SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् सू. ८-२-८४ मध्याह्ने हः॥८॥२॥८४॥ । मध्याह्न हस्य लुग वा भवति ॥ मज्झन्नो मज्झण्हो ।। ८४ ॥ दशाहे ।।८।२। ८५ ॥ । पृथग्योगाद्वेति निवृत्तम् । दशार्हे हस्य लग् भवति ॥ दसारो ॥ ८५ ॥ आदेः श्मश्रु-श्मशाने ॥ ८।२।८६॥ .: अनयोरादे ग् भवति ॥ मासू मंसू मस्सू ॥ मसाणं । आर्षे श्मशानशब्दस्य सीआणं सुसाणमत्यपि भवति ॥ ८६ ॥ को हरिश्चन्द्रे ॥ ८।२।८७ ॥ 'हरिश्चन्द्रशब्दे श्च इत्यस्य लुग् भवति ॥ हरिअन्दो ॥ ८७ ॥ रात्रौं वा ॥ ८।२।८८ ॥ * रात्रिंशब्दे संयुक्तस्य लुग वा भवति ॥ राई रत्ती ॥ ८८ ॥ अनादौ शेषादेशयोर्द्वित्वम् ॥ ८।२।८९ ॥ पदस्यानादौ वर्तमानस्य शेषस्यादेशस्त्र च द्वित्वं भवति ॥ शेष । कप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का । अक्को । मुक्खो ॥ आदेश । डक्को । जक्खो । रग्गो । किच्ची । रुप्पी ॥ क्वचिन्न भवति । कसिणो ॥ अनादाविति किम् । खलिअं । थेरो । खम्भो ॥ द्वयोस्तु द्वित्वमस्त्येवेति न भवति विञ्चुओ । भिण्डिवालले ।। ८९॥ द्वितीयतुर्ययोपरि पूर्वः ॥ ८॥२।९०॥ द्वितीयतुर्ययोर्द्वित्वप्रसङ्गे उपरि पूर्वी भेवतः ।। द्वितीयस्योपरि प्रथमश्चतुर्थस्योपरि तृतीय इत्यर्थः ॥ शेष । वक्खाणं । वग्यो । मुच्छा । निज्झरो ।। कटुं । तित्थं । निद्धणो । गुप्फं। निब्भरो ॥ आदेश । जक्खो ॥ घस्य नास्ति ॥ अच्छी । मज्झं । पट्टी वुड्डो । हत्थो । आलिद्धो । पुप्फं । भिब्भलो ।"तैलादौ' (८-२-९८ ) द्वित्वे ओक्खलं ॥' सेवादौ (८-२-९९.२. नक्खा । नहा ॥ समासे. । कइ-द्धओ कइ-धओ ॥ द्वित्व इल्येव । खाओ। ९० ॥ दाघ वा ।। ८ारा९१ ॥ दीर्घशब्दे शेषस्य घस्य उपरि. पूर्वो.वा भवति ।। दिग्धो दीही ॥ ९.१ ।।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy