SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सू. ८-१-८३ ] स्वोपज्ञवृत्तिसहितम् कचिदू - . बीओ ॥ ऊर्ध्वं ।। ल । उल्का उक्का l! वल्कलम् | वक्कलं ॥ ब | शब्दः । सद्दो || अब्दः | अद्दो || लुब्धकः । होद्धओ । र । अर्कः । अक्को | वर्गः । वग्गो ॥ अधः । लक्ष्णम् । संहं ॥ विक्लवः । विक्कवो || पक्कम् । पक्कं पिक्कं || ध्वस्तः । धत्थो । चक्रम् | चक्कं ॥ ग्रहः । गहो । रात्रिः । रती ॥ अत्र द्व इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः ॥ र्ध्वम् । उद्विग्नः । उव्विग्गो ॥ द्विगुणः । वि उणो ॥ द्वितीयः । कल्मषम् । कम्मसं ।। सर्वम् । सव्वं ॥ शुल्बम् । सुब्बं ॥ क्वचित्त्वधः । काव्यम् । कव्वं ।। कुल्या | कुल्ला || माल्यम् । मल्लं | द्विपः । दिओ ॥ द्विजातिः । दुआई ।। क्वचित्पर्यायेण । द्वारम् । बारं । दारं ॥ उद्विभः । उव्विग्गो । उब्विण्णो || अवन्द्र इति किम् । वन्द्रं । संस्कृतसमोयं – प्राकृतशब्दः । अत्रोत्तरेण विकल्पोपि न भवति निषेधसामर्थ्यात् ॥ ७९ ॥ द्रे रो न वा ।। ८१-२१-८० ॥ । 1 द्रशब्दे रेफस्य वा लुग् भवति ॥ चन्दो चन्द्रो । रुद्दो रुद्रो । भद्द भद्रं । समुद्दो समुद्रो ॥ हृदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम् । - तंत्र - द्रहो दहो। केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं मन्यते ॥ बोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव । सिक्खन्तु बोद्रही । वोद्रह - द्रहम्मि पडिआ ॥ ८० ॥ * धात्र्याम् ॥ ८ । २ । ८१ ॥ धात्रीशब्दे रस्य लुम् वा भवति ॥ धत्ती । ह्रस्वात् प्रागेव रलोपे घाई 4. पक्षे धारी ॥ ८१ ॥ तीक्ष्णः ॥ ८ । २ । ८२ ॥ तीक्ष्णशब्दे णस्य लुग् वा भवति ॥ तिक्खं । तिप्हं ॥ ८२ ॥ ज्ञो ञः ॥ ८ । २ । ८३ ॥ ज्ञः सम्बन्धिनो अस्य लुग् वा भवति । जाणं णाणं । सव्वज्जो सव्वष्णू । अप्पज्जो अप्पण्णू । दइवज्जो दइवष्णू । इङ्गिअज्जो इनिअण्णू । मणोज्ज मणोणं । अहिज्जो अहिष्णू । पज्जा पण्णा । अज्जा आणा । संज्ञा सणा || कचिन्न भवति । विष्णाणं ॥ ८३ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy