SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० प्राकृतव्याकरणम् [सू. ८-४-२९९ अवर्णाद्वा ङसो डाहः॥ ८।४ । २९९ ॥ मागध्यामवर्णात्परस्य डसो डित् आह इत्यादेशो वा भवति ॥ हगे न एलिशाह कम्माह काली । भगदत्त-शोणिदाह कुम्भे । पक्षे । भीमशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए घडुक्कय-शोके ण उवशमदि ॥ २९९ ॥ आमो डाह वा ॥ ८ । ४ । ३०० ॥ मागध्यामवर्णात्परस्य आमोनुनासिकान्तो डित् आहादेशो वा भवति । शय्यणाहँ सुहं । पक्षे । नलिन्दाणं ॥ व्यत्ययात्प्राकृतेपि । ताह । तुम्हाहँ । अम्हाहँ । सरिआहँ । कम्माहँ ॥ ३०० ॥ अहं वयमोहंगे ॥ ८ । ४ । ३०१ ॥ मागध्यामहंवयमोः स्थाने हगे इत्यादेशो भवति ॥ हगे शक्कावदालतिस्त-णिवाशी धीवले । हगे शंपत्ता ॥ ३०१ ॥ शेष शौरसेनीवत् ॥ ८ । ४ । ३०२ ॥ मागध्यां यदुक्तं ततोन्यच्छौरसेनीवद् द्रष्टव्यम् ॥ तत्र 'तो दोनादौ शौरसेन्यामयुक्तस्य' (८-४-२६०) । पविशदु आयुत्ते शामि-पशादाय ॥ 'अधः क्वचित्' (८-४-२६१ ) अले किं एशे महन्दे कलयले ।। 'वादेस्तावति' ( ८-४-२६२ ) ॥ मालेध वा धलेध वा ।। अयं दाव शे आगमे ॥ 'आ आमन्त्र्ये सौ वेनो नः ' (८-४-२६३) भो कञ्चुइआ ॥ मो वा' (८-४-२६४ ॥ भो रायं ॥ भवद्भगवतोः'(८-४-२६५)॥ एदु भवं शमणे भयवं महावीले । भयवं कदन्ते ये अप्पणो पकं उज्झिय पलस्स प-कं पमाणीकलेशि ॥' न वा यो व्यः' (८-४-२६६) ॥ अय्य एशे खु कुमाले मलयकेदू ॥ 'थो धः ' (८-४-२६७) । अले कुम्भिला कधेहि ॥ 'इहहचोर्हिस्य ' (८-४-२६८) ॥ ओशलध अय्या ओशलध ॥ ' भुवो भः' (८-४-२६९)। भोदि ॥ ' पूर्वस्य पुरवः ' (८-४-२७०) ॥ अपुरवे ॥ 'क्त्व इयदूर्णी' (८-४-२७१)॥ किं खु शोभणे बम्हणे शि त्ति कलिय लब्ञा पलिग्गहे दिण्णे ॥ 'कृ-गमो डुडुअः (८-४-२७२) ॥ कडुअ । गडुअ ॥ 'दिरिचेचोः (८-४-२७३) ॥ अमच्च-ल-कशं पिक्खिदुं इदो य्येव आग
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy