________________
११८
प्राकृतव्याकरणम् [सू. ८-४-१२३
नेः सदो मज्जः ॥ ८।४।१२३॥ निपूर्वस्य सदो मज्ज इत्यादेशो भवति ॥ अत्ता एत्थ णुमज्जई ॥१२३॥ छिदे हाव-णिच्छल्ल-णिज्झोड़-णिव्वर-णिल्लर-लूराः ॥८।४।१२४॥
छिदेरेते षडादेशा वा भवन्ति ॥ दुहावइ । णिच्छल्लइ । णिज्झोडइ । णिव्वरइ । णिल्लूरइ । लूरइ । पक्षे । छिन्दइ ॥ १२४ ॥
आङा ओअन्दोदालो ॥ ८।४।१२५ ॥ __ आडा युक्तस्य छिदेरोअन्द उद्दाल इत्यादेशौ वा भवतः ॥ ओअन्दइ । उद्दालइ । अच्छिन्दइ ॥ १२५ ॥
मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः॥ ८।४।१२६॥ - मृदातेरेते सप्तादेशा भवन्ति ॥ मलइ । मढइ । पारहट्टइ । खड्डइ चड्डइ । मड्ड । पन्नाडइ ॥ १२६॥
- स्पन्देश्चुलुचुलः ॥ ८।४।१२७॥ स्पन्देश्चुलुचुल इत्यादेशो वा भवति ॥ चुलुचुलइ । फन्दइ ॥ १२७ ॥
निरः पदेलः ॥ ८।४।१२८ ॥ निपूर्वस्य पदेवल इत्यादेशो वा भवति ।। निव्वलइ। निप्पज्जइ ॥१२८॥
विसंवदेर्विअट्ट-विलोट्ट-फंसाः ॥ ८।४।१२९ ॥ विसंपूर्वस्य वदेरेते त्रय आदेशा वा भवन्ति ॥ विअट्टइ । विलोट्टइ । फंसइ । विसंवयइ ॥ १२९ ॥
शदो झड़-पक्खोडौ ॥ ८।४।१३० ॥ शीयतेरेतावादेशौ भवतः ।। झडइ । पक्खोडइ ॥ १३०॥
___ आक्रन्देीहरः ॥ ८।४।१३१ ॥ आक्रन्देर्मुहर इत्यादेशो वा भवति । णीहरइ । अक्कन्दइ ॥ १३१ ।। ... खिदेजूर-विसूरौ ॥ ८।४।१३२ ॥
खिदेरेतावादेशौ वा भवतः ॥ जूरइ । विसूरइ । खिज्जइ ॥ १३२ ॥ - -- -- . संघरुत्थतः ॥ ८।४।१३३३ ॥ रुधुरुत्थड्घ इत्यादेशो वा भवति ॥ उत्थई । रुन्धइ. ॥ १३३ ।।..