SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-४-८३ आहः सन्नामः ॥ ८॥४। ८३॥ आद्रियतेः सन्नाम इत्यादेशो वा भवति ॥ सन्नामइ । आदरइ ॥८३॥ प्रहगेः सारः ॥ ८।४। ८४ ॥ प्रहरतेः सार इत्यादेशो वा भवति ॥ सारइ । पहरइ ॥ ८४ ॥ - अवतररोह-ओरसों ॥ ८।४। ८५ ॥ अवतरतेः ओह ओरस इत्यादेशौ वा भवतः ॥ ओहइ । ओरसइ । ओअरइ ॥ ८५ ॥ शकेश्चय-तर-तीर-पाराः ॥ ८।४। ८६ ॥ शक्नोतरेते चत्वार आदेशा वा भवन्ति ॥ चयइ । तरइ । तीरइ । पारइ । सक्कइ । त्यजतेरपि चयइ । हानिं करोति ॥ तरतरपि तरइ ।। तीरयतेरपि तीरइ ॥ पारयतेरपि पारेइ । कर्म समामोति ॥ ८६ ॥ . फकस्थकः ॥ ८।४ । ८७ ॥ ' फक्कतेस्थक्क इत्यादेशो भवति ॥ थक्कइ ॥ ८७ ॥ श्लाघः सलहः ॥ ८।४। ८८॥ श्लाघतेः सलह इत्यादेशो भवति ॥ सलहइ ॥ ८८ ॥ खचेर्वेअडः ॥ ८।४ । ८९ ॥ खचतेर्वेअड इत्यादेशो वा भवति ॥ वेअडई । खचइ ।। ८९ ॥ पचे सोल्ल-पउलौ ॥ ८।४ । ९० ॥ - पचतेः सोल्ल पउल इत्यादेशौ वा भवतः ॥ सोल्लइ । पउलइ । पयइ ॥ ९० ॥ मुचेश्छड्डावहेड-मेल्लोस्सिक-रेअव-णिल्लुञ्छ-धंसाडाः ॥ ८ । ४।९१॥ मुञ्चतेरेते सप्तादेशा वा भवन्ति ॥ छड्डइ । अवहेडइ । मेल्लइ । उस्सिक्वइ । रेअवइ । णिलुन्छइ । धंसाडइ । पक्षे । मुअइ ॥ ९१ ॥ दुःखे णिव्वलः ॥ ८ । ४ । ९२ ॥ दुःखविषयस्य मुचेः णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुञ्चतीत्यर्थः ॥ ९२॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy