________________
प्राकृतव्याकरणम् [सू. ८-४-१०३
लस्जे हः ॥ ८।४।१०३॥ . लज्जतेर्जीह इत्यादेशो वा भवति ॥ जीहइ । लज्जइ ॥ १०३ ॥
तिजेरोसुक्कः ॥ ८।४।१०४ ॥ तिजेरोसुक्क इत्यादेशो वा भवति ॥ ओसुक्कइ । तेअणं ॥ १०४ ॥ मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-कुस-पुस-लुह-हुल-रोसाणाः ॥८।४।१०५।। __ मृजेरेते नवादेशा वा भवन्ति ॥ उग्घुसइ । लुञ्छइ । पुञ्छइ । पुंसइ । फुसइ । पुसइ । लुहइ । हुलइ । रोसाणइ । पक्षे । मज्जइ ॥ १०५ ॥ भञ्जर्वेमय-मुसुमूर-मूर--सूर--सूड--विर-पविरञ्ज--करञ्ज--
नीरजाः ॥ ८ । ४ । १०६॥ भञ्जरेते नवादेशा वा भवन्ति । वेमयइ । मुसुमूरइ । मूरइ । सूरइ । सूडइ । विरइ । पविरञ्जइ । करञ्जइ । नीरञ्जइ । भाइ ॥ १०६॥
अनुव्रजेः पडिअग्गः ॥ ८ । ४ । १०७॥ अनुव्रजेः पडिअग्ग इत्यादेशो वा भवति ॥पडिअग्गइ।अणुवच्चइ॥१०७॥
अर्जेर्विढवः ॥८।४।१०८॥ अर्जेविंढव इत्यादेशो वा भवति ॥ विढवइ । अज्जइ ॥ १०८ ॥
युजो जुञ्ज-जुज्ज--जुप्पाः ॥ ८।४ । १०९ ॥ युजो जुञ्ज जुज्ज जुप्प इत्यादेशा भवन्ति ॥ जुञ्जइ । जुज्जइ । जुप्पइ ॥ १०९ ॥ भुजो भुज--जिम-जेम--कम्माण्ह--समाण--चमढ--चड्डाः ।।८।४।११०॥
भुज एतेऽष्टादेशा भवन्ति ॥ भुञ्जइ । जिमइ । जेमइ । कम्मेइ । अण्हइ । समाणइ । चमढइ । चड्डइ ।। ११० ॥
वोपेन कम्मवः ॥ ८।४।१११ ॥ उपेन युक्तस्य भुजे: कम्मव इत्यादेशो वा भवति ॥ कम्मवइ । उवहुञ्जइ ॥ १११ ॥
घटेगढः ॥ ८ । ४ । ११२॥ घटतेर्गढ इत्यादेशो वा भवति ॥ गढइ घडइ । ॥ ११२ ॥