________________
सू. ८ -४ -१०२ ]
स्वोपज्ञवृत्तिसहितम्
वञ्चैर्वेहव-वेलव-जूरवोमच्छाः ॥ ८ । ४ । ९३ ॥ वञ्चतेरेते चत्वार आदेशा वा भवन्ति ॥ वेहवइ । वेलवइ । जवइ । उमच्छइ । वञ्चइ ॥ ९३ ॥
रचरुग्गहावह--त्रिडविड्डाः ।। ८ । ४ । ९४ ॥
रचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥ उग्गहइ । अवहइ - | विडविडु | स्य || ९४ ॥
समारचेरुवहत्थ-सारव-समार- केलायाः ।। ८ । ४ । ९५ ॥ समारचेरेते चत्वार आदेशा वा भवन्ति || उवहत्थ | सारवइ । समारइ । केलायइ । समारयइ ॥ ९५ ॥
सिचेः सिञ्च-- सिम्पौ || ८ । ४ । ९६ ॥
सिञ्चतेरेतावादेशौ वा भवतः || सिञ्च । सिम्पइ | सेअइ || ९६ ॥ प्रच्छः पुच्छः ॥ ८ । ४ । ९७ ॥
पृच्छेः पुच्छादेशो भवति ॥ पुच्छइ ॥ ९७ ॥ गर्जेर्बुकः || ८ । ४ । ९८ ॥ गर्जतेर्बुक्क इत्यादेशो वा भवति || बुक्कइ । गज्जइ ॥ ९८ ॥ वृषे ढिकः ।। ८ ।। ४ । ९९ ॥ वृषकर्तृकस्य गर्जेर्दिक इत्यादेशो वा भवति ॥ ढिक्कइ | वृषभो
1
-११५
गर्जति ॥ ९९ ॥
राजेरग्घ -- छज्ज--सह--रीर --रेहाः ।। ८ । ४ । १०० ॥ राजेरेते पञ्चादेशा वा भवन्ति ॥ अग्घइ | छज्जइ । सहइ | रीरइ | रेहइ । राइ || १०० ॥
मस्जेराउड्ड -- णिउड्ड -- बुड्ड--खुप्पाः ।। ८ । ४ । १०१ ॥ मञ्जतेरेते चत्वार आदेशा वा भवन्ति ॥ आउड्डइ । णिउड्डइ । बुड्डइ | खुप | मज्जइ ॥ १०१ ॥
पुञ्जरारोल -- वमालौ || ८ । ४ । १०२ ॥
पुञ्जरेतावादेशौ वा भवतः || आरोलइ । वमालइ । पुञ्जइ ॥ १०२॥