SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ प्राकृतव्याकरणम् [ सू. ८-४-६४ क्ते ॥ ८।४।६४ ॥ भुवः क्तप्रत्यये हूरादेशो भवति ॥ हूअं । अणुहूअं । पहूअं ॥ ६४ ॥ : कुणः || ८ |४| ६५ ॥ कृगेः कृगः कुण इत्यादेशो भवति || कुण | करइ || ६५ ॥ कागेक्षिते णिआरः ।। ८ ।४।६६ ॥ काणेक्षितविषयस्य कृगो णिआर इत्यादेशो वा भवति ॥ णिआरइ । काणेक्षितं करोति ॥ ६६ ॥ निष्टम्भावष्टम्भे णिद्रुह--संदाणं ।। ८ ।४।६७ ।। निष्टम्भविषयस्यावष्टम्भविषयस्य च कृगो यथासंख्यं णिद्रुह संदाण इत्यादेशौ वा भवतः ॥ हि । निष्टम्भं करोति । संदाइ । अवष्टम्भं करोति ॥ ६७ ॥ श्रमे वावः ।। ८ । ४ ॥ ६८ ॥ श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति ॥ वावम्फइ । श्रमं करोति ॥६८ ॥ मन्यु नौष्ठमालिन्ये णिव्वोलः ||८|४|६९ ॥ मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कृगो णिव्वोल इत्यादेशो वा भवति || णिव्वोलइ । मन्युना ओष्ठं मलिनं करोति ॥ ६९ ॥ शैथिल्य-लम्बने पयल्लः || ८|४|७०|| शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पयल्लइ । शिथिलीभवति लम्बते वा ॥ ७० ॥ निष्पताच्छोटे णीलुञ्छः ॥८|४|७१ ॥ निप्पतनविषयस्य आच्छोटनविषयस्य च कृगो णीञ् इत्यादेशो भवति वा ।। णीलुञ्छइ । निष्पतति । आच्छोटयति वा ॥ ७१ ॥ अरे कम्मः || ८ | ४|७२॥ क्षुरविषयस्य कृगः कम्म इत्यादेशो वा भवति ॥ कम्मइ । क्षुरं करोतीत्यर्थः ॥ ७२ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy