________________
११०
प्राकृतव्याकरणम्
कमेर्णिहुवः || ८ | ४ । ४४ ॥
कमेः स्वार्थण्यन्तस्य णिहुव इत्यादेशो वा भवति ॥ णिहुवइ ।
-कामेइ ॥ ४४ ॥
[ सू. ८-४-४४
प्रकाशेर्णुव्वः ॥ ८ । ४ । ४५ ॥
प्रकाशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ ||४५ || कम्पेर्विच्छोलः ॥ ८ । ४ । ४६ ॥
कम्पेर्ण्यन्तस्य विच्छोल इत्यादेशो वा भवति ॥ विच्छइ । - कम्पेइ ॥ ४६ ॥
आरोपेर्वलः ।। ८ । ४ । ४७ ॥
आरुहेर्ण्यन्तस्य वल इत्यादेशो वा भवति || वलइ | आरोवेइ || ४७॥ दोले रङ्खोलः ।। ८ । ४। ४८॥
दुलेः स्वार्थे ण्यन्तस्य रङ्खोल इत्यादेशो वा भवति ॥ रङ्खोलइ । दोलइ ॥ ४८ ॥
रञ्जेरावः ।। ८ । ४ । ४९ ॥
रञ्जेर्ण्यन्तस्य राव इत्यादेशो वा भवति || रावेइ । रञ्जेइ ॥ ४९ ॥ घटेः परिवाडः || ८ |४|५० ॥
घटेर्ण्यन्तस्य परिवाड इत्यादेशो वा भवति । परिवाडेइ | घडेइ ॥५०॥ वेष्टेः परिआलः || ८ । ४ । ५१ ॥
वेष्टेर्ण्यन्तस्य परिआल इत्यादेशो वा भवति || परिआलेइ | वेढेइ ||५ |५१॥ क्रियः किणो वेस्तु के च ॥ ८ ।४।५२ ॥
1
णेरिति निवृत्तम् । क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः क्वेश्चकारात्किणश्च भवति ।। किणइ । विक्केइ | विक्किणइ || ५२॥ भयो भा - बीहौ || ८ |४|५३ ॥
बिभेतेरेतावादेशौ भवतः ॥ भाइ । भाइअं । बीहइ | बीहिअं || बहुलाधिकाराद् भीओ || ५३ ॥
आलीडोली || ८ | ४ । ५४ ॥
आलीयतेः अल्ली इत्यादेशो भवति || अल्लिया । अल्लीणो ॥ ५४ ॥