________________
सू. ८ -४ -१४४ ] स्वोपज्ञवृत्तिसहितम्
निषेधेर्हकः || ८|४ | १३४ ॥
निषेधतेर्हक्क इत्यादेशो वा भवति || हक्क | निसेहइ ॥ १३४ ॥ क्रुर्जूरः || ८|४|१३५ ||
क्रुधेर्जूर इत्यादेशो वा भवति || जूर | कुझइ || १३५ ॥ जनो जा - जम्मौ || ८|४|१३६ ||
जायतेर्जा जम्म इत्यादेशौ भवतः ॥ जाअ जम्मइ ॥ १३६ ॥ तनेस्तड तड्ड-तड्डव-विरलाः || ८|४|१३७ ॥
तनेरेते चत्वार आदेशा वा भवन्ति ॥ तड । तड्डड् । तड्डुवइ । विरल्लइ | तण || १३७ ॥
११९
तुपस्थिप्पः || ८ । ४ । १३८ ॥
तृप्यतेस्थिप्प इत्यादेशो भवति || थप्पड़ || १३८॥ उपसर्पेरल्लिअः ।। ८ । ४ । १३९ ।।
उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति || अलिअइ ।
उवसप्प ॥ १३९ ॥
संतपेर्झङ्खः ॥ ८ । ४ । १४० ॥
संतपेर्झड्ङ्ख इत्यादेशो वा भवति || झङ्खइ । पक्षे | संतप्पइ ॥ १४० ॥ व्यापेरोअग्गः || ८ | ४ । १४१ ॥
व्याप्नोतेरोअग्ग इत्यादेशो वा भवति || ओअग्गइ | वावे || १४१ || समापेः समाः ॥ ८ । ४ । १४२ ॥
समानोतेः : समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ॥ १४२ ॥ क्षिपेर्गलत्थाडुक्ख-सोल्ल-पेल्ल-गोल छुह-हुल- परी - घत्ताः ॥ ८|४|१४३॥ क्षिपेरेते नवादेशा वा भवन्ति ॥ गलत्थइ । अड्डक्खइ | सोल्लइ | पेल्लइ | गोल्लइ । ह्रस्वत्वे तु णुल्लइ । छुहइ । हुलइ । परीइ । वत्तइ | खिवइ ॥ १४३ ॥ उत्क्षेिपर्गुलगुञ्छेत्थङ्घालत्थोन्भुत्तोस्सिक - हक्खुवाः || ८|४ | १४४ ॥
उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति ॥ गुलगुञ्छइ । उत्थङ्घइ । अल्लत्थइ | उब्भुत्तइ | उस्सिकइ । हक्खुवइ । उक्खव ॥ १४४ ॥ -