________________
प्राकृतव्याकरणम्
[ सू. ८-१-२३७
शिफा | सिभा || क्वचित्तु हः । मुत्ताहलं ॥ क्वचिदुभावपि । सभलं सहलं । सेभालिआ सेहालिआ। सभरी सहरी । गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुष्कं || अनादेरित्येव । चिट्ठ फणी ॥ प्राय इत्येव । कसण - फणी ॥ २३६॥
बो वः ।। ८ । १ । २३७ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्बस्य वो भवति ॥ अलाबू । अलावू । अलाऊ || शबलः । सवलो ॥ २३७ ॥
बिसिन्यां भः || ८|१।२३८ ॥
बिसियां बस्य भो भवति ॥ भिसिणी || स्त्रीलिङ्गनिर्देशादिह न भवति । बिस-तु- पेलवाणं ॥ २३८ ॥
कबन्धे म - यौ । ८ । १ । २३९ ॥ कबन्धे बस्य मयौ भवतः ॥ कमन्धो कयन्धो ॥ २३९ ॥ कैटभे भो वः ॥ ८ । १ । २४० ॥
कैटभे भस्य वो भवति ॥ केदवो ॥ २४० ॥
विषमे मो ढो वा ॥ ८ । १ । २४१ ॥ विषमे मस्य ढो वा भवति ॥ विसढो । विसमो ॥ २४९ ॥ मन्मथे वः ।। ८ । १ । २४२ ।।
मन्मथे मस्य वो भवति ॥ वम्महो ॥ २४२ ॥
वाभिमन्यौ ।। ८ । १ । २४३ ॥
अभिमन्युशब्दे मो वो वा भवति ॥ अहिवन्नू अहिमन्नू ॥ २४३ ॥ भ्रमरे सो वा ।। ८ । १ । २४४ ॥
भ्रमरे मस्य सो वा भवति ॥ भसलो भमरो ॥ २४४ ॥
आर्यो जः ।। ८ । १ । २४५ ॥
1
पदादेर्यस्य जो भवति ॥ जसो । जमो । जाइ ॥ आदेरिति किम् । अवयवो | विणओ ॥ बहुलाधिकारात् सोपसर्गस्यानादेरपि । संजमो ।
/