________________
सू..८-४-४०१] स्वोपज्ञवृत्तिसहितम्
१६१ उअ कणिआरु पफुल्लिअउ कञ्चण-कन्ति-पयासु । गोरी-वयण-विणिज्जिअउ नं सेवइ वण-वासु ॥ ३९६ ॥
मोनुनासिको वो वा ॥ ८।४ । ३९७ ।। अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कवलु कमलु । भवँरु भमरु ॥ लाक्षणिकस्पापि । जिवँ । तिवँ । जेवँ । तेव॥ अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव ॥ तसु पर सभलउ जम्मु ॥ ३९७ ॥
वाधो रो लुक् ॥ ८।४। ३९८॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग वा भवति ॥
जइ केवइ पावीसु पिउ ॥ पक्षे । जइ भग्गा पारक्कडा तो सहि. मज्झु प्रियेण ॥ ३९८ ॥
अभतोपि क्वचित् ॥ ८।४ । ३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति ॥
वासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु ।
मायहं चलण नवन्ताहं दिवि दिवि गङ्गा-हाणु ॥ क्वचिदिति किम् । वासेण वि भारह-खम्भि बद्ध ॥ ३९९ ॥
आपद्विपत्संपदां द इः ॥ ८।४। ४०० ॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य इकारो भवति ॥
अनउ करन्तहो पुरिसहो आवइ आवइ । विवइ । संपइ ॥ प्रायोधिकारात् । गुणहिं न संपय कित्ति पर ॥४०॥ कथं यथा-तथां थादेरेमेमेहेधा डितः ॥ ८।४ । ४०१ ॥
अपभ्रंशे कथं यथा तथा इत्येतेषां थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति ।
केम समप्पउ दुटु दिणु किध रयणी छुड होइ। नव-वहु-दसण-लालसउ वहइ मणोरह सोइ ॥
ओ गोरी-मुह-निजिअउ वद्दलि लुक्कु मियङ्गु । ११