________________
सू. ८-४-३०४ ] स्वोपज्ञवृत्तिसहितम् श्वदि ॥ 'अतो देश्च' (८-४-२७४) अले किं एशे महन्दे कलयले शुणीअदे॥ 'भविष्यति स्सिः ' (८-४-२७५) ता कहिं नु गदे लुहिलप्पिए भविम्सदि । ' अतो उसे दो-डादू ' ( ८-४-२७६ ) ॥ अहं पि भागुलायणादो मुदं पावेमि ॥ ' इदानीमो दाणिं '(८-४-२७७) ॥ शुणध दाणिं हगे शक्कावयाल-तिस्त-णिवाशी धीवले ॥ 'तस्मात्ताः' (८-४-२७८)॥ ता याव पविशामि ॥ 'मान्त्याण्णो वेदेतोः' (८-४-२७९)॥ युत्त णिमं । शलिशं णिमं ॥ 'एवार्थ य्येव' (८-४-२८०)।मम य्येव ॥हजे चेटयाह्वाने (८-४-२८१)। हजे चदुलिके ॥ हिणामहे विस्मय-निदे ( ८-४-२८२ ) ॥ विस्मये । यथा उदात्तराघवे । राक्षसः । हीमाणहे जीवन्त-वश्वा मे जणणी ॥ निदे। यथा विक्रान्तभीमे राक्षसः । हीमाणहे पलिम्सन्ता हगे एदेण निय-विधिणो दुव्ववशिदेण ॥ 'गं नन्वर्थे' (८-४-२८३) ॥ णं अवशलोपशप्पणीया लायाणो ॥ 'अम्महे हर्षे' (८-४-२८४) अम्हहे एआए शुम्मिलाए शुपलिगढिदे भवं ॥ 'हीही विदुषकस्य' (८-४-२८५) ॥ हीही संपन्ना मे मणोलधा पियवयस्सस्स ॥ 'शेषं प्राकृतवत्' (८-४-२८६)। मागध्यामपि दीर्घ-हस्वौ मिथो वृत्तौ' (८-१-४ ) इत्यारभ्य ' तो दोनादो शौरसेन्यामयुक्तस्य' (८-४.२६० ) इत्यस्मात् प्राग् यानि सूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः ॥ ३०२ ॥
ज्ञो ञः पैशाच्याम् ।। ८ । ४ । ३०३ ॥ पैशाच्यां भाषायां ज्ञस्य स्थाने ञो भवति ॥ पञ्जा ॥ सञ्जा। सव्वा । आनं । विज्ञानं ॥ ३०३ ॥
राज्ञो वा चिञ् ॥ ८।४ । ३०४ ॥ पैशाच्या राज्ञ इति शब्दे यो ज्ञकारस्तस्य चित्र आदेशो वा भवति ॥ राचिञा लपितं । रञआ लपितं । राचिनो धनं । रञो धनं । ज्ञ इत्येव । राजा ॥ ३०४ ॥