SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् समा गलः ॥ ८ । ४ । ११३ ।। सम्पूर्वस्य घटतेर्गल इत्यादेशो वा भवति ॥ संगलइ । संघइ ॥११३॥ हासेन स्फुटेर्मुरः ॥ ८ । ४ । ११४ ॥ हासेन करणेन यः स्फुटिस्तस्य मुरादेशो वा भवति ॥ मुरइ । हासेन स्फुटति ॥ ११४ ॥ मण्डेश्चिश्च चिञ्चअ - चिञ्चिल्ल - रीड - टिविडिक्काः ॥ ८ । ४ । ११५ ॥ मण्डेरेते पञ्चादेशा वा भवन्ति ॥ चिञ्च । चिञ्च । चिञ्चिल | iss | टिविडिक्क । मण्डइ ।। ११५ ।। तुडेस्तोड तुट्ट खुट्ट- खुडोक्खुडोलुक - णिलुक्क लुकोल्लूराः || ८|४ | ११६ ॥ तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुट्ट । खुट्टइ । खुडइ । उक्खुडइ । उल्लुक्कइ । णिलुक्कइ | लुक्कइ । उल्लूरइ । तुइ ॥ ११६ ॥ घूर्णो घुल-घोल - धुम्म - पहल्लाः ॥ ८|४|११७ ॥ वूर्णरेते चत्वार आदेशा भवन्ति || घुइ । घोल । घुम्मइ । पहइ ॥ ११७ ॥ सू. ८-४-१२२ ] $ विवृतसः || ८|४|११८ ॥ विवृतेर्टेंस इत्यादेशो वा भवति ॥ सइ । विवट्ट | ११८ ॥ कथेरट्टः || ८|४|११९ ॥ कथेरट्ट इत्यादेशो वा भवति || अट्ट | कढइ ॥ ११९॥ ग्रन्थो गण्ठः || ८|४|१२० ॥ ११७ ग्रन्थेर्गण्ठ इत्यादेशो भवति || गण्ठइ । गण्ठी ॥ १२० ॥ मन्थे घुसल - विरोलौ ॥ ८|४|१२१ ॥ मन्थेर्घुसल विरोल इत्यादेशौ वा भवतः ॥ घुसलइ । विरोलइ । मन्थइ । १२१ । हादेखअच्छः || ८|४|१२२ ॥ ह्लादतेर्ण्यन्तस्याण्यन्तस्य च अवअच्छ इत्यादेशो भवति ।। अवअच्छइ । झ्ह्लादते । ह्लादयति वा । इकारो ण्यन्तस्यापि परिग्रहार्थः ॥ १२२ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy