________________
सू. ८-४-२९८ ] स्वोपज्ञवृत्तिसहितम्
१३९ ज-ध-यां-यः॥ ८।४।२९२ ॥ मागध्यां जद्ययां स्थाने यो भवति ॥ ज । याणदि । यणवदे । अय्युणे। दुय्यणे । गय्यदि । गुण-वय्यिदे ॥ छ । मय्यं । अय्य किल विय्याहले आगदे ॥ य । यादि । यधाशलूवं । याण-वत्तं । यदि ॥ यस्य यत्वविधानम् ' आदेयों जः' (८-१-२४५) इति बाधनार्थम् ॥ २९२ ॥
न्य-य-श-जांजः ॥८।४।२९३॥ ___ मागध्यां न्य ण्य ज्ञञ्ज इत्येतेषां द्विरुक्तो जो भवति ॥ न्य ॥ अहिमञ्जु कुमाले । अझ-दिशं । शामज-गुणे । कञका-वलणं ॥ण्य । पुञ्जवन्ते । अबह्मधे । पुहं । पुझं ॥ ज्ञ । पञविशाले । शव्वञ्जे । अवज्ञा॥ ज। अञ्जली । धणञ्जए । पञ्जले ॥ २९३ ॥
जो जः ।।८।४।२९४॥ मागध्यां व्रजेर्जकारस्य ओ भवति । यापवादः ॥ वझदि ॥ २९४ ॥
छस्य श्चोनादौ ॥ ८।४।२९५ ॥ • . मागध्यामनादौ वर्तमानस्य छस्य तालव्यशकाराकान्तश्चो भवति ॥ गश्च गश्च । उश्चलदि । पिश्चिले । पुश्चदि॥ लाक्षणिकस्यापि । आपन्नवत्सलः । आवन्न-वश्चले ॥ तिर्यक् प्रेक्षते । तिरिच्छि पेच्छइ । तिरिश्चि पेस्कदि ॥ अनादाविति किम् ॥ छाले ॥ २९५॥
क्षस्य कः ॥ ८।४।२९६ ॥ मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति ॥ य के ॥ ल-कशे ॥ अनादावित्येव । खय-यलहला । क्षयजलधरा इत्यर्थः ॥२९६॥
स्कः प्रेक्षराचक्षोः ।। ८ । ४ । २९७ ॥ मागध्यां प्रेक्षेराचक्षेश्च क्षस्य सकाराक्रान्तः को भवति ॥ जिह्वामूलीयापवादः ॥ पेस्कदि । आचस्कदि ॥ २९७ ॥
तिष्ठश्चिष्ठः ॥ ८ । ४ । २९८ ॥ मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठ इत्यादेशो भवति ॥ चिष्ठदि ॥ २९८ ॥