________________
४९.
सू. ८-२-७४] स्वापज्ञवृत्तिसहितम्
. अतो रिआर--रिज्जरीअं ॥८।२।६७॥
आश्चर्ये अंकारात्परस्य यस्य रिअ अर रिज्ज रीअ इत्येते. आदेशा भवन्ति ॥ अच्छरिअं अच्छअरं अच्छरिज अच्छरीअं ॥ अत इति किम् । अच्छेरं ॥६॥
पर्यस्त-पर्याण-सौकुमार्ये लः॥ ८।२।६८॥ एषु यस्य ल्लो भवति ॥ पर्यस्तं पल्लट्ट पल्लत्थं । पल्लाणं । सोअमल्लं ॥ -पल्लको इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च ॥ पलिअको इत्यपि चौर्यसमत्वात् ॥ ६८ ॥
बृहस्पति-वनस्पत्योः सो वा ॥ ८।२।६९ ॥ " अनयोः संयुक्तस्य सो वा भवति ॥ बहस्सई । बहप्फई । भयस्सई भयप्फई । वणस्सई वणप्फई ।। ६९ ॥
बाप होश्रुणि ॥८॥२।७०॥ बाष्पशब्दे संयुक्तस्य हो भवति अश्रुण्यभिधेये ॥ बाहो नेत्रजलम् ॥ अश्रुणीति किम् ॥ बप्फो ऊष्मा ॥ ७० ॥
कार्षापणे ॥ ८।२ । ७१ ॥ - कापिणे संयुक्तस्य हो भवति ॥ काहावणो ॥ कथं कहावणो । न्हस्वः संयोगे' (८-१-८४ ) इति पूर्वमेव ह्रस्वत्वे पश्चादादेशे । कर्षापणशब्दस्य वा भविष्यति ॥ ७१ ॥
दुःख-दक्षिण-तीर्थे वा ॥८।२। ७२ ॥ ___ एषु संयुक्तस्य हो.वा भवति ॥ दुहं दुक्खं । पर--दुक्खे दुक्खिआ विरला । दाहिणो दक्खिणो । तूहं तित्थं ॥ ७२ ॥
कूष्माण्ड्या मो लस्तु प्डो वा ॥ ८।२।७३ ॥ ___ कूष्माण्ड्यां मा इत्येतस्य हो भवति ण्ड इत्यस्य तु वा लो भवति ।। कोहली कोहण्डी ।। ७३ ।।
पक्ष्म-श्म-म--स्म--मां-म्हः ।।८।२। ७४ ॥ पक्ष्मशब्दसंबन्धिनः संयुक्तस्य श्मष्मस्ममां च मकाराकान्तो हकार
प्रा..४