SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पू. ८-४-३३८] स्वोपज्ञवृत्तिसहितम् १४७ पिअ जोअन्तिहे मुह-कमलु एम्वइ सुरउ समत्तु ॥ ३३२ ॥ एट्टि॥ ८।३ । ३३३ ॥ अपभ्रंशे अकारस्य टायामेकारो भवति । जे महु दिण्णा दिअहडा दइएं पवसन्तेण । ताण गणन्तिए अङ्गुलिउ जज्जरिआउ नहेण ॥ ३३३ ॥ डिनेच्च ॥ ८।४ । ३३४॥ अपभ्रंशे अकारस्य डिना सह इकार एकारश्च भवतः । सायरु उप्परि तणु धरइ तलि घल्लइ रयणाई । सामि सुभिच्चु वि परिहरइ सम्माणेइ खलाई ॥ तले घल्लई ॥ ३३४ ॥ भिस्येद्वा ॥ ८।४ । ३३५ ॥ अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति । गुणहिं न संपइ कित्ति पर फल लिहिआ भुञ्जन्ति । केसरि न लहइ बोड्डिअ वि गय लक्खहि घेप्पन्ति ॥ ३३५॥ ङसेहूँ-हू ॥ ८।४।३३६ ।। अस्येति पञ्चम्यन्तं विपरिणम्यते । अपभ्रंशे अकारात्परस्य उसे हु इत्यादेशौ भवतः । वच्छहे गृण्हइ फलई जणु कडु-पल्लव वज्जेइ । तोवि महहुमु सुअणु जिव ते उच्छङ्गि धरेइं । वच्छहु गृहइ ॥ ३३६ ॥ भ्यसो हुँ ।। ८।४।३३७॥ अपभ्रंशे अकारात्परस्य भ्यसः पञ्चमीबहुवचनस्य हुं इत्यादेशो भवति । दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिङ्गहुं पडिअ सिल अन्नु वि चूरु करेइ ॥३३७॥ उसः सु-हो-स्सवः ॥ ८।४ । ३३८ ॥ अपभ्रंशे अकारात्परस्य ङसः स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy