________________
सू. ८-४-६३] स्वोपज्ञवृत्तिसहितम्
१११ निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ--लुक्क-लिक्क-ल्हिक्काः ॥८।४।५५॥
निलीङ एते षडादेशा वा भवन्ति ।। णिलीअइ । णिलुक्कइ । णिरिग्घइ । लुक्कड़ । लिक्कइ । ल्हिक्कइ । निलिज्जइ ॥ ५५ ॥
विलीडेर्विरा ॥ ८।४ । ५६ ॥ विलीडेर्विरा इत्यादेशो वा भवति ॥ विराइ । विलिज्जइ ॥ ५६ ॥
___ रुते रुञ्ज--रुण्टौ ।।८।४ । ५७ ॥ रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टइ । रवइ ॥ ५७ ॥
श्रूटेहणः ॥ ८।४। ५८॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ ॥ ५८ ॥
धूगेधुवः ॥ ८।४। ५९॥ धुनोतेधुंव इत्यादेशो वा भवति ॥ धुवइ । धुणइ ॥ ५९॥
भुवे)--हुव--हवाः ॥ ८ । ४।६०॥ भुवो धातोर्हो हुव हव इत्येते आदेशा वा भवन्ति ॥ होइ । होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति ॥ पक्षे । भवइ । परिहीण-विहवो । भविडं । पभवइ । परिभवइ । संभवइ ॥ क्वचिदन्यदपि । उन्मुअइ । भत्तं ॥ ६० ॥
अविति हुः ॥ ८।४ । ६१ ॥ विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा भवति ॥ हुन्ति । भवन् । हुन्तो । भवितीति किम् । होइ ॥ ६१ ॥
पृथक्--स्पष्टे णिव्वडः ॥ ८।४।६२ ॥ पृथक्भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडइ । पृथक् स्पष्टो वा भवतीत्यर्थः ॥ ६२ ॥
प्रभौ हुप्पो वा ॥ ८ । ४ । ६३ ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ॥ प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गे चिअ न पहुप्पइ । पक्षे । पभवेइ ॥६३॥