SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-४-४०१ अन्नु वि जो परिहविय-तणु सो किवँ भइ निसङ्ख ॥ बिम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुद्द ॥ भण सहि निहुअउं तेवँ मई जइ पिउ दिढ़ सदोसु । जेवँ न जाणइ मज्झु मणु पक्खावडिअं.तासु ॥ जिव जिव वकिम लोअणहं ॥ तिव तिव वम्महु निअय-सर ॥ मई जाणिउ प्रिय विरहिअहं कवि धर होइ विआलि। नवर मिअङ्कु वि तिह तवइ जिह दिणयरु खय-गालि ॥ एवं तिध-जिधावुदाहायों ।। ४०१ ॥ यादृक्तादृक्कीगीदृशां दादेहः ॥८।४ । ४०२ ॥ अपभ्रंशे यादृगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति ॥ मइं भाणअउ बलिराय तुहुँ केहउ मग्गण एहु ॥ जेहु तेहु नवि होइ वढ सई नारायणु एहु ॥ ४०२ ॥ • अतां डइसः॥ ८ ॥ ४।४०३॥ अपभ्रंशे यादृगादीनामदन्तानां यादृशतादृशकीदृशेदृशानां दादेरवयवस्य डित् अइस इत्यादेशो भवति ॥ जइसो । तइसो । कइसो । अइसो ॥४०३॥ यत्र-तत्रयोस्त्रस्य डिदेत्थ्यत्तु ॥ ८ । ४ । ४०४ ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एथु अत्तु इत्येतौ डितौ भवतः ॥ जइ सो घडदि प्रयावदी केत्थु वि लेप्पिणु सिक्खु । जेत्थु वि तेत्यु वि एत्थु जगि भण तो तहि सारिक्खु ॥ जत्तु ठिदो । तत्तु ठिदो ॥ ४०४ ॥ एत्थु कुत्रात्रे ॥ ८।४ । ४०५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्यु इत्यादेशो भवति ॥ केत्थु वि लेप्पिणु सिक्खु ॥ जेत्थु वि तेत्थु वि एत्थू जगि॥४०५॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy