________________
.
५०
प्राकृतव्याकरणम्
ऊष्मा ।
आदेशो भवति ।। पक्ष्मम् । पम्हाई | पहल - लोणा ॥ श्म । कुश्मानः कुम्हाणो | कश्मीराः । कम्हारा ॥ ष्म । ग्रीष्मः । गहो । उम्हा ।। स्म । अस्मादृशः । अम्हारिसो । विस्मयः । विम्हओ । ह्न । ब्रह्मा । बम्हा ।। सुह्माः । सुम्हा || बम्हणो । बम्हचेरं ॥ क्वचित् भोप etad | भो । बम्भरं । सिम्भो । कचिन्न भवति । रश्मिः । रस्सी । स्मरः सरो ॥ ७४ ॥
".
[ सू. ८-२-७५
L:
सूक्ष्म-श्नण-स्त्र-ल-ह्रक्ष्णां हः ।। ८ । २। ७५ ॥ -
1
सूक्ष्म शब्दसंबन्धिनः संयुक्तस्य इनष्णस्नहृह्णणां च णकाराक्रान्तो हकार आदेशो भवति ।। सुक्ष्मं । सहं ॥ न । पण्हो । सिहो || ष्ण | विहू । जिहू । कण्हो । उन्हीसं ॥ स्न । जोण्हा । हाओ । पण्हुओ || 1 हृ। वण्ही । जण्हू ।। ह्र । पुव्वण्हो । अवरण्हो | क्ष्ण । सहं । तिहं ॥ विप्रकर्षे तु कृष्णकृस्नशब्दयोः कसणो । कसिणो ॥ ७५ ॥
I
हो ल्हः ।। ८ । २ । ७६॥
1
ह्नः स्थाने लकाराक्रान्तो हक़ारो भवति || कल्हारं । पल्हाओ ।। ७६ ।। क-ग-ट-ड-ज-द-प-श-त्र-स- ँ - पामूर्ध्व लुक् ॥ ८ २७७ ॥
एषां संयुक्तवर्णसंबन्धिनामूर्ध्वं स्थितानां लुग् भवति ॥ क । भुत्तं । सित्थं ।। ग । दुद्धं । मुद्धं ॥ ८ । षट्पदः । छप्पओ ॥ कट्फलम् । कप्फलं ।। ड । खङ्गः । खग्गो ॥ षड्जः । सज्जो ॥ त । उप्पलं । उप्पाओ ।। द । मद्गुः । मग्गू | मोग्गरो ॥ प । सुत्तो । गुत्तो ॥ श । लण्हं । निच्चलो 1. चुअइ ।। ष । गोट्ठी । छट्ठो । निठुरो || स । खलिओ । हो । क । दुःखम् । दुक्खं ॥ | अंतातः । अंतप्पाओ || ७७॥ अधोम-न-याम् ||८ । २ । ७८ ॥
40
मनयां संयुक्तस्याधो वर्तमानानां लुग् भवति ॥ म । जुग्गं । रस्सी । सरो । सेरं ।। न । नग्गो । लग्गो ॥ य । सामा । कुङ्कं । वाहो ॥ ७८ ॥ सर्वत्र ल-ब-रामवन्द्रे ।। ८ । २ । ७९॥
बन्द्रशब्दादन्यत्र लबरां सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग् भवति ।।
4