SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सू..८-४-४०१] स्वोपज्ञवृत्तिसहितम् १६१ उअ कणिआरु पफुल्लिअउ कञ्चण-कन्ति-पयासु । गोरी-वयण-विणिज्जिअउ नं सेवइ वण-वासु ॥ ३९६ ॥ मोनुनासिको वो वा ॥ ८।४ । ३९७ ।। अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कवलु कमलु । भवँरु भमरु ॥ लाक्षणिकस्पापि । जिवँ । तिवँ । जेवँ । तेव॥ अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव ॥ तसु पर सभलउ जम्मु ॥ ३९७ ॥ वाधो रो लुक् ॥ ८।४। ३९८॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग वा भवति ॥ जइ केवइ पावीसु पिउ ॥ पक्षे । जइ भग्गा पारक्कडा तो सहि. मज्झु प्रियेण ॥ ३९८ ॥ अभतोपि क्वचित् ॥ ८।४ । ३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति ॥ वासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मायहं चलण नवन्ताहं दिवि दिवि गङ्गा-हाणु ॥ क्वचिदिति किम् । वासेण वि भारह-खम्भि बद्ध ॥ ३९९ ॥ आपद्विपत्संपदां द इः ॥ ८।४। ४०० ॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य इकारो भवति ॥ अनउ करन्तहो पुरिसहो आवइ आवइ । विवइ । संपइ ॥ प्रायोधिकारात् । गुणहिं न संपय कित्ति पर ॥४०॥ कथं यथा-तथां थादेरेमेमेहेधा डितः ॥ ८।४ । ४०१ ॥ अपभ्रंशे कथं यथा तथा इत्येतेषां थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति । केम समप्पउ दुटु दिणु किध रयणी छुड होइ। नव-वहु-दसण-लालसउ वहइ मणोरह सोइ ॥ ओ गोरी-मुह-निजिअउ वद्दलि लुक्कु मियङ्गु । ११
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy