________________
१४८
प्राकृतव्याकरणम्
[सू. ८-४-३३८,
जो गुण गोवइ, अप्पणा पयडा करइ परस्सु । तसु हउं कलि-जुगि दुल्लहहो बलि किज्जलं सुअणस्सु ॥ ३३८ ॥
आमो हं ॥ ८ । ४ । ३३९ ॥ अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तणहं तइजी भङ्गि नवि तें अवड-यडि वसन्ति । अह जणु लग्गि वि उत्तरइ अहं सह सई मजन्ति ॥ ३३९॥
. . हुं चेदुद्भयाम् ॥ ८।४ । ३४० ॥ अपभ्रशे इकारोकाराभ्यां परस्यामो हुं हं चादेशौ भवतः ।
दइवु घडावइ वणि तरुहुं सउणिहं पक्क फलाई।
सो वरि सुक्खु पइ णवि कण्णाहिं खल-वयणाई । प्रायोधिकारात् क्वचित्सुपोपि हुँ।
धवलु विसूरइ सामिअहो गरुआ भरु पिक्खेवि । हउं कि न जुत्तउ दुहुँ दिसिहिं खण्डई दोणि करेवि ॥ ३४० ॥
उसि-भ्यस्-डीनां हे-हुं-हयः ॥८।४ । ३४१॥ अपभ्रंशे इदुद्भयां परेषां ङसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुँ हि इत्येते त्रय आदेशा भवन्ति । उसे ।
गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु ।
घरु मेल्लेप्पिणु माणुसहं तो वि न रुच्चइ रन्नु ॥ भ्यसो हुँ ।
तरुहुं वि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुं एत्तिउ अग्गल आयरु भिच्चु गृहन्ति ॥ डेहि । अह विरल-पहाउ जि कलिहि धम्मु ॥ ३४१ ॥
आट्टो णानुस्वारौ ।। ८।४।३४२ ॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारावादेशौ - भवतः ॥ दइएं पवसन्तेण ॥ ३४२ ॥
। एं चेदुतः ॥ ८।४।३४३॥ . 'अपभ्रंशे इकारोकाराभ्यां परस्य टावचंनस्य एं चकारात् णानुस्वारौ- च भवन्ति ॥ एं।