित्वा उत्तरति अथ सह स्वय मज्जन्ति ॥ " There is no third possible course for grass; it grows on therislops of a ditch; either men eross (the ditch) Page #310 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 339-341. 37 by holding it or sink along with them.” The coinmentator adds: 3771 sf T: FERET DI HAFS # là Tarita Ternati TETTET HITTÀ ET TAI FTUA Tema: Here we have Jure as Gen. plu. सई stands for स्वयं, i.e. आत्मना सह. 340. After words ending in s and 3, the Gen. phu. termination is in addition to E. देवः घटयति वने तरूणां शकनीनां कृते) पक्कफलानि। तद्बर सौख्य प्रविष्टानि नापि कर्णयोः खलवचनानि ॥ “God has created ripe fruits on trees in the forest for birds; it is better to have that pleasure but not words of the wicked people falling on our ears." Here Jane and wine are the Gen. plu. forms. Ħaft , here the word TET n, is used in the mas, gender. See iv. 445 below can also be used for the Loc. plural. धवलः खिद्यति (विसरह) स्वामिनः गुरुं भार प्रेक्ष्य । अहं किन युक्तः द्रुथोर्दिशोः खण्डे द्वे कृत्वा ॥ “The white (bull ) sinks (feels sorry) for seeing the very heavy load of his master, ( and says to itself ): “Why am I not yoked at two ends of the yoke doing me into two pieces ?” We have here og in the Loc. plural. fyrala and tila, the absolutive forms from set with g and . See iv. 440. 341. After words ending in and 3, , and fe are respectively the Abl. sing. and plu. and Loc. sing. terminations. गिरेः शिलातलं तरोः फल गृह्यते निःसामान्यम् । ___ गृह मुक्त्वा मनुष्याणां तथापि न रोचते अरण्यम् ॥ “One can get without any distinction a slab of stone from the mountain and fruit from tree; and still men donot like the forest on their leaving home.” Here we have गिरिहे and तरुहे as Abl. sing. forms नासीवन्नु is निःसामान्यम् ; takes the commentator takes it to be *:; but in this case we have to interpret acue as coisa; in my opinion the commentator is not correct. Page #311 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 341-344. तरुभ्यः अपि वल्कलं फल मुनयः अपि परिधान अशन लभन्ते । स्वामिभ्यः इयत् अधिकं ( अग्गलु ) आदर भृत्याः गृह्णन्ति ॥ "Even ascetics get from trees barks to wear and fruits to eat; The servants get from their masters only courtesy (or have to show courtesy to their masters) over and above these (clothes and food)." Here we have and सामिहु as Abl. plu. अगलउं from अग्र+ल+क. Compare आगळा in Marathi. 38 अथ विरलप्रभावः एव कलौ धर्मः 1 “ Indeed piety has very little power left in this Kaliage." Here we have affe as Loc. sing. 342. After words ending in अ, Inst. sing. termination' gets and अनुस्वार; we have thus दइ from दयित and पवसन्तेण om पवसन्त ( Pres. parts from प्र+वस् ). The illustration is ex. "plained under 333. 343. The Instrumental sing. after words ending in इ and उ is एं as well as ण and अनुस्वार ; अग्निना उष्णं भवति जगत् वातेन शीतल तथा । यः पुनः अग्निना शीतलः तस्य उष्णत्व कथम् ॥ "The world feels warm by fire and cold by wind; how can heat affect him who feels cold by fire?" Here we have अग्गिएं, वाएं ending in एं and अगि ending in अनुस्वार. विप्रियकारकः यद्यपि प्रियः तदपि तं आनय आर्ये ( Or अद्य ) | अग्निना दग्घं यद्यपि गृहं तथापि तेन अग्निना कार्यम् ॥ “Friend (आर्य), bring me (back ) my lover though he has given me offence; for, one has to do with fire even though it has burnt one's house." Here we have an in "; तें in g and अग्गिं in अनुस्वार. ए 344. In अपभ्रंश 'the Nom and Acc. terminations, both sing. and plu. are ( generally ) dropped. एइ ति घोडा is given under 330. यथा यथा वक्रिमाणं लोचनयोः नितरां श्यामला शिक्षते । तथा तथा मन्मथः निजकशरान् खरप्रस्तरे तक्ष्णियति ॥ “ The 'more the dark ( young woman = श्यामला) learn Page #312 -------------------------------------------------------------------------- ________________ NOTES-VIII, 1v. 344–349. 39 the crookedness ( side glances) of the eyes, the more the god of love sharpens his arrows on a sharp ( hard ) stone." Here we have af.a in Acc sing. Also in Nom. sing. and fa377at (F37Th is a misprint) in Acc. plu. 345. The Genitive terminations are generally dropped in 379327. संगरशतेषु यो वर्ण्यते पश्य अस्माकं कान्तम् । अतिमत्तानां त्यक्ताद कुशानां गजानां कुम्भार दारयन्तम् ॥ “Behold my lover who is mentioned in hundreds of battles (as ) breaking open temples of elephants excessively maddened and ungovernable by goads.” Here se stands for TF11. 346. In Voc. plural el is added to nouns in 1957. ETT:, 9734: ( 2 ), JIS AT BTTHA: qa AT FETIY young men and women, I have got the true ) knowled; do not ruin yourselves.” 347. fha and g are substituted by fé in 345, Teine or #7 is explained under 335. HITITETT TETT Hà fag arig' sada, " as the Ganges in this land of a proceeds in three ways." Hati fare is Loc. pul. 348. Nom. and Acc. plu. terminations of feminine words (irrespective of, the ending vowel) are 3 and 21t. This rule is an exception to 344. 311ès3 etc. is explained under 333. Fuaini: laastigati: ÀYATTRIH. " of ( young men ) looking at lovely women having all beautiful limbs.” 349. The Inst. sing of feminine words is g. निजमुखकरैः अपि मुग्धा करं अन्धकारे प्रतिप्रेक्षते । शशिमण्डलचन्द्रिकया पुनः किं न दूरे पश्यति ॥ « The pretty lady sees her hand in darkness by the help of the rays of her (moon-like ) face; why should she not see the object at a distance ( when she has ) the light of the full-moon ? Pischel reads fort in place of or in the first line which in better. $is 12 and not 74 as the com. takes it. We get here चन्दिमए Inst. sing. जहिं etc. यत्र मरकतकान्त्या संव Page #313 -------------------------------------------------------------------------- ________________ 40 NOTES-VIII. 1v. 349-351. foran," where ( an object ) surrounded by the lustre of emerald.” Here we have alocare Inst. sing. 350. The Abl. and Gen. Sing of feminine nouns have . तुच्छमध्यायाः तुच्छजल्पनशिलायाः । तुच्छाच्छरोमावल्या: तुच्छरागायाः तुच्छतरहासायाः । प्रियवचनमलभमानायाः तुच्छकायमन्मथनिवासायाः ॥ अन्यदू यत्तुच्छं तस्याः धन्यायाः तदाख्यातु न याति । आश्चर्य स्तनान्तरं मुग्धायाः येन मनो वर्त्मनि न माति ॥ “ It is impossible to mention what is small (702) or insignificant or low of that fair lady who has slender waist, who talks little, who has a small and pretty lino of hair ( on her belly), who has but little affection and very faint smile, who has slender forin as she did not hear any news of her lover; and ( wonder, the space between her breasts is so small that (even ) mind or spirit ( that occupies very little spacc ) is not contained in the way (1.e., the space between her breasts ). The Com. takes 31 as Vocative meaning the lover who shows but scant courtesy to his sweat-heart. Fast or Fift is a particle expressing sense of surprise at the fact that the mind which is atomic in size has 110 space between her breasts. a means apsila; see under 421. Here all words in & arə Gen. sing. forms. स्फोटयतः यौ हृदय आत्मीय तयोः परकीया (परविषये ) का घृणा । रक्षत लोकाः आत्मानं बालायाः, जातौ विषलो स्तनौ ॥ “What compassion can those breasts have on others when they burst outcoine out by bursting) their own heart; young people, keep yourself away from the young woman (ajor); (for) her breasts have now become full (faqa ), heartrending.” As the auother takes area as Ablative sing, I am forced to construe the verse as above against the Com. The word cu is used in a double sense, heart and breast. . 351. The Abl. and Gen. plu. of fominine nouns have E as termination. Page #314 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 351-354. भव्य ( = साधु) भूतं यन्मारितः भगिनि अस्मदीयः कान्तः । अलज्जिष्य तु वयस्याभ्यः यदि भग्नः गृह ऐष्यत् ॥ "It was well, O sister, that my husband was killed ( (in battle): I would have been put to shame in the presence of my friends if he had returned home defeated.", compare भलें Marathi, भला Hindi; महारा and हमारा Compare हमारा Hindi. is the present participle used as conditional form. See uuder 11. 180. a is either Abl. or Gen. plural. 352. The Loc. sing. of faininine nouns has fas termi nation. वायसं उड्डापयन्त्या प्रियः दृष्टः सहसेति । अनि यानि मया गतानि अर्धानि स्फुटितानि तटिति ॥ 41 "As the husband was all of a sudden sighted by a lady who was driving away the crowing crows, half of her brace. lets dropped down on the earth and the (rest) half cracked with a noise." There is a common belief that the crowing of a crow indicates the coming of a guest. The lady on hearing this sound of the crow was probably disappointed and wanted to frighten the crow. In doing so she saw her husband suddenly. The result is that from her emaciated hand dropped down some bangles before the husband was sighted, but after he was seen the lady became fat with joy and so the rest of the bangles cracked. There an the description. He is Loc. sing. in 353. In the neutor gender the Nom. and Acc. pluhave as the termination. कमलानि मुक्त्वा अलिकुलानि करिगण्डान् कांक्षन्ति । असुलभ एटं येषा निर्बन्ध : (भल) ते नापि (= नैव ) दूरं गणयन्ति ॥ 'Swarms of bees leave the lotuses and desire (to go to) the temples of elephants; those that insist on getting what is difficult, do not mind the distance.", and are Nom. and Acc. plu. forms. 354. Before the Nom. and Acc. sing. terminations the Page #315 -------------------------------------------------------------------------- ________________ 42 NOTES-VIII. iv. 354. 37 of neuter words with # ending is changed to 3; e. g., 7793 for तुच्छक, भग्गउ for भग्नक, पसरिअउ for प्रसृतक, etc. भनक दृष्ट्वा निजकं बल बल प्रसृतक परस्य। उन्मीलति शशिलेखा यथा करे करवाल: प्रियस्य । ___“ On seeing his own army routed and the enemy's army spreading, the sword in the hand of my husband flashes like the crescent moon.” We may here take a resume of the declension of nouns in 379533t according to Hemacandra : Masculine nouns ending in 34. देव, देवा, देवु, देवो देव, देवा देव, देवा, देवु देव, देवा देवे, देवें, देवेग ( देविण ) देवहिं, देवेहिं देव, देवहु देवहु देव, देवसु, देवस्सु. देवहो देव, देवहं देवे, देवि देवहिं देवे, देवा, देवु, देवो देव, देवा, देवहो ___Masculine nouns ending in इ. गिरि, गिरी गिारे, गिरी गिरि, गिरी गिरि, गिरी गिरिए, गिरिण, गिरि गिरिहिं गिरिहं गिरि गिरि, गिरिह, गिरिहु गिरि हि गिरिहुं गिरि, गिरी गिरि, गिरी, गिरहो Masculine nouns ending in 3 are declined exactly like fit. Neuter nouns. Nom. Acc. कमल, कमला कमल, कमला, कमलइ, कमलाई वारि, वारी वारि, वारी, वारिइ, वारीइं महु, महू __ महु, महू, महुई, महूई The rest like masculine words. Nenter nouns ending in क, e.g. तुच्छक. Nom. Acc. sing. तुच्छउ, The rest like कमल. गिरिहे Page #316 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 354-357. Feminine nouns irrespective of ending vowel. ( मुग्धा, मति, तरुणी, वधू ). मुद्ध, मुद्धा मुद्ध, मुद्रा मुद्धए मुद्ध मुहे मुहि मुद्धाउ, मुद्राओ मुद्धाउ, मुद्धाओ मुद्धहिं मुद्धहु मुद्धहु मुद्धहिं 43 मुद्ध, मुद्धा मुद्ध, मुद्धा, मुद्धहो, मुद्ध हो Fem. words ending in इ, ई, उ, ऊ are declined alike. 355. Pronouns ending in अ have हां as Abl sing. terminaton यस्मात् ; भवान् आगतः, कस्मात् तस्मात् etc. होन्तउ is भवान् from Pres. part. of हो ( भू ). 356. The Abl. sing. Mas of किम् has किहे. यदि तस्य त्रुट स्नेहः मया सह तिलतारः ( ? ) । तत् कस्माद् वक्राभ्यां लोचनाम्यां दृश्ये ( अहं ) शतवारम् ॥ “ If his intense (तिलतार, hterally: in which the pupil of the eye is full of love like the sesamum) love for me is lost, why am I looked at hundred times with side glances ?” तहो is तस्य and not तब as understood by the Com. जोइज्जउ is 1st sing. pass. of जोव. Compare जोवो in Gujrati. 357. Pronouns ending in अ have हि as Loc. sing. ter-mination. aa Or यस्मिन् कल्प्यते शरण शर: छिद्यते खङ्गेन खङ्गः । तस्मिन् तादृशे भटघटा निवहे कान्तः प्रकाशयति मार्गम् ॥ “My husband shows the way ( to other warriors ) in. the midst of a host where an arrow is cut (met) by an an arrow and sword is cut by sword." sing. forms. and afe are Loc.. एकस्मिन् अक्षिण श्रावण: अन्यस्मिन् भाद्रपदः । माधव: ( or माघ : ) महीतलस्रस्तरे गण्डस्थले शरत् । अङ्गेषु ग्रीष्मः सुखासिकातिलवने मार्गशीर्षः । तस्याः मुग्धायाः मुखपकजे आवासितः शिशिरः ॥ This verse describes the condition of a lady in seperation.. Page #317 -------------------------------------------------------------------------- ________________ NOTES - VIII. iv. 357-358. "In one eye of the fair lady the month of has settled while in another the month of H. On her couch the spring (as the bed was made of tender leaves); on her cheeks the autumn, on her limbs the summer and if in the field ·of sesamum of मुखासिका ( sitting at ease ), the winter ( शिशिर ) on her lotus-like face." The meaning is that the lady is shedding tears profusely like the rain in the months of and भाद्रपद she got a bed of leaves as in the spring; her cheeks are pale as the clouds (or flower) in the autumn; her limbs a e warm as in summer; her sitting at ease is all shattered like the field of sesamum in the month of मा 'शीर्ष and her face is withered like the lotus in winter. The commentary on this passage is interesting and runs thus : - अनयोरर्थः । तस्याः मुग्धाया एकस्मिन्नगि श्रावण : अन्यस्मिन् अक्षिण भाद्रपदः । को भावः । यथा एनौ द्वौ मासौ स्त्राविणौ तथाक्षिद्रयमप्यश्रुजलला वित्वान्मासद्वयतुल्यम् । महीतलस्रस्तरे माधवो वसन्तः । पलवमयत्वात् । गण्डस्थले शरत् । तस्याः काशकुसुमानि पाण्डुत्त्रात् । अङ्गेषु ग्रीष्मः तापबाहुल्यात् । सुखासिकातिलवने मार्गशीर्षः । यथा मार्गशीर्षे तिलवनानामुच्छेदः स्यात्तथा सुखावस्थानस्योच्छेदः । मुखपङ्कजे शिशिरः आवासितः । यथा शिशिरे पङ्कजानां म्लानत्वं तथा मुखपङ्कजस्यापि स्त्रीणां वियोगावस्थायां एतानि चिह्नानि स्युः । Here in this verse we have एक्कहिं and अन्नर्हि as Loc. sing. forms. 44 हृदय स्फुट टिति ( शब्द ) कृत्वा कालक्षेण किम् । पश्यामि हतविधिः क्व स्थापयति त्वया विना दुःखशतानि ॥ " 0 heart, burst with noise; why delay ? I shall see at what place (other than thyself) would the ill luck keep these hundreds of miseries (that thou art experiencing at present.)" We get here as Loc. sing. 358. The pronouns यत्, तत् and किम् ending in अ have आसु as Gen. sing. termination. कान्तः अस्मदीयः हला सखिके निश्चयेन रुष्यति यस्य ( = यस्मै ) | अस्त्रैः शस्त्रैः हस्तैरपि स्थानमपि स्फोटयति तस्य ॥ "" My husband, when certainly angry with some one, O friend, breaks even the place the enemy occupies by means Page #318 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 38-364, 45. of weapons, missiles and even by hand.” We have here जासु and तासु as Gen. sing. forms. जीवितं कस्य न वल्लभक धन पनः कस्य नेटम । द्वे अपि अवसरनिपतिते तृणसमे गणयति विशिष्टः ।। " To whom is life not dear? Who does not wish for wealth? But a good man counts them as straw at hours of difficulty." We have here #19 as Gen. sing. 359. The pronouns यत्, तत् and किम् have अहे ( डहे ) as the Gen. sing. termination in the feminine gender. जहे केरउ i. e. यस्याः कृते etc. 36). The Nom. and Acc. sing. of यत् and तत् have respectively y and 7 optionally. प्रागगे तिष्ठति नाथः यत् तद् रणे करोति न भ्रान्तिम् । “ As my husband stands in the courtyard, he does not wander on the battle-field.' The Com, takes tira to mean संदेह. I take it to mean भ्रमण. तत् जल्प्यते यनिर्वहति “ That is uttered (said ) which he accomplishes." 331. The Nom. and Acc. sing. of इइम्, n. is इमु , इमु कुलु is इद कुठम्. 862. The Nom. and Acc. sing. of एतद् is एह, f.; एहो, m., and ए',n. एपा कुमारी एष ( अहं ) नरः एतन्मनोरथस्थानम् ।। ___ एतानि मुर्खाणां चिन्तमानानां पश्चाद् भवति विभातम् ॥ ~ This is the young maid, and here ( I am ) the man; this is the seat of my cherished desire; when the fools are thus thinking ( without trying to satiate their love ) the dawu follows immediately after." 363. The Nom. and Acc. plu. of एतद् is एइ. For illustration sce iv. 330. 36+. The Nom. and Acc. plu. of अदस् is ओइ. यदि पृच्छ । महन्ति ( वढाई ) गृहाणि तद् महन्ति गृहाणि अमनि । पिहालेनजनाभ्युद्धरण कान्तं कुटीरके पश्य ॥ “ If you inquire about big houses, then here they are Page #319 -------------------------------------------------------------------------- ________________ 46 NOTES-VIII. iv. 364-367. but behold my lover who helps people in distress in the hut here." 365. The pronoun इदम् becomes आय for declensional purposes. इमानि लोकस्य लोचनानि जातिं स्मरन्ति न भ्रान्तिः । अप्रिये दृष्टे मुकुलन्ति प्रिये दृष्टे विकसन्ति ॥ "There is no doubt that these eyes of the people recollect their previous birth (incidents of the previous birth) (for) they are closed when they see things they do not like ( अप्रिय ), and they dilate when they see things or persons they like. ” शुष्यतु मा शुप्यतु एव (= वा) उदधि: वडवानलस्य किं तेन । 'ज्वलति जले ज्वलन: एतेनापि किं न पर्याप्तम् ॥ यद् “ What does it matter to the वडवानल, the sub-marine fire, whether the ocean is dried up or not? Is it not enough that fire is ablaze in water ? " अस्य दग्धकलेवरस्य यद् वाहित ( = लब्ध ) तत्सारम् । यदि आच्छाद्यते तत्कुथ्यति यदि दह्यते तत्क्षारः ॥ "Whatever is obtained of this wretched body is its best; if it is covered it stinks, if it burnt it becomes ashes." 366. The pronoun सर्व is optionally substituted by साहू in अपभ्रंश. सर्वोऽपि लोकः प्रस्पन्दते ( तडफडइ ) महत्त्वस्य कृते । महत्त्वं पुनः प्राप्यते हस्तेन मुक्तेन ॥ “ The whole world is striving for greatness; but greatness is obtained only by hand that is freely distributing charities." तडफडइ is explained by the com as चपलायते, प्रयतते इत्यर्थ: मोक्कलडेण is rendered as मुत्कलेन which word is unknown in Sk. I have rendered it as . We have in vernaculars phrases like मुक्तहस्त दानादिगुणैः is the meaning of the Ap. word. 367. The pronoun किम् is optionally substituted by काई and कवण in अपभ्रंश. Page #320 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 367-368 यदि न स आयाति दति गृहं किं अधो मुखं तव । वचनं यः खण्डयति तव सखिके स प्रियो भवति न मम ॥ The lady asks her messenger : “O messenger, if he does not come bome, why is your face downcast? My dear friend ( साखके ), he who disrespects your words cannot be dear to me." काई न दूरे देक्खड़, see under iv. 349. 1. फोडेनिजे हियड, see under 17.350.2. सुपुरुषः कङ्गोः अनुडरति भग कार्येण केन । यथा यथा महत्त्वं लभते तथा तथा नमति शिरमा ॥ " Please tell me for: what reason 3. noble person imi-tates the plant; .for the more it grows the more it bends.” The verse illustrates the substitute कवग for किम्. यदि सस्नेहा तन्मृता अथ जीवति निम्नहा । द्वाभ्यामपि प्रकाराभ्या गतिका (-गता) धन्या किं गर्जसि खल मेघ॥ A lover away from his beloved is here addressing the •cloud. “If she loved me she must have been dead; if she is alive she does not love me, in either case that fair one is lost to me, why, O wicked cloud, are you thundering ( in vain )" 368–381. This group of the sutras gives declension of युष्मद् and अस्मद् which is tabulated below :-- युष्मद् अस्मद् Nom. तुहु तुम्हे, तुम्हइं हउ अम्हे, अम्हई Acc. पैइ, तह तुम्हे, तुम्हई अम्हे, अम्हई Inst. पइ, तइ तुम्हेहि अम्हेहिं Abl. तउ,तुज्झ,तुध, (नुहु) तुम्हहं महु, मज्झु अम्हहं Gen. तउ,तुज्झ,तुध तुम्हह महु, मज्झु अम्हह Loc. पई, तई तुम्हासु मइ अम्हासु 368. भ्रमर मा रुणझुगुशब्दं कुरु तां दिश विलोकय मां रुदिहि । सा मालती देशान्तरिता यस्याःत्व म्रियसे वियोगे ॥ “ O bee, do not make this humming sound; look at that direction or quarter; do not weep. That Ares flower सा मालता Page #321 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 368-371. at the separation of which you are dying is away from you at a distance. " 48 त्वया मुक्तानामपि हे वरतरो विनश्यति (फिड) न पत्रत्व पत्राणाम् ॥ तव पुनः छाया यदि भवेत् कथमनि तदा तैः पतैः (एव) ॥ “0 good tree, the leaves do not lose the state of their being leaves because they are separated from you. If however you are to have your shade, you can have it only with those leaves." मम हृदयं त्वया, तया त्वं सापि अन्येन विनाट्यते । त्रिय किं करोम्यह किं त्वं मत्स्येन मत्स्यः गिल्यते ॥ The commentator says, काचित् नायिका अन्यासक्तं पतिं वक्ति. "My heart is captured by you, she has captured you and she is harassed by another; my lover, what shall I do? What will you ? for a fish is swallowing another fish. वि नइ is rendered by the Com. as विनाट्यने, विभिद्यते and विनाने; I think this is a देशी root. Compare नाणे, नडणें in Marath.. त्वमा द्वयोरपि रणगतयोः को जयश्रिय तर्कयति । गृहिणी भण सुखं कस्तिष्ठात ॥ "When you and I both are on the battle-field, who ( else ) would expect to gain victory? Say who would have happiness by pulling the Yama's wife in her hair?" The word तक्केइ is explained as अभिलषति. The speaker suggests that a combination of the great heros would be too strong for the enemy. त्वमुञ्चन्त्याः मम मरणं मां मुञ्चतस्तव । सारम : (यथा ) यस्य दूरे (वेगळा ) स कृतान्तस्य साध्यः ॥ Com: स्त्री कथयति । त्वां मुञ्चन्त्याः मम सरणं मा सुचनस्तव मरणम्।। यथा सारसः पक्षी यस्य यो दूरे वर्तते सोऽपि कृतान्तस्य साध्यो भवति सरग प्रान त्यर्थः. · If I leave yo.1 (if would be ) my death; if you leave me it would be yours, like a सारस bird, for whoever ( of the pur ) stands separated ( वेळा) becomes a victim of death. वेगळा वेगळा in Marathi and has the sense of separation. 371 युष्माभिः अस्माभिः यत् कृतं दृष्टं बहुकजनने । तत् (= तदा) तावन्मातः समरभर : निर्जितः एकक्षणेन ॥ ( Page #322 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 371-379. "What yourselves and ourselves had performed has been witnessed by many people; for, we hare won (निर्जित;) so great a battle in a moment." तेवउं is तेवढा in Marathi. 372. तव गुणसंपदं तव मतिं तव अनुत्तरां क्षान्तिम् ।। यदि उत्पद्य अन्यजनाः महीमण्डले शिक्षन्ते ॥ « How I wish that other men born on this globe of earth learn (from you) your numerous virtues, your intellect and your uncomparable forbearance." 576. वयं स्तोका: रिपवः बहवः कातराः एवं भणन्ति । मुग्धे निभालय गगनतल कति जनाः ज्योत्स्नां कुर्वन्ति ॥ The warrior is consoling his wife when out to go on the battle field. “We are few and the enemies numerous, so say the timid ones; but O fair one, look at the sky (and see ) how many ( are there that ) give the moon-light." The Com. remarks: एकश्चन्द्र एवेत्यर्थः. अम्लत्वं लागयित्वा ये गताः पथिकाः परकीयाः केऽपि । अवश्यं न स्वपन्ति सुखासिकाया यथा वयं तथा ते पि ॥ Those other travellers who have left this place or home having left their love (अम्लत्व-स्नेह) will certainly not sleep at ease like us ” It speaks of wanderers who have left their lady love at home. 377. मया ज्ञातं प्रिय विरहितानां कापि धरा भवति विकाले। ___केवल (=पर) मृगाको पि तथा तपति यथा दिनकरः क्षयकाले ॥ “My dear, I thought that there was some support (consolation, alliviation of pain) to separated lovers at sun set ( विकाले-संध्याया); but at the close ( of the day ) the mootorments ( me ) as much as the sun during the day." धरा=आधारः अवलम्बन वा. 379. मम कान्तस्य द्वौ दोषो सखि मा जल्प अलीकम् । ददतः परं अहं उर्वरिता युध्यमानस्य करवाल: ॥ My lover has ( only ) two flaws ; my friend, do not tell a lie; when he makes gifts, I alone am left; when he fights, the sword alone." दोसडा, see, iv. 429. आलु-मिथ्या, अलीकं, अनर्थकम् ; compare आळ in Marathi. Page #323 -------------------------------------------------------------------------- ________________ 50 NOTES-VIII. iv. 397-383. यदि भग्नाः परकीयाः तत्सखि मम प्रियेण । अथ भग्ना अस्मदीयाः तत्तेन मारितेन ॥ "If the enemies are routed, then, my friend, they must have been so by my, lover; if our men are routed, then it must have been so by his being killed." 382-388. Rules about the conjugation of verbs. The system of conjugation in the a is almost the same as in the principal Prakrit with a few additional forms in the Present, in the Imperative second person sing. and in the Future. The additional terminations in the Present are: 1st person 2nd person 3rd person 2૦૫ ૦૫• The additional terminations for the Imperative are:2nd person sing. 3, 3, 5. In addition to the Future forms: with , etc., we have in अपभ्रंश स as well. 382. getizzat aren: qui aca: ननु मल्लयुद्धं शशिराहू कुरुतः । तस्याः शोभन्ते कुरला : भ्रमरकुलतुलिताः ननु भ्रमरडिम्भाः क्रीडन्ति मिलिताः ॥ "Her face and the braid of hair (rolling on it) bear (respectively) the beauty of the moon and Rahu engaged in fight as it were; her curly locks of hair, comparable to swarms of bees, look beautiful as if children of darkness having gathered together, are playing." 383. चातक, " पिउ पिउ" [ पिबामि पिबामि and प्रियः प्रियः ] भणित्वा कियद्रोदिषि हताश । तव जले मम पुनर्वल्लभे द्वयोरपि न पूरिता आशा ॥ "Oh, with your desire unfulfilled, how long will, you cry: I shall drink (water), I shall drink?' your longing for water and mine for my lover, longings of us both are never fulfilled. बप्पीह means चातक. पिउ पिउ has a double meaning as given in the Sanskrit rendering. 37 t Page #324 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 383-387. 51 चातक कि कथनेन निघृण वारंवारम् । सागरे भृते विमलजलेन लभसे न एकामपि धाराम् ॥ . "0 ruthless च तक, what is the use of repeatedly telling you that you •will not get a single drop (lit. धारा-shower) even though the ocean is full of clear water. " अस्मिन् जन्मनि अन्यस्मिन्नपि गौरि तं दद्याः कान्तम् । गजानां मत्तानां त्यक्तांकुशानां यः सगच्छते हमन् ॥ “ O Gauri, may you give me in this life and also in another such a husband, who smilingly meets mad elephants uninanageable ( even ) by means of goads." 384. बले: अभ्यर्थने मधुमयनो लबुकीभूतः सोऽपि । यदि इच्छय महत्त्वं ( वहुत्तणउं) दत्त मा मार्गयत कमपि ॥ " Even that Madhumathana, God Vishnu, became a dwarf while begging (alms ) from Bali; if therefore you desire greatness, give ( to others ) but do not beg of any 'one." 385. विधिविनाटयतु ग्रहाः पीडयन्तु मा धन्ये विषादं कुरु । संपदं कर्षामि वेषमिव यदि अर्घति (=स्यात्) व्यवसायः ॥ “Let my luck be unfavourable; let the stars trouble me; O fair one, do not be depressed. I shall drag money like, my dress if only I can get work.” Note that y means यदि, if, see iv. 422. 386. खड्गविसाधितं यत्र लभामहे तत्र देशे यामः । रणदुर्भिक्षण भन्नाः विना युद्धेन न वलामहे ॥ “We shall go to that country where we shall get some 'work for our sword, destitute as we are by the famine of fight, we cannot live in happiness without fight.” 387. कुन्जर स्मर मा सल्लकीः सरलान् श्वासान् मा मुच्च । कवलाः ये प्राप्ताः विधिवशेन तांश्चर मानं मा मुञ्च ॥ "o elephant, do not think of the सल्लकी plants ; do not breathe heavy (longstraight) sighs, eat only those morsels whick luck brings you, do not give up your self-respect." Here सुमरि, मेल्लि and चरि are the Imperative forms. भ्रमर अत्रापि निम्बे कति (चित् ) दिवसान् विलम्बस्व । घनपत्रवान् छायाबहुलो फुल्लति यावत्कदम्बः ॥ Page #325 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 387-391. 66 O bee, please wait for a few days even on this Nimba tree until the Kadamba tree, having plenty of foliage and shade, bears blossom." Here fag is the Imperative form. प्रिय एवमेव कुरु भलं करे त्यज त्वं करवालम् । येन कापालिका वराका : लान्ति अभनं कपालम् ॥ 52 My lover, please keep this spear in hand as at persent;. throw away thesword; so that the poor will have at least their begging boul ( कपाल, an earthen pot ) unbroken. " Here is the Imperative form. 388. दिवसा यान्ति वगै: ( = झडप्पडहिं ) पतन्ति मनोरथाः पश्चात् । यदस्ति तन्मान्यते भविष्यति ( इति ) कुर्वन् मा आस्स्व ॥ "The days pass away quickly; the cherished desires lag behind; whatever is ( in possession ) is to berespected ( accepted; ) do not sit idle saying ' it will come to me. For झडपडहिं compare झटपट in Marathi. , 389. सतो भोगान् यः परिहरति तस्य कान्तस्य बलिं क्रिये । तस्य दैवेनैव मुण्डितं यस्य खल्वाटं शीर्षम् ॥ "I offer my homage to that husband who rejects enjoyments offered (for) he who has bald head, is shaved by his fate." The meaning is that there is no question of restraint if there is no possibility of one's getting the enjoyments. Com. यस्य भोगा न सन्ति स तु स्वयमेव त्यजतीत्यर्थः । 390. अतितुङ्गत्व यत्स्तनयोः स च्छेदः न खलु लाभः । सखि यदि कथमपि त्रुटिवशेन अघरे प्रभवति नाथः ॥ "Too much fullness of breasts is indeed not a gain but a loss; as my lord can reach the lip with great difficulty and much delay. छेअउ 18 छेदक, i. e. हानि पहुच्चइ stands for प्रभवति. ८८ 391. ܕܕ इयत् उक्त्वा शकुनिः स्थितः पुनर्दुःशासन उक्त्वा । तदा अहं जानामि एष हरिः यदि ममाग्रतः उक्त्वा ॥ Duryodhana says:-"Having said this much gâ stopped again दुःशासन stopped having said that much ; then I realised that it was हरि ( श्रीकृष्ण ) who stood before me having said (what he had to say). दुर्योधन was so over 27 Page #326 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 391-395. powered by the presence of that he was not at all in his senses during the speech; he however came round when he heard two more speeches. The verse illustrate the various forms of ब्रू in अपभ्रश. 395. This sutra states that 53 and other rootare synonymous witb az and others and gives a few illuss trations. यथा तथा तीक्ष्णान् करान् लात्वा शशी अतक्षिष्यत । तदा जगति गौर्या मुखकमलेन सदृशतां कामपि अलप्स्यत ॥ "Had the moon been deprived of his sharp rays (dark spots etc.) and been chiselled, he then would have attained some resemblance in the world with the lolus-like face of the fair one." Some mss. read सर in place of कर, ie. शरान् the meaning would be; If the moon had been scratched with sharp arrows. कङ्कणं चूर्णीभविष्यति मुग्धे कपोले निहितम् । श्वासानलज्वाला सतत बाष्पजलसंसितम् ॥ 72 "O fair one, your bangles placed on your cheeks would be reduced to powder when heated by the flames of your hot breaths and sprinkled over with the water of your tears. The glass bangles heated and then dipped in water become brittle; the lady is therefore asked not to rest her "cheeks on her palm For चूडुल्ल and झळक्विअ compare चुडा and झळ, झाळणे etc. अनुगम्य द्वे पदे प्रेम निवर्तते यावत् । सर्वाशनरिपुसंभवस्य कराः परिवृत्ताः तावत् ॥ "As the beloved (,) having gone two steps, returns, the rays of the moon (the offspring of the enemy [ water ] of all devouring fire) began to set. "artis is an Abselutive (see 439 below) from गम् with अन्भड i.e. सम् or अनु which is a ft form. हृदये शल्यायते गौरी गगने गर्जति मेघः । वर्षारात्रे प्रवासिकानां विषमं संकटमेतत् ॥ "'The fair one strikes (pains) at heart; the cloud Page #327 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 395-396. thunders in the sky; it is (thus) a great hardship to those who intend to leave their home on the evening of a rainy season. Here खुडुक्कइ and घुटुक्कs are देशी forms which are approximately rendered into sk as शल्यायते and गर्जति. अयोधरौ वज्रमय नित्यं यौ संमुखौ तिष्ठतः । मम कान्तस्य समराङ्गणके गजघटाः भक्त्वा यातः ॥ 54 “ O mother, my breasts are adamantine as they always stand in front of my husband and meet him after having broken the array of elephants on the battle field. " भज्जिउ, an Absolutive, see 439 below. पुत्रेण जातेन को गुणः अपगुणः कः मृतेन । यद् पैतृकी (बप्पीकी) भूमि: आक्रम्यतेऽपरेण ॥ "What is the gain by the birth of a son? what is the loss if he dies ? when the ancestral property ( land ) is being appropriated by another. " Here बप्पीकी and चंपिज्जइ are of देशी origin; compare बाप and चापणें, चोपणें in Marathi. तत् तावत् जलं सागरस्य स तावान् विस्तारः । तृषः निवारणं पलमपि नैव पर शह्वायते असारः ॥ "" " So much water the ocean has; so vast is its extent ; thirst however, is not even a little ( पलमपि ) quenched ; only it thunders for nothing. थुइ OF घुदुइ is ध्वनिं करोति. com - pare : निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् । न सुवर्णे ध्वनिस्तादृग् यादृक्कास्ये प्रजायते ॥ 396-399 and 410-412. These sutras treat of the phonetic changes in the अपभ्रंश. 396. In अपभ्रंश non-conjunct and non-initial क, ख, त, थ, प, फ, occurring after a vowel are repectively changed to ग, घ, द, ध, ब, भ. 9 क = ग. यद् दृष्टं सोमग्रहणमसतीभिः हसितं निःशंकम् । प्रियमनुष्यविक्षोभकरं गिल गिल राहो मृगाङ्गम् ॥ "When the unchaste women saw the eclipse of the moon, they laughed fearlessly, (and said, ) o Rahu, do, do swallow the moon that agitates the beloved person." Here विच्छोहरु stands for विक्षोभकरं. Page #328 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 396-399. अम्ब स्वस्थावथैः सुखं चिन्त्यते मानः । प्रिये दृष्टे व्याकुलत्वेन ( हल्लोहल ) कतयति आत्मानम् ॥ “ O mother, people at ease ( स्वस्थास्वस्थ ) can very well think of becoming haughty; when however, the lover is seen, who, on account of the rising emotion ( हल्लोहल, रभस ) is conscious of himself ? " Here मुख becomes सुघ. ख= घ. त=द; थ=ध; पब फ=भ. शपथ कृत्वा कथितं मया तस्य परं सफलं जन्म । यस्य न त्यागः न च आरभटी न च प्रसृष्टः धर्मः ॥ "On oath I tell you: His life alone is fruitful who does not lose generosity, nor volour nor piety.” Here सबधु कधिदु and सभलउ illustrate the rule. यदि कथचित् प्राप्स्यामि प्रिय अकृतं कौतुकं करिष्यामि । पानीय नवके शरावे यथा सर्वाङ्गेण प्रवेक्ष्यामि ॥ 55 "If somehow I meet my lover I shall do something wonderful never done before, I shall enter into him with all my body as water pervades the new earthen pot." This verse and the following illustrate the fact that the changes prescribed by this sutra may not take place as an effect of प्रायोsधिकार. पश्य कर्णिकारः प्रफुल्लितकः काञ्चनकान्तिप्रकाशः । गौरीवदनविनिर्जितः ननु सेवते वनवासम् ॥ "See the f in full blossom bearing the beauty of gold; indeed, being put into background ( lit. defeated ) by the face of the fair maid, it has taken to forest residence. > 397. In अपभ्रंश non-inutial non-conjunct म. is changed to nasalised a. Thus we have कवँछु, भवरु from कमल, भ्रमर; जिवॅ तिवँ from जिम, तिम etc. 398. रेफ as second member of a conjunct is optionally dropped in अपभ्रंश. जइ इ =iv. 396. जइ भग्गा=1v. 379. 399. रेफ is substituted for a member of the conjunct in some cases; eg., त्रास and वास for व्यास.: * Page #329 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 399-401. व्यासः महर्षिः एतद् भणति - यदि श्रुतिशास्त्रं प्रमाणम् । मातृणां चरणौ नमतां दिवसे दिवसे गङ्गास्नानम् ॥ Vyasa, the great sage says thus: If the Veda and the Satara are to be regarded as authoritative, then those who salute the feet of their mother get the merit of bathing in the Ganges every day. ' व्यासनोपि भारतस्तम्भे बद्धम् । " Vyasa also has said this in the Bharata books. " The other reading gives व्यासेनापि भारतं स्तम्भे बद्धम्. For want of context the meaning of the line is uncertain. 400. The द of आपद्, सपद् and विपद् is changed to इ in अपभ्रंश. 56 ८८ अनय कुर्वनः पुरुषस्य आपद् आयाति । “ Calamity befalls a person who does wrong deed. ” गुणहिं न संप=iv. 335. कथ, यथा and तथा have कैम ( केव ) किम, ( किवँ ) कि, 401 किध; जेम जिम, जिह, जिध; तेम, तिम, तिह, तिघ, in अपभ्रंश. कथं समाप्यतां दुष्टं दिनं कथ रात्रिः यदि ( छुडु ) भवति । नववघुदर्शनलालसकः वहति मनोरथान् सोऽपि ॥ "How will this wicked (tedious) day come to an end? when will the night come ? ( so) he who is eager to meet his bride cherishes longings. "" "ओ गौरीमुखनिर्जितक: वार्दले निलीनः मृगाङ्कः । अन्योऽपि यः परिभूततनुः सकथ भ्रमति निःशङ्कम् ॥ “ I think ( ओ सूचनायाम् ), the moon hides himself in the mass of clouds ( बद्दल = वादळ in Marathi) being defeated by the face of the fair maid; how can he whoever is thus defeated, wander fearlessly ?" लुक्क is निलीनः, cf. लपणे, लुकणे in Marathi. बिम्बाधरे तन्व्याः रदनॠणः कथं स्थितः श्रीआनन्द । निरुपमरसं प्रियेण पीत्वेव शेषस्य दत्ता मुद्रा ॥ " 0 आनन्द, how does the tooth-mark on the bimbalike nether lip of the fair one stand ? ( the reply is ): her lover has drunk its excellent juice () and has put as it were a seal to it (so that no other should taste it)." Page #330 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 401-406. 57 भण सखि निभृतकं तथा मयि यदि प्रियः दृष्टः सरोषः ( सदोषः)। यथा न जानाति मम मनः पक्षापतितं तस्य ॥ "O friend, tell me in secret if you saw my lover angry with me, tell me in such a manner that my husband ( as distinguished from the lover would not know that I am now partical to my lover.” जि जिवं वकिम -iv. 344. मई जाणि उं प्रिय -1v.377 402. यादृश् , तादृश् , कीदृश् , and ईर् become जेहु, तेहु, केहु, and 'एहु in अपभ्रंश. मया भणित: बलिराज त्व कीदृश् मार्गणः एषः ।। यादृक्नाग नापि भवति मुर्ख स्वयं नारायण : ईदृक् ॥ "0 बलिराज, I told you of what sort this begger is ; he is not an ordinary begger but arrot in person.” 403. यादृश etc. when ending in अ become जइस, तइस, कइस and अइस. 404. यत्र becomes जेत्थु and जत्तु; तत्र becomes तेत्यु and तत्तु in अपभ्रंश. यदि स घटयति प्रजापतिः कुत्रापि लात्वा शिक्षाम् । यत्रापि तत्रापि अत्र जगति भण तदा तस्याः सदृक्षीम् ॥ “If the creater fasbions persons after having learnt the art from somewhere, then he may fashion in this world a person similar to her." 406. यावत् becomes जाम, जाउं, जामहिं; तावत् becomes ताम, ताउं, तामहिं. यावत् न निपतति कुम्भतटे सिंहचपेटाचटात्कारः। तावत् समस्तानां मदकलानां (गजानां ) पदे पदे वाद्यते ढक्का ॥ “ As long as the slab of the claws of a lion does not strike the temples, so long is beaten the drum at every sted of all maddened elephants.” तिलानां तिलत्वं तावत् परं यावत् न नेहाः गलन्ति । स्नेहे प्रनष्टे ते एव तिलाः तिलाः भ्रष्टा खलाः भवन्ति ॥ " Sesamum can be so called so long as the oil (सेह) is not pressed out; but when it is pressed out, the same Page #331 -------------------------------------------------------------------------- ________________ 58 NOTES-VIII. iv. 406-414. sesamum, loses its quality of being a sesamum and becomes खल (oil-cake, wicked )." यावद् विषमा कार्यगतिः जीवानां मध्ये आयाति । ___ तावडू आस्तामितरः जनः सुजनोऽयन्तरं ददाति ॥ “ When evil destiny befalls men, even a good man would back out; let us not speak of an ordinary man." 407. यावत् becomes जेवड, जेत्तुल; तावत् becomes तेवड, तेत्तुल. यावद् अन्तर रावणरामयोः • तावद् अन्तरं पट्टणग्रामयोः। There is as much difference between a town and a village as there is between रावण any राम." 409. ते मुद्गाः हारिता. य परिविष्टाः तेषाम् । परस्परं युध्यमानानां स्वामी पीडितः येषाम् ॥ " The eatables (e. g., मुद्ग's) served to them fighting with one another, are lost if their master is in distress.” गजिउ is पीडिन; cf. गांजणे in Marathi. 410-411. In अपभ्रश, ए, ओ are pronounced as short; and उ and हु, हिं हुं, standing at the end of a metrical foot are pronounced short. This is an important rule with reference to the अपभ्रश dialect. 412. ब्रह्मन् ते विरलाः केऽपि नराः ये सर्वाङ्गच्छेकाः । ये वक्राः ते वञ्च (क) तराः ये ऋजवः ते बलीवः ॥ “O Brahmin, rare are those persons who are good or clever in all respects. Those who are crooked greatly deceive ( others), those the that are straight forward are bulls ( dull )." 414. अन्ये ते दा लोचने अन्यत् तद् भुजयुगलम् । अन्यः स घनस्तनभारः तदन्यदेव मुखकमलम् । अन्य एव केशकलापः सः अन्य एव प्रायो विधिः। येन नितम्बिनी घटिता सा गुणलावण्यनिधिः ॥ “ Uncommon are her long eyes; uncommon her pair of arms; uncommon are her firm and heavy breasts; uncommon indeed is her lotus-like face; indescribable are ber profuse hair; the creator also is altogether different Page #332 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 414-418. who fashioned this lady having heavy hips and a store of virtues and beauty. " प्रायो मुनीनामपि भ्रान्तिः ते मणीन् गणयन्ति । अक्षये निरामये परमपदे अद्यापि लयं न लभन्ते ॥ Probably even the sages are wrong, they ( simply ) count the beads, they do not yet become merged in that. highest seat which is free from danger and is imperishable. " 66 59. अश्रुजलेन प्रायः गौर्याः सखि उद्वृत्ते नयनसरसी । ते समुखे सप्रेषिते दत्तः तिर्यग् घातं परम् ॥ “ O friend, I think, the ponds of the eyes of the fair maid are overflowing, hence when directed towards (others) they give a side-long stroke.” एष्यति प्रियः रोषिष्यामि अह रुष्टां मामनुनयति । प्रायः एतान् मनोरथान् दुष्करः दथितः कारयति ॥ “ My lover will come; I shall get angry with him ; he will soothe me when I am angry, so the cruel lover makes ( his beloved ) cherish such hopes " 415. विरहानलज्वालाकरालितः पथिकः कोऽपि मक्का स्थितः । अन्यथा शिशिरकाले शीतलजलात् धूमः कुतः उत्थितः ॥ “ A certain traveller, enflamed by the fire of separation, must have taken plunge into waters; how otherwise can smoke rise up from cold water in this season of winter?” 416. म कान्तस्य गोष्ठस्थितस्य कुनः कुटीरकागि ज्वलन्ति । अथ रिपुरुधिरेण आर्द्रयति ( com.विध्यापयति) अथ आत्मना न भ्रान्तिः ॥ “ How are huts on fire when my lover is at home (गोष्ट ) ? He will certainly extinguish them either by the blood of his enemy or of his own." 417. 418. जइ भग्गा पारक्कड़ा = iv. 379. प्रियसंगमे कथं निद्रा प्रियस्य परीक्षे कथम् । मया द्वे अपि विनाशिते निद्रा नैवं न तथा ॥ "How can I get sleep when in company of my lover? How can I have it when he is away? To me both (kinds of sleep) are lost; I shall not have sleep this way or that. way." Page #333 -------------------------------------------------------------------------- ________________ .60 NOTES-VIII. iv. 418-419. गुणहिं न संपय = iv. 335. कान्तः यत् सिंहेन उपमीयते तन्मम खण्डितः मानः । सिंहः नीरक्षकान् गजान् हन्ति प्रियः पदरक्षेः समम् ॥ "It puts down my pride (I am ashamed to see) that my lover is compared to a lion; for a lion kills elephants without watchman, while my lover kills them with watch men." चञ्चलं जीवितं ध्रुवं मरणं प्रिय रुष्यते कथम् । भविष्यन्ति दिवसा रोषयुक्ताः (रूसणा) दिव्यानि वर्षशतानि ॥ " Life is fickle ; death is certain ; my lover, how can one afford to be angry? For days on which one is angry, will appear ( long like ) hundred years of gods." म धणि करहि विसाउ = 1V. 385. माने प्रनष्टे यदि न तनुः तत् देशः त्यज्यते । मा दुर्जनकरपल्लवैः दीम नः भ्रमेः ॥ ___“ When respect is lost, the pravince:should be abandoned, if not the body; you should not however wander in that country when being pointed out by the fingers of wicked persons." लवणं विलीयते पानीयेन अरे खल मेघ मा गर्ज। ज्वालितं गलति तत्कुटोरकं गोरी तिम्यति अद्य ॥ " Salt (beauty ) is melted by water ; O wicked cloud, do not thunder; for the hut which is burnt, would trinkle and the lady inside may get wet today.” विभवे प्रनष्टे वक्रः ऋद्वौ जनसामान्यः । किमपि मनाक् मम प्रियस्य शशी अनुहरति नान्यः ॥ “The moon and none else imitates a little of my lover as he (the moon ) is crooked (crescent ) while in adversily and normal ( ordinary = JAHTATTY: in prosperity." 419. किल न खादति न पिबति न विद्रवति धर्मे न व्ययति रूपकम् । इह कृपणो न जानाति यथा यमस्य क्षगेन दूतः प्रभवति ॥ “The miser neither eats por drinks nor does he spend : 2 rupee in pious gifts; he does not know that the messenger of Death would overcome him in a moment.” Page #334 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 419-420. 61. अथवा न सुवंशानामेष दोषः । Note that the word खोडी, खोड in Marathi, is देशी. यायते ( गम्यते ) तस्मित् देशे लभ्यते प्रियस्य प्रमाणम् । यदि आगच्छति तदा आनयिते अथवा तत्रैव निर्वाणम् ॥ "I shall go to that region where I shall get trace (FATOT) of my lover ; if he comes I shall bring him, or I shall put an end (to my life) in that very p'ace." दिविदिवि गंगाण्हाणु = 1V. 399. यत्प्रवसता सह न गता न मृता वियोगेन तस्य । लज्यते सदेशान् ददतीभिः ( अस्माभिः ) सुभगजनस्य ॥ “In as much as I did not accompany him when he went on his journey, nor did I die in his absence, I am ashamed to send messages to my lover.” इतः मेघाः पिबन्ति जल इतः वडवानल: आवर्तते । प्रेक्षस्व गभीरिमाणं सागरस्य एकापि कणिका न हि अपभ्रश्यते ॥ “Here clouds drink water ; here the sub-marine fire is agitating, behold the depth of the ocean; not a drop 18 lessened." 420. पच्छइ होइ विहाणु = 17. 362. एम्वइ सुरउ समत्तु = iv. 332. यातु, मा यान्तं पल्लवत, द्रक्ष्यामि कति पदानि ददाति । हृदये तिरश्चीना अहमेव परं प्रियः आडम्बराणि करोति ॥ “ Let hirn go; do not call him back; I shall see how many steps he goes; I am crossways at his heart, but my lover is only making a show (of going)." हरिः नर्तितः प्रागणे विस्मये पातितः लोकः । इदानीं राधापयोधरयोः यत् ( प्रति )भाति तद् भवतु ॥ “ Hari was made to dance in the courtyard; the people were struck with amazement; may anything now befall the breasts of राधा." सर्वसलावण्या गौरी नवा कापि विषग्रन्थिः । भटः प्रत्युत स म्रियते यस्य न लगति कण्ठे ॥ “ The fair maid is all beautiful like fresh विषग्रन्थि (a poisonous bulb called बचनाग); but the young man ( भट:)) would die if she does embrace him.". Page #335 -------------------------------------------------------------------------- ________________ 62 NOTES - VIII. iv. 420-422.4 एत्त मेह पिन्ति जलु = iv. 419. 421. मया उक्तं, त्वं धुरं घर, गलिवृषभैः ( कसर ) विनाटिता: । त्वया विना धवल नारोहति भरः, इदानीं विषण्णः किम् ॥ “ I said ; O white bull, hold the yoke; we are teased by the wicked bulls; the load cannot be carried without 'you ; why are you now depressed ? " जं मणु विच्चि न माइ = Iv. 350. 422. There are a number of words for which sk. equivalents are proposed in this sutra. ( 1 ) शीघ्र = वहिल. एक कदापि नागच्छसि अन्यत् शीघ्र यासि । मया मित्र प्रमाणित: त्वया यादृशः खलः न हि ॥ "Sometimes ( एकं ) you do not come; at other times you go away quickly; I know, O friend, that there is no wicked person like you. " ( 2 ) झकट = घघल. यथा सत्पुरुषः तथा कलहाः यथा नद्यः तथा वलनानि । यथा पर्वताः तथा कोटराणि हृदय खिद्यसे किम् ॥ "Just as there are many good men so there are many struggles; there are rivers and there are turnings; there are hills and there are hollows; O heart, why - are you depressed ? " झकट is not a pure sk. word. Compere झगडा in Marathi. ( 3 ) अस्मृश्य संसर्ग = विद्याल. ये मुक्त्वा रत्ननिधि आत्मानं तटे क्षिपन्ति । तेषां शंखाना संसर्गः केवलं फूत्क्रियमाणाः भ्रमन्ति ॥ ८८ "" They wander blowing off the contact with conchs tbat cast away themselves on the shore after having abandoned the store of gems-the ocean. For want of context the exact meaning of the verse cannot be as• certained. ( 4 ) भय = द्रवक्क. 'दिवसै: अर्जित खाद मूर्ख सचिनु मा एकमपि द्रम्मम् । किमपि भयं तत् पतति येन समाप्यते जन्म ॥ “ O fool, enjoy what you earn per day ; do not hoard even a pice; for there comes a danger from unknown source ( किमपि ) which puts an end to your life.” Page #336 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 422.5-11. 63 (5) आत्मीय अप्पण. फोडोन्त जे हियडउं = iv 350. (6) दृष्टि देहि. एकैकं यद्यपि पश्यति हरिः सुष्टु सर्वादरेण । तथापि दृष्टिः यत्र वापि राधा। कः शक्नोति संवरीतु नयने नहेन पर्यस्ते ॥ “Although Hari regards each and every object well and with all respect, still his eyes fixed where tar stands. Who is able to check eyes overflowing with love?” (7) गाढ-निचट्ट. विभवे कस्य स्थिरत्व यौवने कस्य गर्वः । स लेखः प्रस्थाप्यते यः लगति गाढम् ॥ “ Who is firm in prosperity? Who can have pride ( मरट्ट ) in youth ? (so) such a letter should be sent as would stick fast ( appeal most )." (8) साधारण सङ्कल. ___ कुत्र शशधरः कुत्र मकरधरः कुत्र बहीं कुत्र मेघः । दूरस्थितानामपि सज्जनानां भवति असाधारणः स्नेहः । " What a great distance between the moon and the ocean and between the peacock and the cloud ? There is uncommon friendship of the good persons however distenced they are.' (9) कौतुक = कोड्ड or कुड्ड. कुन्जरः अन्येषु तरुवरेषु कौतुकेन घर्षति हस्तम् । मनः पुनः एक स्यां सलक्यां यदि पृच्छत परमार्थम् ॥ " The elephant passes his trunk on other trees ( only) out of curiosity; but if you ask the truth his heart is fixed on the i plant alone.” (10) क्रीडा = खेड्ड. क्रीडा कृडा अस्माभिः निश्चयं किं प्रजल्पत । अनुरक्ताः भक्ताः अस्मान् मा त्यज स्वामिन् ॥ “Sir, we only played; why do you therefore say this ? Please do not leave us who are attached and devoted to you." (11) रम्य = रवण्ण. सरिद्भिः न सरोभिः न सरोवरैः नापि उद्यानवनैः । देशाः रम्याः भवन्ति मूर्ख निवसद्भिः सुजनेः ॥ Page #337 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 422. 12-20. “ 0 fool, countries are rendered beautiful not by rivers, not by lakes or ponds nor by gardens and forests, but by the stay of the good." ( 12 ) अद्भुत : = ढक्करि. 64 हृदय त्वया एतद् उक्त मम अग्रतः शतवारम् । स्फुटिष्यामि प्रियेण प्रवसता ( सह ) अह भण्ड अद्भुतसार ॥ “ 0 heart, rogue, of wonderfully strong structure, you told me hundred times before me: I shall burst forth with the lover going away on a journey. " ( 13 ) हे साख = हेल्लि. हेल्लि म झखहि आलु=iv. 379. ( 14 ) पृथक् पृथक् = जुअंजुअ. एका कुटी पञ्चभिः रुद्धा तेषां पञ्चानामपि पृथक्पृथग बुद्धिः । भगिनि तद् गृहं कथय कथं नन्दतु यत्र कुटुम्बं आत्मच्छन्दकम् ॥ “ A simple hut is possessed by five ( organs ); all thesefive think differently, O sister, how can such a house live well where the whole family follows its own whim ? " कुडली, compare 3 in Marathi. ( 15 ) मूढ = नालिअ. यः पुनः मनस्येव व्याकुलीभूतः चिन्तयति ददाति न द्रम्मं न रूपकम् । रतिवशभ्रमणशीलः कराग्रोल्ललितं गृहे एव कुन्तं गणयति स मूढः ॥ “ He is a fool who, agitated in mind, thinks but does not give a pice or a rupee; he also is a fool who, wandering. at will, brandishes his spear only at home. " दिवेहिं विढत्तउ खाइ वढ= Iv. 422-4 above. नवखी कवि विसगठी=iv. 420 above. ( 16 ) मूढ = वढ. ( 17 ) नव = नवख ( 18 ) अवस्कन्द = दडवड. चलाभ्या वलमानाभ्यां लोचनाभ्यां ये त्वया दृष्टाः बाले । तेषु मकरध्वजावस्कन्दः पतति अपूर्ण काले ॥ “ O young girl, those that are seen by you with your quick side glances, are attacked by the god of love even before they ars young ( अपूरइ कालि ) . ” ( 10 ) यदि = छुडु. छुडु अग्घइ ववसाओ=iv. 385. ( 20 ) संबन्धि = केर. गतः स केसरी पिबत जलं निश्चितं हरिणाः । यस्य संबन्धिना हुंकारेण मुखेभ्यः पतन्ति तृणानि ॥ . Page #338 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 422-428. 65 "O dear, the lion is gone; drink water without any fear, the lion at whose rozring grass drops down from your mouths." (21) संबन्धि-तण. अह भग्गा अम्हहं तणा=iv. 379. (22) मा भैषीः = मब्भीसा. स्वस्थावस्थानामालम्बनं सर्वोऽपि लोकः करोति । ___ आर्तानां मा भैषीः इति यः सुजनः स ददाति ॥ « Every one talks consoling words to those that are at ease; it is only the good man who promises.help by saying: "Do not be afraid' to those in distress." ( 23 ) यद्यद् दृष्ट तत्तत् = जाइटिआ. यदि रज्यसे यद्यद् दृष्ट तस्मिन् हृदय मुग्धस्वभाव । लोहेन स्फुटता यथा घनः (= तापः) सहिष्यते तावत् ॥ “If o foolish heart, you feel affection to whatever you see, you will have to bear torrents as iron beaten bears the hammer ___423. हुहुरु and घुग्घ etc. are देशी words imitating the sound and'action. मया ज्ञात मक्ष्यामि अहं प्रेमहदे हुहुरुशब्दं कृत्वा । केवलं अचिन्तिता संपतिता विप्रियनौः झटिति ॥ “ I thought I would be drowned in the pond of love with a sound; but all of a sudden came to me the boat-the news of separation." खाद्यते न कसरत्कशद्धं कृत्वा, पीयते न घुटशद्धं कृत्वा । एवमपि भवति सुखासिका प्रिये दृष्टे नयनाभ्याम् ॥ “When the lover is seen one ( the beloved) is not devoured nor is.one drunk with a gulp; and yet there is pleasure and happiness." कसरक्खेहिं in the verse is a puzzale. We do not know what sound is represented by this word. कसरत्कशब्दं कुर्वाणा भक्षयन्ति is the explanation found in one com, त्रिविक्रम renders the word as कटाक्ष, and though it would nake good sense it cannot be word to denote शब्दानुकरण. घुट is au sound which one makes in drinking quickly. Compare घुटकन पिणे, घुटघुट, घटघटा प्याला in Marathi. Page #339 -------------------------------------------------------------------------- ________________ NOTES-III. iv. 423-427. अद्यापि नाथः ममैव गृहे सिद्धार्थान् वन्दते । तावदेव विरहः गवाक्षेषु मर्कटचेष्टां ददाति ॥ My husband is still in the house saluting the holy images of Jinas ( has not yet gone out on a journey ), and still separation acts like monkey (peeps inside like a monkey) through the windows.” 66 ८८ शिरसि जराखण्डिता लोमपुटी ( कम्बलं ) गले मणयः न विंशतिः । तथापि गोष्टस्थाः कारिताः मुग्वया उत्थानोपवेशनम् ॥ "The pretty one made the members of the assembly rise and sit although she had rags on her head and hardly twenty pieces of glass-balls on her neck. " उटुबईस in Marathi उठबस, उठबशा etc. 424. अम्ब पश्चात्तापः प्रियः कलहायितः विकाले । ( नूनं ) विपरीता बुद्धि: भव ते विनाशस्य काले ॥ “ O mother, I repent that I made my lover angry in the evening. Indeed, one thinks wrongly at the time of his ruin." 425-437. These sutras describe the terminations peculiar to अपभ्रंश. 425. नायक एष परिहासः अतिभान: ( अत्यद्भुतः ) कस्मिन् देशे । अहं क्षीणा तव कृते प्रिय त्वं पुनः अन्यस्याः कृते ॥ “ 0 lover, tell me in what country this extraordinary joke ( is played ); that I languish for your sake and you for :some one else." वत्तणहो तणेण = iv. 366. 426. स्मर्यते तद् वल्लभं यद् विस्मर्यते मनाक् । यस्य पुनः स्मरणं जातं गतं तस्य स्नेहस्य किं नाम ॥ "That is called dear which is remembered though it may have been forgotten for a while; but what can that affection be called the recollection of which comes and goes away quickly?" विणु जुज्झें न वलाहुं = iv. 386. 427. जिहेन्द्रियं नायकं वशे कुरुत यस्य अधीनानि अन्यानि । मूले विनष्टे तुम्बिन्याः अवश्यं शुष्काणि पर्णानि ॥ Page #340 -------------------------------------------------------------------------- ________________ NOTES-III. iv. 427-431. 67 "Keep under control the sense organ called tongue which is the head and under which all others live; when the root of तुम्बिनी ( दुध्या भोपळा in Marathi ) is completely killed, the leaves will certainly dry up.” अवस न सुअहिं सुअच्छिअहिं = iv 386. 428. एकशः शीलकलङ्कितानां दीयन्ते प्रायश्चित्तानि । ___ यः पुनः खण्डयति अनुदिवसं तस्य प्रायश्चित्तेन किम् ॥ " Atonements can be prescribed for those whose character is spoiled only once; what is the use of expiation for him who spoils his character (breaks his promise) every day?” 429. विरहानलज्वालाकरालितः पथिकः पथि यद् दृष्टः । ___ तद् मिलित्वा सर्वैः पथिकैः स एव कृतः अग्निष्टः ॥ " When a traveller was seen on the way as surrounded by flames of the fire of separation, all other travellers gathered and consigned him to fire ( as he was dead )." महु कन्तहो बे दोसडा = iv. 379. एक कुडुल्ली पचहिं रुद्धी = iv. 422. 14. 430. फोडेन्ति जे हिअडउ = iv. 350. चकुल्ल उ चुणीहोइमइ = iv. 395. स्वामिप्रसाद सलज्ज प्रियं सीमासधौ वासम् । प्रेक्ष्य बाहुबल धन्या मुञ्चति निश्वासम् ॥ " The happy one ( fair maid ) breathes a heavy sigh on seeing the favour of the master ( to her lover ), a bashful lover, a residence on the frontier and the strength of the arm ( of the lover )." 431. पथिक दृष्टा गौरी ? दृष्टा मार्गमवलोकयन्ती। ____ अश्रूच्छ्रासैः कञ्चुक तिमितोद्वानं (आर्द्रशुष्कं ) कुर्वती ॥ One traveller is asking another about his beloved: “O traveller, did you see my beloved, the fair maid? (The other replies ), Yes I saw her looking to your path and making her 459€, bodice, wet by tears and dry by hot breaths." Page #341 -------------------------------------------------------------------------- ________________ 68 NOTES-VIII. iv. 431-438. एक कुडुल्ली पचहिं रुद्वी = iv. 422. 14. 432. प्रियः आयातः, श्रुता वार्ता, ध्वनिः कर्णे प्रविष्टः । तस्य विरहस्य नश्यतः धूलिरपि न दृष्टा ॥ " The lover has returned ; (so ) I heard the news ; his voice has fallen on my ears; I do not now see even the dust ( ashes) of the separation that is disappearing, dying." 434. सदेशेन किं युष्पदीयेन यत्सगाय न मिल्यते । स्वप्नान्तरे पीतेन पानीयेन प्रिय पिपासा कि छियते ॥ “What is the use of your messages when you do not give me your company? Can thurst be quenched by water drunk in a dream?" दिक्खि अम्हारा कतु = 1V. 345. बहिणि महारा कतु = iv. 351. 436. अत्र तत्र द्वारे गृहे लक्ष्मीः विमष्टुला भवति । प्रियप्रभ्रष्टेव गौरी निश्चला क्वापि न तिष्ठति ॥ " Fortune is fickle and runs here, there, at the door, in the house, and does not stay firm at any place like the fair maid away from her lover.” 438. The jou termination of the potential passive participle becomes इएव्वउ, एव्वउ and एवा. एतद् गृहीत्वा यन्मया यदि प्रियः उद्धार्यते (त्यज्यते)। मम कर्तव्य किमपि नापि मर्तव्य पर दयिते ॥ The commentator says : केनापि सिद्धपुरुषेण विद्यासिद्धये नायिका प्रति धनादिकं दत्वा भर्तरि प्रार्थिते नायिकाया उक्तिरियम्. “ If I am to give up my lover by accepting this (money), then I have nothing else left except death." देशोच्चाटन शिखिक्कथन घनकुट्टनं यद् लोके । ___ मंजिष्ठया अतिरक्तया सर्व साढव्यं भवति ॥ * The Hagt plant which is excessively red ( very much in love ) must bear all this in the world such as being uprooted-form the region, boiling over fire and being crushed by hammer. " स्वपितव्यं परं वारितं पुष्पवतीभिः समानम् । जागरितव्यं पुनः कः बिभर्ति यदि स वेदःप्रमाणम् ।। Page #342 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 438-441. 69 The sense is too obscene to be explained. 439. The क्त्वा of the Absolutive is substituted by इ, इउ, इवि, अवि, एप्पि, एप्पिणु, एवि and एविणु. हृदय यदि वैरिणो घनाः तत् किं अभ्रे ( आकाशे ) आरोहामः । अस्माकं द्वौ हस्तौ यदि पुनः मारयित्वा म्रियामहे ॥ "O heart, if our enemies are numerous, are we to scale heavens to kill them? We have two arms; if we are to die we shall die after killing them." गयघड भजि उ जन्ति=iv. 395. रक्षति सा विषहारिणी तो करौ चुम्बित्वा जीवम्। प्रतिबिम्बित मजाल जल याभ्यामनवगाहित पीतम् ॥ “ That lady bringing water (fa) preserves her life by kissing those hands that have drunk water with the reflection of मुख (a person-grass) without plunging into it." डोहिउ comes from डोह from which we have डुबणे, डुबणे in Marathi. ' बाह विच्छोट्य याहि त्व, भवतु तथा को दोषः। हृदयस्थितः यदि निःसरसि जानामि मुख स रोषः॥ "0 मुज, you may go throwing off my arms; let it be so; what harm is there? I shall consider that to be anger it you go out from my heart." The references to ye in the above two verses are regarded by some to the famous king of Malwar ; by others to the minister मुन्ज of a king of the Calukya dynasty. 44D. जित्वा अशेष कषायबल दत्त्वा अभयं जगतः। . लात्वा महाव्रतं शिवं लभन्ते ध्यात्वा तत्त्वम्॥ “ Having conquered the whole army of passions, having offered protection to the world, having taken the great vow and having meditated upon the highest truth, of the sages ) attain bliss." . 441. The Infinitive तुम् in अपभ्रंश has the following eight substitutes: viz ; एवं, अण, अणह, अणहिं, एप्पि, एप्पिणु, एवि, and एविणु. दातुं दुष्करं निजकधनं, कर्तु न तपः प्रतिभाति । एवं सुखे भोक्तुं मनः; परं भोक्तुं न याति ॥. Page #343 -------------------------------------------------------------------------- ________________ NOTES-VIII. iv. 441-444. " It is difficult to give away one's money; it does not. occur ( to any one ) to perform ansterities ; the mind desires to enjoy happiness but is unable to do so." ___जेतुं त्यक्तु सकलां धरां लातु तपः पालयितुम् / विना शान्तिना तीर्थेश्वरेण कः शाक्नोति भुवनेऽपि // "Who except the aieffat surfa is able in this world to conquer and then abandon the whole earth, to take the vow and observe it?" 442. गत्वा वाराणसी नराः अथ उज्जयिनी गत्वा / मृताः प्राप्नुवन्ति परम पद दिव्यान्तराणि मा जल्प // "By going to Benares and then visiting Ujjain men. attain the highest place after their death; do not speak of other holy places." गङ्गां गत्वा यः नियते यः शिवतीर्य गत्वा / क्रीडति त्रिदशावासगतः स यमलोक जित्वा / "He who dies after having visited the Ganges and Benares (शिवतीर्थ) conquers यमलोक and enjoys the sport in heaven. 443. हस्ती मारयिता लोकः कथयिता / पटहः वादयिता शुनकः भषिता // " Elephant is in the habit of killing, people in the habit in the habit of barking." 444. न मल्लजुज्झु-iv. 382. रव्यस्तमने समाकुलेन कण्ठे वितर्णिः न छिन्नः। चक्रेण खण्डः मृणालिकायाः ननु जीवार्गलः दत्तः॥ ed ( at the soparation from his mate) and did not eat the piece of the lotus-fibre though he had put it into his mouth; it was as if put there as a bar ( so that his life should not depart)." वलयावलीनिपतनभयेन धन्या ऊर्श्वभुजा याति / वल्लहविरहमहादस्य स्ताघं गवेषतीव // "On account of the fear of dropping down her brace