________________
सू. ८-१-२३६ ]
स्वोपज्ञवृत्तिसहितम्
..३५
नणं । माणइ । आर्षे । आरनालं । अनिलो । अनलो । इत्या
द्यपि ॥ २२८ ॥
वाद ।। ८ । १ । २२९ ॥
असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥
णरो नरो । गई
1
नई । इ इ || असंयुक्तस्येत्येव ॥ न्यायः । नाओ ॥ २२९ ॥ निम्न - नापिते ल - हं वा ।। ८ । १ । २३० ॥ अनयोर्नस्य ल ण्ह इत्येतौ वा भवतः ॥ निम्बो । हाविओ
लिम्बो
नाविओ ॥ २३० ॥
1
पो वः ८ । १ । २३१ ॥ स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो भवति ॥ सवहो 1 सावो । उवसग्गो । पईवो । कासवो । पावं । उवमा । कविलं । कुणवं । कलावो । कवालं । महि-वालो । गो-वइ । तवइ || स्वरादित्येव । कम्पइ || असंयुक्तस्येत्येव । अप्पमत्तो || अनादेरित्येव । सुहेण पढइ || प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयोर्लोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः ॥ २३१ ॥
पाटि - परुष - परिघ - परिखा - पनस - पारिभद्रे फः || ८|१|२३२ ॥ यन्ते पटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडे | फरुसो । फलिहो । फलिहा । फणसो । फालिहो ॥ २३२ ॥
प्रभूते वः || ८| १ | २३३ ॥
प्रभूते पस्य वो भवति ॥ बहुत्तं ॥ २३३ ॥
नीपापीडे मो वा ॥ ८|१| २३४ ॥
अनयोः पस्य मो वा भवति ॥ नीमो नीवो । आमेलो आवेडो || २३४ || पापर्थ्यो रः || ८|१|२३५ ॥
पापर्द्धावपादौ पकारस्य रो भवति ॥ पारद्धी ॥ २३५ ॥ फो भ - हौ ।। ८।१।२३६ ॥
स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः । क्वचिद् भः । रेफः । रेभो ॥